Skip to content

Raghavendra Sahasranamavali in English – 1000 Names

Raghavendra Sahasranamavali Lyrics or 1000 NamesPin

Raghavendra Sahasranamavali is the 1000 names of Raghavendra Swamy of Mantralayam. Get Sri Raghavendra Sahasranamavali in English Pdf Lyrics here and chant the 1000 names of Raghavendra Swamy.

Raghavendra Sahasranamavali in English – 1000 Names

ōṁ ajñānabhañjanāya namaḥ
ōṁ aṇimādyaṣṭasiddhidāya namaḥ
ōṁ anaṇujñānasampadē namaḥ
ōṁ amōghaśaktayē namaḥ
ōṁ anaghāya namaḥ
ōṁ aparōkṣīkr̥tācyutāya namaḥ
ōṁ akhilābhīṣṭadāya namaḥ
ōṁ ātmavidē namaḥ
ōṁ āyuḥpravardhanāya namaḥ
ōṁ ānandatīrthasacchāstraṭīkābhāvaprakāśakāya namaḥ
ōṁ ānandasāndrāya namaḥ
ōṁ ārabdhakāryāntagamanakṣamāya namaḥ
ōṁ ākulīkr̥tadurvādivr̥ndāya namaḥ
ōṁ ākārabandhurāya namaḥ
ōṁ āśuprasannāya namaḥ
ōṁ āsannabhaktakāmasuradrumāya namaḥ
ōṁ ādhyātmaratāya namaḥ
ōṁ ācāryāya namaḥ
ōṁ āsamudraikasadguravē namaḥ
ōṁ ātmārāmārcanāsaktāya namaḥ || 20 ||

ōṁ āryāya namaḥ
ōṁ āptatamāya namaḥ
ōṁ indriyōtpannadōṣaghnāya namaḥ
ōṁ indravattyāgabhōginē namaḥ
ōṁ iṣṭadātrē namaḥ
ōṁ īṣaṇātrayavarjitāya namaḥ
ōṁ ugrarakṣaḥpiśācaghnāya namaḥ
ōṁ unmādaharāya namaḥ
ōṁ uttamāya namaḥ
ōṁ udāracittāya namaḥ
ōṁ uddhārakāya namaḥ
ōṁ utpātahārakāya namaḥ
ōṁ upēkṣitakuvādīndrāya namaḥ
ōṁ upakāraparāyaṇāya namaḥ
ōṁ ūrudaghnīkr̥tāpārabhavasāgarāya namaḥ
ōṁ ūrjitāya namaḥ
ōṁ ūṣmahartrē namaḥ
ōṁ r̥kṣādhipatiśītaladarśanāya namaḥ
ōṁ r̥jusvabhāvāya namaḥ
ōṁ r̥ddhōrumāhātmyāya namaḥ || 40 ||

ōṁ r̥jumāsasāya namaḥ
ōṁ ēḍamūkasuvāgdātrē namaḥ
ōṁ ēkabhāṣiṇē namaḥ
ōṁ ēkāntabhaktāya namaḥ
ōṁ aiśvaryadātrē namaḥ
ōṁ ēkyamatacchidē namaḥ
ōṁ ōtatvētyādyanuvyākhyāsudhābhāvārthadarśinē namaḥ
ōṁ ōṅkārajapaśīlāya namaḥ
ōṁ sadā ōmātmētyupāsinē namaḥ
ōṁ auṣadhōktyāpi bhaktānāmāmayādhikahāriṇē namaḥ
ōṁ aṁsāttatulasīmālāya namaḥ
ōṁ aṁhōnāśakadarśanāya namaḥ
ōṁ astaṅgatāriṣaḍvargāya namaḥ
ōṁ arthimandārakāya namaḥ
ōṁ kalidōṣavināśāya namaḥ
ōṁ kalau sadyaḥ namaḥ
ōṁ phalapradāya namaḥ
ōṁ kamalāpatibhaktāya namaḥ
ōṁ kuṇṭhakuṇṭhatvabhañjinē namaḥ
ōṁ karālanarasiṁhōgrakrōdhaśāmakamūrtayē namaḥ
ōṁ kapōlaśaṅkhacakrāṁśaśālinē namaḥ || 60 ||

ōṁ kapaṭavarjitāya namaḥ
ōṁ kalpabhūruharūpāya namaḥ
ōṁ kalabhaudhābhakīrtayē namaḥ
ōṁ kamaṇḍaluṁ dhartrē namaḥ
ōṁ karē daṇḍadharāya namaḥ
ōṁ kāmēṣūṇāmalakṣyāya namaḥ
ōṁ kāminīkāmanōjjhitāya namaḥ
ōṁ kāmāriślāghyasadvr̥ttāya namaḥ
ōṁ kāmadāya namaḥ
ōṁ kāmarūpadhr̥tē namaḥ
ōṁ kānīnabhāvavēttrē namaḥ
ōṁ kālajñāya namaḥ
ōṁ kālasādhakāya namaḥ
ōṁ kāpālikamatadhvaṁsinē namaḥ
ōṁ kāśikākāśamānavācē namaḥ
ōṁ kāntārabhītighnē namaḥ
ōṁ kāntikāntāya namaḥ
ōṁ kāpathavarjitāya namaḥ
ōṁ kāṣāyāmbaradhāriṇē namaḥ
ōṁ kāśmīradravacarcitāya namaḥ || 80 ||

ōṁ kirātabhītisaṁhartrē namaḥ
ōṁ kilāsitvavināśakāya namaḥ
ōṁ kīnāśabhayaghnē namaḥ
ōṁ kīṭabhayaghnē namaḥ
ōṁ kīrtimaṇḍitāya namaḥ
ōṁ piśācānāṁ kukūlābhāya namaḥ
ōṁ kuṣṭharōganivāraṇāya namaḥ
ōṁ kuśāsanasthitāya namaḥ
ōṁ kukṣipūrakāya namaḥ
ōṁ kutūhalinē namaḥ
ōṁ kutsitācārarahitāya namaḥ
ōṁ kumārasukhavardhanāya namaḥ
ōṁ kuśalāya namaḥ
ōṁ kulīnāya namaḥ
ōṁ kuśāsanavivarjitāya namaḥ
ōṁ kumbhaghōṇakr̥tāvāsāya namaḥ
ōṁ kutō’pi bhayabhañjanāya namaḥ
ōṁ kūpapātakapāpaghnāya namaḥ
ōṁ kūrmāsanaparigrahāya namaḥ
ōṁ kūṣmāṇḍādi pratibhayāya namaḥ || 100 ||

ōṁ kīrtidāya namaḥ
ōṁ kīrtanapriyāya namaḥ
ōṁ kēśavārādhakāya namaḥ
ōṁ kētudōṣaghnāya namaḥ
ōṁ kēvalēṣṭadāya namaḥ
ōṁ kētakīkusumāsaktāya namaḥ
ōṁ kēsaradravalōlupāya namaḥ
ōṁ kaivalyadātrē namaḥ
ōṁ kaiṅkaryatuṣṭaśrīśāya namaḥ
ōṁ kōśadāya namaḥ
ōṁ kālānusāradātrē namaḥ
ōṁ kōśinē namaḥ
ōṁ kōśātakīpriyāya namaḥ
ōṁ kōlāhalavirōdhinē namaḥ
ōṁ kaupīnapaṭalāñchanāya namaḥ
ōṁ kambudhvanipriyāya namaḥ
ōṁ kambugrīvāya namaḥ
ōṁ kampavivarjitāya namaḥ
ōṁ kr̥pīṭayōnivarcasthāya namaḥ
ōṁ kr̥tabhaktārtināśanāya namaḥ || 120 ||

ōṁ kr̥tyāsanāya namaḥ
ōṁ kr̥tajñāya namaḥ
ōṁ kr̥tyācēṣṭakabhañjanāya namaḥ
ōṁ kr̥pāmahōdadhayē namaḥ
ōṁ kr̥ṣṇadhyānāsaktāya namaḥ
ōṁ kr̥śapriyāya namaḥ
ōṁ kastūrītilakāsaktāya namaḥ
ōṁ kr̥ttasaṁsārasādhvasāya namaḥ
ōṁ khagēśavāhabhaktāya namaḥ
ōṁ kharapātakahāriṇē namaḥ
ōṁ khadōṣahartrē namaḥ
ōṁ khapurapriyāya namaḥ
ōṁ khalamāriṇē namaḥ
ōṁ khādyapriyāya namaḥ
ōṁ khalapuvē namaḥ
ōṁ khilahīnāya namaḥ
ōṁ khēdahantrē namaḥ
ōṁ khinnacittapramōdadāya namaḥ
ōṁ khēdaghnē namaḥ
ōṁ khuraṇōghnāya namaḥ || 140 ||

ōṁ khañjaduḥkhanivāraṇāya namaḥ
ōṁ khōḍatvanāśakāya namaḥ
ōṁ garaghnāya namaḥ
ōṁ gaṇanamyāṅghrayē namaḥ
ōṁ garutmadvāhasēvakāya namaḥ
ōṁ guravē namaḥ
ōṁ guṇārṇavāya namaḥ
ōṁ galāttatulasīmālāya namaḥ
ōṁ garbhadāya namaḥ
ōṁ garbhaduḥkhaghnē namaḥ
ōṁ gartahāriṇē namaḥ
ōṁ gajagatayē namaḥ
ōṁ gatadōṣāya namaḥ
ōṁ gatipradāya namaḥ
ōṁ gadādharāya namaḥ
ōṁ gadaharāya namaḥ
ōṁ garvaghnē namaḥ
ōṁ garimālayāya namaḥ
ōṁ gabhastimatē namaḥ
ōṁ gahvarasthāya namaḥ || 160 ||

ōṁ gatabhiyē namaḥ
ōṁ galitāhitāya namaḥ
ōṁ gatāghāya namaḥ
ōṁ garjitārātayē namaḥ
ōṁ gadayitnavē namaḥ
ōṁ gavāṁ priyāya namaḥ
ōṁ grastārayē namaḥ
ōṁ grahadōṣaghnāya namaḥ
ōṁ grahōccāṭanatatparāya namaḥ
ōṁ gīṣpatyābhāya namaḥ
ōṁ gāyatrījāpakāya namaḥ
ōṁ gāyanapriyāya namaḥ
ōṁ grāmaṇyē namaḥ
ōṁ grāhakāya namaḥ
ōṁ grāhinē namaḥ
ōṁ grāvagrīvamatacchidāya namaḥ
ōṁ grāmakṣēmakarāya namaḥ
ōṁ grāmyabhayaghnē namaḥ
ōṁ grāhabhītighnē namaḥ
ōṁ gātrakṣēmakarāya namaḥ || 180 ||

ōṁ gāminē namaḥ
ōṁ girisāranibhāṅgakāya namaḥ
ōṁ gatabhāvijanayē namaḥ
ōṁ gamyāya namaḥ
ōṁ gīrvāṇāvāsamūlabhuvē namaḥ
ōṁ guṇinē namaḥ
ōṁ guṇapriyāya namaḥ
ōṁ guṇyāya namaḥ
ōṁ guhāvāsāya namaḥ
ōṁ gurupriyāya namaḥ
ōṁ guḍapriyāya namaḥ
ōṁ gucchakaṇṭhāya namaḥ
ōṁ gulmacchēttrē namaḥ
ōṁ guṇādarāya namaḥ
ōṁ guptaguhyāya namaḥ
ōṁ gūḍhakarmaṇē namaḥ
ōṁ gururājāya namaḥ
ōṁ gūhitāya namaḥ
ōṁ gēhadātrē namaḥ
ōṁ gēyakīrtayē namaḥ || 200 ||

ōṁ gairikārañjitāmbarāya namaḥ
ōṁ gr̥hyakṣēmakarāya namaḥ
ōṁ gr̥hyāya namaḥ
ōṁ gr̥hagāya namaḥ
ōṁ gr̥havardhanāya namaḥ
ōṁ gōdāvarīsnānaratāya namaḥ
ōṁ gōpabālakapūjakāya namaḥ
ōṁ gōṣpadīkr̥tasaṁsāravārdhayē namaḥ
ōṁ gōpurarakṣakāya namaḥ
ōṁ gōpyamantrajapāya namaḥ
ōṁ gōmatē namaḥ
ōṁ gōkarṇinē namaḥ
ōṁ gōcarākhilāya namaḥ
ōṁ gōgrāsadāya namaḥ
ōṁ gōtraratnāya namaḥ
ōṁ gōstanīnibhabhāṣaṇāya namaḥ
ōṁ gōptrē namaḥ
ōṁ gautamaśāstrajñāya namaḥ
ōṁ gauravinē namaḥ
ōṁ gauravapradāya namaḥ || 220 ||

ōṁ gantrē namaḥ
ōṁ gañjitaśatravē namaḥ
ōṁ gandharvāya namaḥ
ōṁ gandhavardhanāya namaḥ
ōṁ gandhinē namaḥ
ōṁ gandhavatīsūnugranthavidē namaḥ
ōṁ gandhavāhavidē namaḥ
ōṁ gandharvābhāya namaḥ
ōṁ granthibhēdinē namaḥ
ōṁ granthakr̥tē namaḥ
ōṁ granthapāṭhakāya namaḥ
ōṁ gaṇḍaśailapriyāya namaḥ
ōṁ gaṇḍamālabhidē namaḥ
ōṁ gaṇḍakīratayē namaḥ
ōṁ gaṅgāsnāyinē namaḥ
ōṁ gāṅgēyapradāya namaḥ
ōṁ gāṇḍīvimitravidē namaḥ
ōṁ ghaṭanānanurūpasyāpyarthasya ghaṭakāya namaḥ
ōṁ ghanāya namaḥ
ōṁ gharmahartrē namaḥ || 240 ||

ōṁ ghanaprītayē namaḥ
ōṁ ghanāghananibhāṅgabhāsē namaḥ
ōṁ ghanasāradravāsiktakāyāya namaḥ
ōṁ ghargharikāṅkanāya namaḥ
ōṁ ghrāṇatarpaṇacārvaṅgāya namaḥ
ōṁ ghr̥ṇāvatē namaḥ
ōṁ ghusr̥ṇapriyāya namaḥ
ōṁ ghr̥tapriyāya namaḥ
ōṁ ghātitārayē namaḥ
ōṁ ghōṣayitnavē namaḥ
ōṁ ghōṣadāya namaḥ
ōṁ ghōṇṭāphalāsthidvayajapamālākarāmbujāya namaḥ
ōṁ ghōrāmayaparīhartrē namaḥ
ōṁ ghaṇṭāpathagatipriyāya namaḥ
ōṁ ghaṇṭānādapriyāya namaḥ
ōṁ gaṇadvādyavinōdanāya namaḥ
ōṁ cakraśaṅkhāṅkitabhujāya namaḥ
ōṁ camūmadavibhañjanāya namaḥ
ōṁ carācarakṣēmakartrē namaḥ
ōṁ caturāya namaḥ || 260 ||

ōṁ caraṇāruṇāya namaḥ
ōṁ catuṣpadīstutyamānāya namaḥ
ōṁ caturmukhapitr̥priyāya namaḥ
ōṁ catussāgaravikhyātāya namaḥ
ōṁ carmāsanasamādhimatē namaḥ
ōṁ catvarasthāya namaḥ
ōṁ cakōrākṣāya namaḥ
ōṁ cañcalatvanivārakāya namaḥ
ōṁ caturvēdaviśēṣajñāya namaḥ
ōṁ calācalakr̥tapriyāya namaḥ
ōṁ caturaṅgabaladhvaṁsinē namaḥ
ōṁ caturōpāyaśikṣitāya namaḥ
ōṁ cārurūpāya namaḥ
ōṁ cārasēvyāya namaḥ
ōṁ cāmaradvayaśōbhitāya namaḥ
ōṁ cittaprasādajananāya namaḥ
ōṁ citrabhānuprabhōjjvalāya namaḥ
ōṁ cirajīvinē namaḥ
ōṁ cittaharāya namaḥ
ōṁ citrabhāṣiṇē namaḥ || 280 ||

ōṁ citipradāya namaḥ
ōṁ citraguptabhayatrātrē namaḥ
ōṁ cirañjījanasēvitāya namaḥ
ōṁ svabhaktānāṁ cintāmaṇayē namaḥ
ōṁ cintitārthapradāyakāya namaḥ
ōṁ cintāhartrē namaḥ
ōṁ cittavāsinē namaḥ
ōṁ cīrakaupīnadhāriṇē namaḥ
ōṁ cipiṭatyāgakr̥tē namaḥ
ōṁ cullakakṣidāya namaḥ
ōṁ cullavardhanāya namaḥ
ōṁ vaiṣṇavānāṁ cūḍāmaṇayē namaḥ
ōṁ cūrṇīkr̥tamahābhayāya namaḥ
ōṁ yaