Skip to content

Lakshmi Sahasranama Stotram in English

Sri Lakshmi Sahasranama StotramPin

Lakshmi Sahasranama Stotram is the 1000 names of Lakshmi Devi composed in the form of a hymn. Get Sri Lakshmi Sahasranama Stotram in English lyrics Pdf here and chant it with devotion for the grace of Lakshmi Devi and be blessed with riches and good fortune in life.

Lakshmi Sahasranama Stotram in English 

nāmnāṁ sāṣṭasahasraṁ ca brūhi gārgya mahāmatē |
mahālakṣmyā mahādēvyāḥ bhuktimuktyarthasiddhayē || 1 ||

gārgya uvāca |

sanatkumāramāsīnaṁ dvādaśādityasannibham |
apr̥cchanyōginō bhaktyā yōgināmarthasiddhayē || 2 ||

sarvalaukikakarmabhyō vimuktānāṁ hitāya vai |
bhuktimuktipradaṁ japyamanubrūhi dayānidhē || 3 ||

sanatkumāra bhagavan sarvajñō:’si viśēṣataḥ |
āstikyasiddhayē nr̥̄ṇāṁ kṣipradharmārthasādhanam || 4 ||

khidyanti mānavāḥ sarvē dhanābhāvēna kēvalam |
siddhyanti dhaninō:’nyasya naiva dharmārthakāmanāḥ || 5 ||

dāridryadhvaṁsinī nāma kēna vidyā prakīrtitā |
kēna vā brahmavidyā:’pi kēna mr̥tyuvināśinī || 6 ||

sarvāsāṁ sārabhūtaikā vidyānāṁ kēna kīrtitā |
pratyakṣasiddhidā brahman tāmācakṣva dayānidhē || 7 ||

sanatkumāra uvāca |

sādhu pr̥ṣṭaṁ mahābhāgāḥ sarvalōkahitaiṣiṇaḥ |
mahatāmēṣa dharmaśca nānyēṣāmiti mē matiḥ || 8 ||

brahmaviṣṇumahādēvamahēndrādimahātmabhiḥ |
samprōktaṁ kathayāmyadya lakṣmīnāmasahasrakam || 9 ||

yasyōccāraṇamātrēṇa dāridryānmucyatē naraḥ |
kiṁ punastajjapājjāpī sarvēṣṭārthānavāpnuyāt || 10 ||

asya śrīlakṣmīdivyasahasranāmastōtra mahāmantrasya ānandakardamaciklītēndirāsutādayō mahātmānō maharṣayaḥ anuṣṭupchandaḥ viṣṇumāyā śaktiḥ mahālakṣmīḥ parā dēvatā śrīmahālakṣmī prasādadvārā sarvēṣṭārthasiddhyarthē japē viniyōgaḥ | śrīmityādi ṣaḍaṅganyāsaḥ |

dhyānam |

padmanābhapriyāṁ dēvīṁ padmākṣīṁ padmavāsinīm |
padmavaktrāṁ padmahastāṁ vandē padmāmaharniśam || 1 ||

pūrṇēnduvadanāṁ divyaratnābharaṇabhūṣitām |
varadābhayahastāḍhyāṁ dhyāyēccandrasahōdarīm || 2 ||

icchārūpāṁ bhagavataḥ saccidānandarūpiṇīm |
sarvajñāṁ sarvajananīṁ viṣṇuvakṣaḥsthalālayām |
dayālumaniśaṁ dhyāyētsukhasiddhisvarūpiṇīm || 3 ||

śrī lakṣhmī sahasranāma stōtram

ōṁ nityāgatā:’nantanityā nandinī janarañjanī |
nityaprakāśinī caiva svaprakāśasvarūpiṇī || 1 ||

mahālakṣmīrmahākālī mahākanyā sarasvatī |
bhōgavaibhavasandhātrī bhaktānugrahakāriṇī || 2 ||

īśāvāsyā mahāmāyā mahādēvī mahēśvarī |
hr̥llēkhā paramā śaktirmātr̥kābījarūpiṇī || 3 ||

nityānandā nityabōdhā nādinī janamōdinī |
satyapratyayanī caiva svaprakāśātmarūpiṇī || 4 ||

tripurā bhairavī vidyā haṁsā vāgīśvarī śivā |
vāgdēvī ca mahārātriḥ kālarātristrilōcanā || 5 ||

bhadrakālī karālī ca mahākālī tilōttamā |
kālī karālavaktrāntā kāmākṣī kāmadā śubhā || 6 ||

caṇḍikā caṇḍarūpēśā cāmuṇḍā cakradhāriṇī |
trailōkyajayinī dēvī trailōkyavijayōttamā || 7 ||

siddhalakṣmīḥ kriyālakṣmīrmōkṣalakṣmīḥ prasādinī |
umā bhagavatī durgā cāndrī dākṣāyaṇī śivā || 8 ||

pratyaṅgirā dharā vēlā lōkamātā haripriyā |
pārvatī paramā dēvī brahmavidyāpradāyinī || 9 ||

arūpā bahurūpā ca virūpā viśvarūpiṇī |
pañcabhūtātmikā vāṇī pañcabhūtātmikā parā || 10 ||

kālī mā pañcikā vāgmī haviḥpratyadhidēvatā |
dēvamātā surēśānā dēvagarbhā:’mbikā dhr̥tiḥ || 11 ||

saṅkhyā jātiḥ kriyāśaktiḥ prakr̥tirmōhinī mahī |
yajñavidyā mahāvidyā guhyavidyā vibhāvarī || 12 ||

jyōtiṣmatī mahāmātā sarvamantraphalapradā |
dāridryadhvaṁsinī dēvī hr̥dayagranthibhēdinī || 13 ||

sahasrādityasaṅkāśā candrikā candrarūpiṇī |
gāyatrī sōmasambhūtiḥ sāvitrī praṇavātmikā || 14 ||

śāṅkarī vaiṣṇavī brāhmī sarvadēvanamaskr̥tā |
sēvyadurgā kubērākṣī karavīranivāsinī || 15 ||

jayā ca vijayā caiva jayantī cā:’parājitā |
kubjikā kālikā śāstrī vīṇāpustakadhāriṇī || 16 ||

sarvajñaśaktiḥ śrīśaktirbrahmaviṣṇuśivātmikā |
iḍāpiṅgalikāmadhyamr̥ṇālītanturūpiṇī || 17 ||

yajñēśānī prathā dīkṣā dakṣiṇā sarvamōhinī |
aṣṭāṅgayōginī dēvī nirbījadhyānagōcarā || 18 ||

sarvatīrthasthitā śuddhā sarvaparvatavāsinī |
vēdaśāstraprabhā dēvī ṣaḍaṅgādipadakramā || 19 ||

śivā dhātrī śubhānandā yajñakarmasvarūpiṇī |
vratinī mēnakā dēvī brahmāṇī brahmacāriṇī || 20 ||

ēkākṣaraparā tārā bhavabandhavināśinī |
viśvambharā dharādhārā nirādhārā:’dhikasvarā || 21 ||

rākā kuhūramāvāsyā pūrṇimā:’numatirdyutiḥ |
sinīvālī śivā:’vaśyā vaiśvadēvī piśaṅgilā || 22 ||

pippalā ca viśālākṣī rakṣōghnī vr̥ṣṭikāriṇī |
duṣṭavidrāviṇī dēvī sarvōpadravanāśinī || 23 ||

śāradā śarasandhānā sarvaśastrasvarūpiṇī |
yuddhamadhyasthitā dēvī sarvabhūtaprabhañjanī || 24 ||

ayuddhā yuddharūpā ca śāntā śāntisvarūpiṇī |
gaṅgā sarasvatīvēṇīyamunānarmadāpagā || 25 ||

samudravasanāvāsā brahmāṇḍaśrēṇimēkhalā |
pañcavaktrā daśabhujā śuddhasphaṭikasannibhā || 26 ||

raktā kr̥ṣṇā sitā pītā sarvavarṇā nirīśvarī |
kālikā cakrikā dēvī satyā tu vaṭukāsthitā || 27 ||

taruṇī vāruṇī nārī jyēṣṭhādēvī surēśvarī |
viśvambharādharā kartrī galārgalavibhañjanī || 28 ||

sandhyārātridivājyōtsnā kalākāṣṭhā nimēṣikā |
urvī kātyāyanī śubhrā saṁsārārṇavatāriṇī || 29 ||

kapilā kīlikā:’śōkā mallikānavamallikā |
dēvikā nandikā śāntā bhañjikā bhayabhañjikā || 30 ||

kauśikī vaidikī dēvī saurī rūpādhikā:’tibhā |
digvastrā navavastrā ca kanyakā kamalōdbhavā || 31 ||

śrīḥ saumyalakṣaṇā:’tītadurgā sūtraprabōdhikā |
śraddhā mēdhā kr̥tiḥ prajñā dhāraṇā kāntirēva ca || 32 ||

śrutiḥ smr̥tirdhr̥tirdhanyā bhūtiriṣṭirmanīṣiṇī |
viraktirvyāpinī māyā sarvamāyāprabhañjanī || 33 ||

māhēndrī mantriṇī siṁhī cēndrajālasvarūpiṇī |
avasthātrayanirmuktā guṇatrayavivarjitā || 34 ||

īṣaṇātrayanirmuktā sarvarōgavivarjitā |
yōgidhyānāntagamyā ca yōgadhyānaparāyaṇā || 35 ||

trayīśikhā viśēṣajñā vēdāntajñānarūpiṇī |
bhāratī kamalā bhāṣā padmā padmavatī kr̥tiḥ || 36 ||

gautamī gōmatī gaurī īśānā haṁsavāhanī |
nārāyaṇī prabhādhārā jāhnavī śaṅkarātmajā || 37 ||

citraghaṇṭā sunandā śrīrmānavī manusambhavā |
stambhinī kṣōbhiṇī mārī bhrāmiṇī śatrumāriṇī || 38 ||

mōhinī dvēṣiṇī vīrā aghōrā rudrarūpiṇī |
rudraikādaśinī puṇyā kalyāṇī lābhakāriṇī || 39 ||

dēvadurgā mahādurgā svapnadurgā:’ṣṭabhairavī |
sūryacandrāgnirūpā ca grahanakṣatrarūpiṇī || 40 ||

bindunādakalātītā bindunādakalātmikā |
daśavāyujayākārā kalāṣōḍaśasamyutā || 41 ||

kāśyapī kamalādēvī nādacakranivāsinī |
mr̥ḍādhārā sthirā guhyā dēvikā cakrarūpiṇī || 42 ||

avidyā śārvarī bhuñjā jambhāsuranibarhiṇī |
śrīkāyā śrīkalā śubhrā karmanirmūlakāriṇī || 43 ||

ādilakṣmīrguṇādhārā pañcabrahmātmikā parā |
śrutirbrahmamukhāvāsā sarvasampattirūpiṇī || 44 ||

mr̥tasañjīvanī maitrī kāminī kāmavarjitā |
nirvāṇamārgadā dēvī haṁsinī kāśikā kṣamā || 45 ||

saparyā guṇinī bhinnā nirguṇā khaṇḍitā:’śubhā |
svāminī vēdinī śakyā śāmbarī cakradhāriṇī || 46 ||

daṇḍinī muṇḍinī vyāghrī śikhinī sōmasaṁhatiḥ |
cintāmaṇiścidānandā pañcabāṇaprabōdhinī || 47 ||

bāṇaśrēṇiḥ sahasrākṣī sahasrabhujapādukā |
sandhyāvalistrisandhyākhyā brahmāṇḍamaṇibhūṣaṇā || 48 ||

vāsavī vāruṇīsēnā kulikā mantrarañjanī |
jitaprāṇasvarūpā ca kāntā kāmyavarapradā || 49 ||

mantrabrāhmaṇavidyārthā nādarūpā haviṣmatī |
ātharvaṇiḥ śrutiḥ śūnyā kalpanāvarjitā satī || 50 ||

sattājātiḥ pramā:’mēyā:’pramitiḥ prāṇadā gatiḥ |
avarṇā pañcavarṇā ca sarvadā bhuvanēśvarī || 51 ||

trailōkyamōhinī vidyā sarvabhartrī kṣarā:’kṣarā |
hiraṇyavarṇā hariṇī sarvōpadravanāśinī || 52 ||

kaivalyapadavīrēkhā sūryamaṇḍalasaṁsthitā |
sōmamaṇḍalamadhyasthā vahnimaṇḍalasaṁsthitā || 53 ||

vāyumaṇḍalamadhyasthā vyōmamaṇḍalasaṁsthitā |
cakrikā cakramadhyasthā cakramārgapravartinī || 54 ||

kōkilākulacakrēśā pakṣatiḥ paṅktipāvanī |
sarvasiddhāntamārgasthā ṣaḍvarṇāvaravarjitā || 55 ||

śararudraharā hantrī sarvasaṁhārakāriṇī |
puruṣā pauruṣī tuṣṭiḥ sarvatantraprasūtikā || 56 ||

ardhanārīśvarī dēvī sarvavidyāpradāyinī |
bhārgavī bhūjuṣīvidyā sarvōpaniṣadāsthitā || 57 ||

vyōmakēśā:’khilaprāṇā pañcakōśavilakṣaṇā |
pañcakōśātmikā pratyakpañcabrahmātmikā śivā || 58 ||

jagajjarājanitrī ca pañcakarmaprasūtikā |
vāgdēvyābharaṇākārā sarvakāmyasthitāsthitiḥ || 59 ||

aṣṭādaśacatuṣṣaṣṭipīṭhikā vidyayāyutā |
kālikākarṣaṇaśyāmā yakṣiṇī kinnarēśvarī || 60 ||

kētakī mallikā:’śōkā vārāhī dharaṇī dhruvā |
nārasiṁhī mahōgrāsyā bhaktānāmārtināśinī || 61 ||

antarbalā sthirā lakṣmīrjarāmaraṇanāśinī |
śrīrañjitā mahākāyā sōmasūryāgnilōcanā || 62 ||

aditirdēvamātā ca aṣṭaputrā:’ṣṭayōginī |
aṣṭaprakr̥tiraṣṭāṣṭavibhrājadvikr̥tākr̥tiḥ || 63 ||

durbhikṣadhvaṁsinī dēvī sītā satyā ca rukmiṇī |
khyātijā bhārgavī dēvī dēvayōnistapasvinī || 64 ||

śākambharī mahāśōṇā garuḍōparisaṁsthitā |
siṁhagā vyāghragā dēvī vāyugā ca mahādrigā || 65 ||

akārādikṣakārāntā sarvavidyādhidēvatā |
mantravyākhyānanipuṇā jyōtiḥśāstraikalōcanā || 66 ||

iḍāpiṅgalikāmadhyasuṣumṇā granthibhēdinī |
kālacakrāśrayōpētā kālacakrasvarūpiṇī || 67 ||

vaiśāradī matiśrēṣṭhā variṣṭhā sarvadīpikā |
vaināyakī varārōhā śrōṇivēlā bahirvaliḥ || 68 ||

jambhanī jr̥mbhiṇī jr̥mbhakāriṇī gaṇakārikā |
śaraṇī cakrikā:’nantā sarvavyādhicikitsakī || 69 ||

dēvakī dēvasaṅkāśā vāridhiḥ karuṇākarā |
śarvarī sarvasampannā sarvapāpaprabhañjinī || 70 ||

ēkamātrā dvimātrā ca trimātrā ca tathā parā |
ardhamātrā parā sūkṣmā sūkṣmārthārthaparā:’parā || 71 ||

ēkavīrā viśēṣākhyā ṣaṣṭhīdēvī manasvinī |
naiṣkarmyā niṣkalālōkā jñānakarmādhikā guṇā || 72 ||

sabandhvānandasandōhā vyōmākārā:’nirūpitā |
gadyapadyātmikā vāṇī sarvālaṅkārasamyutā || 73 ||

sādhubandhapadanyāsā sarvaukō ghaṭikāvaliḥ |
ṣaṭkarmā karkaśākārā sarvakarmavivarjitā || 74 ||

ādityavarṇā cāparṇā kāminī vararūpiṇī |
brahmāṇī brahmasantānā vēdavāgīśvarī śivā || 75 ||

purāṇanyāyamīmāṁsādharmaśāstrāgamaśrutā |
sadyōvēdavatī sarvā haṁsī vidyādhidēvatā || 76 ||

viśvēśvarī jagaddhātrī viśvanirmāṇakāriṇī |
vaidikī vēdarūpā ca kālikā kālarūpiṇī || 77 ||

nārāyaṇī mahādēvī sarvatattvapravartinī |
hiraṇyavarṇarūpā ca hiraṇyapadasambhavā || 78 ||

kaivalyapadavī puṇyā kaivalyajñānalakṣitā |
brahmasampattirūpā ca brahmasampattikāriṇī || 79 ||

vāruṇī vāruṇārādhyā sarvakarmapravartinī |
ēkākṣaraparā:’:’yuktā sarvadāridryabhañjinī || 80 ||

pāśāṅkuśānvitā divyā vīṇāvyākhyākṣasūtrabhr̥t |
ēkamūrtistrayīmūrtirmadhukaiṭabhabhañjinī || 81 ||

sāṅkhyā sāṅkhyavatī jvālā jvalantī kāmarūpiṇī |
jāgrantī sarvasampattiḥ suṣuptā svēṣṭadāyinī || 82 ||

kapālinī mahādaṁṣṭrā bhrukuṭīkuṭilānanā |
sarvāvāsā suvāsā ca br̥hatyaṣṭiśca śakvarī || 83 ||

chandōgaṇapratiṣṭhā ca kalmāṣī karuṇātmikā |
cakṣuṣmatī mahāghōṣā khaḍgacarmadharā:’śaniḥ || 84 ||

śilpavaicitryavidyōtā sarvatōbhadravāsinī |
acintyalakṣaṇākārā sūtrabhāṣyanibandhanā || 85 ||

sarvavēdārthasampattiḥ sarvaśāstrārthamātr̥kā |
akārādikṣakārāntasarvavarṇakr̥tasthalā || 86 ||

sarvalakṣmīḥ sadānandā sāravidyā sadāśivā |
sarvajñā sarvaśaktiśca khēcarīrūpagōcchritā || 87 ||

aṇimādiguṇōpētā parā kāṣṭhā parā gatiḥ |
haṁsayuktavimānasthā haṁsārūḍhā śaśiprabhā || 88 ||

bhavānī vāsanāśaktirākr̥tisthākhilā:’khilā |
tantrahēturvicitrāṅgī vyōmagaṅgāvinōdinī || 89 ||

varṣā ca vārṣikā caiva r̥gyajussāmarūpiṇī |
mahānadī nadīpuṇyā:’gaṇyapuṇyaguṇakriyā || 90 ||

samādhigatalabhyārthā śrōtavyā svapriyā ghr̥ṇā |
nāmākṣaraparā dēvī upasarganakhāñcitā || 91 ||

nipātōrudvayījaṅghā mātr̥kā mantrarūpiṇī |
āsīnā ca śayānā ca tiṣṭhantī dhāvanādhikā || 92 ||

lakṣyalakṣaṇayōgāḍhyā tādrūpyagaṇanākr̥tiḥ |
saikarūpā naikarūpā sēndurūpā tadākr̥tiḥ || 93 ||

samāsataddhitākārā vibhaktivacanātmikā |
svāhākārā svadhākārā śrīpatyardhāṅganandinī || 94 ||

gambhīrā gahanā guhyā yōniliṅgārdhadhāriṇī |
śēṣavāsukisaṁsēvyā capalā varavarṇinī || 95 ||

kāruṇyākārasampattiḥ kīlakr̥nmantrakīlikā |
śaktibījātmikā sarvamantrēṣṭā:’kṣayakāmanā || 96 ||

āgnēyī pārthivā āpyā vāyavyā vyōmakētanā |
satyajñānātmikā nandā brāhmī brahma sanātanī || 97 ||

avidyāvāsanā māyāprakr̥tiḥ sarvamōhinī |
śaktirdhāraṇaśaktiśca cidacicchaktiyōginī || 98 ||

vaktrāruṇā mahāmāyā marīcirmadamardinī |
virāṭ svāhā svadhā śuddhā nirupāstiḥ subhaktigā || 99 ||

nirūpitādvayī vidyā nityānityasvarūpiṇī |
vairājamārgasañcārā sarvasatpathadarśinī || 100 ||

jālandharī mr̥ḍānī ca bhavānī bhavabhañjanī |
traikālikajñānatantustrikālajñānadāyinī || 101 ||

nādātītā smr̥tiḥ prajñā dhātrīrūpā tripuṣkarā |
parājitā vidhānajñā viśēṣitaguṇātmikā || 102 ||

hiraṇyakēśinī hēmabrahmasūtravicakṣaṇā |
asaṅkhyēyaparārdhāntasvaravyañjanavaikharī || 103 ||

madhujihvā madhumatī madhumāsōdayā madhuḥ |
mādhavī ca mahābhāgā mēghagambhīranisvanā || 104 ||

brahmaviṣṇumahēśādijñātavyārthaviśēṣagā |
nābhau vahniśikhākārā lalāṭē candrasannibhā || 105 ||

bhrūmadhyē bhāskarākārā sarvatārākr̥tirhr̥di |
kr̥ttikādibharaṇyantanakṣatrēṣṭyarcitōdayā || 106 ||

grahavidyātmikā jyōtirjyōtirvinmatijīvikā |
brahmāṇḍagarbhiṇī bālā saptāvaraṇadēvatā || 107 ||

vairājōttamasāmrājyā kumārakuśalōdayā |
bagalā bhramarāmbā ca śivadūtī śivātmikā || 108 ||

mēruvindhyādisaṁsthānā kāśmīrapuravāsinī |
yōganidrā mahānidrā vinidrā rākṣasāśritā || 109 ||

suvarṇadā mahāgaṅgā pañcākhyā pañcasaṁhatiḥ |
suprajātā suvīrā ca supōṣā supatiḥ śivā || 110 ||

sugr̥hā raktabījāntā hatakandarpajīvikā |
samudravyōmamadhyasthā samabindusamāśrayā || 111 ||

saubhāgyarasajīvātuḥ sārāsāravivēkadr̥k |
trivalyādisupuṣṭāṅgā bhāratī bharatāśritā || 112 ||

nādabrahmamayīvidyā jñānabrahmamayīparā |
brahmanāḍī niruktiśca brahmakaivalyasādhanam || 113 ||

kālikēyamahōdāravīryavikramarūpiṇī |
baḍabāgniśikhāvaktrā mahākabalatarpaṇā || 114 ||

mahābhūtā mahādarpā mahāsārā mahākratuḥ |
pañcabhūtamahāgrāsā pañcabhūtādhidēvatā || 115 ||

sarvapramāṇā sampattiḥ sarvarōgapratikriyā |
brahmāṇḍāntarbahirvyāptā viṣṇuvakṣōvibhūṣiṇī || 116 ||

śāṅkarī vidhivaktrasthā pravarā varahētukī |
hēmamālā śikhāmālā triśikhā pañcamōcanā || 117 ||

sarvāgamasadācāramaryādā yātubhañjanī |
puṇyaślōkaprabandhāḍhyā sarvāntaryāmirūpiṇī || 118 ||

sāmagānasamārādhyā śrōtrakarṇarasāyanam |
jīvalōkaikajīvāturbhadrōdāravilōkanā || 119 ||

taṭitkōṭilasatkāntistaruṇī harisundarī |
mīnanētrā ca sēndrākṣī viśālākṣī sumaṅgalā || 120 ||

sarvamaṅgalasampannā sākṣānmaṅgaladēvatā |
dēhahr̥ddīpikā dīptirjihmapāpapraṇāśinī || 121 ||

ardhacandrōllasaddaṁṣṭrā yajñavāṭīvilāsinī |
mahādurgā mahōtsāhā mahādēvabalōdayā || 122 ||

ḍākinīḍyā śākinīḍyā sākinīḍyā samastajuṭ |
niraṅkuśā nākivandyā ṣaḍādhārādhidēvatā || 123 ||

bhuvanajñāniniḥśrēṇī bhuvanākāravallarī |
śāśvatī śāśvatākārā lōkānugrahakāriṇī || 124 ||

sārasī mānasī haṁsī haṁsalōkapradāyinī |
cinmudrālaṅkr̥takarā kōṭisūryasamaprabhā || 125 ||

sukhaprāṇiśirōrēkhā sadadr̥ṣṭapradāyinī |
sarvasāṅkaryadōṣaghnī grahōpadravanāśinī || 126 ||

kṣudrajantubhayaghnī ca viṣarōgādibhañjanī |
sadāśāntā sadāśuddhā gr̥hacchidranivāriṇī || 127 ||

kalidōṣapraśamanī kōlāhalapurasthitā |
gaurī lākṣaṇikī mukhyā jaghanyākr̥tivarjitā || 128 ||

māyā vidyā mūlabhūtā vāsavī viṣṇucētanā |
vādinī vasurūpā ca vasuratnaparicchadā || 129 ||

chāndasī candrahr̥dayā mantrasvacchandabhairavī |
vanamālā vaijayantī pañcadivyāyudhātmikā || 130 ||

pītāmbaramayī cañcatkaustubhā harikāminī |
nityā tathyā ramā rāmā ramaṇī mr̥tyubhañjanī || 131 ||

jyēṣṭhā kāṣṭhā dhaniṣṭhāntā śarāṅgī nirguṇapriyā |
maitrēyā mitravindā ca śēṣyaśēṣakalāśayā || 132 ||

vārāṇasīvāsaratā cāryāvartajanastutā |
jagadutpattisaṁsthānasaṁhāratrayakāraṇam || 133 ||

tvamamba viṣṇusarvasvaṁ namastē:’stu mahēśvari |
namastē sarvalōkānāṁ jananyai puṇyamūrtayē || 134 ||

siddhalakṣmīrmahākāli mahālakṣmi namō:’stu tē |
sadyōjātādipañcāgnirūpā pañcakapañcakam || 135 ||

yantralakṣmīrbhavatyādirādyādyē tē namō namaḥ |
sr̥ṣṭyādikāraṇākāravitatē dōṣavarjitē || 136 ||

jagallakṣmīrjaganmātarviṣṇupatni namō:’stu tē |
navakōṭimahāśaktisamupāsyapadāmbujē || 137 ||

kanatsauvarṇaratnāḍhyē sarvābharaṇabhūṣitē |
anantanityamahiṣī prapañcēśvaranāyaki || 138 ||

atyucchritapadāntasthē paramavyōmanāyaki |
nākapr̥ṣṭhagatārādhyē viṣṇulōkavilāsini || 139 ||

vaikuṇṭharājamahiṣi śrīraṅganagarāśritē |
raṅganāyaki bhūputri kr̥ṣṇē varadavallabhē || 140 ||

kōṭibrahmādisaṁsēvyē kōṭirudrādikīrtitē |
mātuluṅgamayaṁ khēṭaṁ sauvarṇacaṣakaṁ tathā || 141 ||

padmadvayaṁ pūrṇakumbhaṁ kīraṁ ca varadābhayē |
pāśamaṅkuśakaṁ śaṅkhaṁ cakraṁ śūlaṁ kr̥pāṇikām || 142 ||

dhanurbāṇau cākṣamālāṁ cinmudrāmapi bibhratī |
aṣṭādaśabhujē lakṣmīrmahāṣṭādaśapīṭhagē || 143 ||

bhūminīlādisaṁsēvyē svāmicittānuvartini |
padmē padmālayē padmi pūrṇakumbhābhiṣēcitē || 144 ||

indirēndīvarābhākṣi kṣīrasāgarakanyakē |
bhārgavi tvaṁ svatantrēcchā vaśīkr̥tajagatpatiḥ || 145 ||

maṅgalaṁ maṅgalānāṁ tvaṁ dēvatānāṁ ca dēvatā |
tvamuttamōttamānāṁ ca tvaṁ śrēyaḥ paramāmr̥tam || 146 ||

dhanadhānyābhivr̥ddhiśca sārvabhaumasukhōcchrayā |
āndōlikādisaubhāgyaṁ mattēbhādimahōdayaḥ || 147 ||

putrapautrābhivr̥ddhiśca vidyābhōgabalādikam |
āyurārōgyasampattiraṣṭaiśvaryaṁ tvamēva hi || 148 ||

paramēśavibhūtiśca sūkṣmātsūkṣmatarā gatiḥ |
sadayāpāṅgasandattabrahmēndrādipadasthitiḥ || 149 ||

avyāhatamahābhāgyaṁ tvamēvākṣōbhyavikramaḥ |
samanvayaśca vēdānāmavirōdhastvamēva hi || 150 ||

niḥśrēyasapadaprāptisādhanaṁ phalamēva ca |
śrīmantrarājarājñī ca śrīvidyā kṣēmakāriṇī || 151 ||

śrīmbījajapasantuṣṭā aiṁ hrīṁ śrīṁ bījapālikā |
prapattimārgasulabhā viṣṇuprathamakiṅkarī || 152 ||

klīṅkārārthasavitrī ca saumaṅgalyādhidēvatā |
śrīṣōḍaśākṣarīvidyā śrīyantrapuravāsinī || 153 ||

sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvi nārāyaṇi namō:’stu tē || 154 ||

punaḥ punarnamastē:’stu sāṣṭāṅgamayutaṁ punaḥ |

sanatkumāra uvāca |

ēvaṁ stutā mahālakṣmīrbrahmarudrādibhiḥ suraiḥ |
namadbhirārtairdīnaiśca nissatvairbhōgavarjitaiḥ || 1 ||

jyēṣṭhājuṣṭaiśca niḥśrīkaiḥ saṁsārātsvaparāyaṇaiḥ |
viṣṇupatnī dadau tēṣāṁ darśanaṁ dr̥ṣṭitarpaṇam || 2 ||

śaratpūrṇēndukōṭyābhadhavalāpāṅgavīkṣaṇaiḥ |
sarvān satvasamāviṣṭāṁścakrē hr̥ṣṭā varaṁ dadau || 3 ||

mahālakṣmīruvāca |

nāmnāṁ sāṣṭasahasraṁ mē pramādādvāpi yaḥ sakr̥t |
kīrtayēttatkulē satyaṁ vasāmyācandratārakam || 4 ||

kiṁ punarniyamājjapturmadēkaśaraṇasya ca |
mātr̥vatsānukampāhaṁ pōṣakī syāmaharniśam || 5 ||

mannāma stuvatāṁ lōkē durlabhaṁ nāsti cintitam |
matprasādēna sarvē:’pi svasvēṣṭārthamavāpsyatha || 6 ||

luptavaiṣṇavadharmasya madvratēṣvavakīrṇinaḥ |
bhaktiprapattihīnasya vandyō nāmnāṁ japō:’pi mē || 7 ||

tasmādavaśyaṁ tairdōṣairvihīnaḥ pāpavarjitaḥ |
japētsāṣṭasahasraṁ mē nāmnāṁ pratyahamādarāt || 8 ||

sākṣādalakṣmīputrō:’pi durbhāgyō:’pyalasō:’pi vā |
aprayatnō:’pi mūḍhō:’pi vikalaḥ patitō:’pi ca || 9 ||

avaśyaṁ prāpnuyādbhāgyaṁ matprasādēna kēvalam |
spr̥hēyamacirāddēvā varadānāya jāpinaḥ |
dadāmi sarvamiṣṭārthaṁ lakṣmīti smaratāṁ dhruvam || 10 ||

sanatkumāra uvāca |

ityuktvāntardadhē lakṣmīrvaiṣṇavī bhagavatkalā |
iṣṭāpūrtaṁ ca sukr̥taṁ bhāgadhēyaṁ ca cintitam || 11 ||

svaṁ svaṁ sthānaṁ ca bhōgaṁ ca vijayaṁ lēbhirē surāḥ |
tadētadpravadāmyadya lakṣmīnāmasahasrakam |
yōginaḥ paṭhata kṣipraṁ cintitārthānavāpsyatha || 12 ||

gārgya uvāca |

sanatkumārayōgīndra ityuktvā sa dayānidhiḥ |
anugr̥hya yayau kṣipraṁ tāṁśca dvādaśayōginaḥ || 13 ||

tasmādētadrahasyaṁ ca gōpyaṁ japyaṁ prayatnataḥ |
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ bhr̥guvāsarē || 14 ||

paurṇamāsyāmamāyāṁ ca parvakālē viśēṣataḥ |
japēdvā nityakāryēṣu sarvānkāmānavāpnuyāt || 15 ||

iti śrīskandapurāṇē sanatkumārasaṁhitāyāṁ śrī lakṣmī sahasranāma stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *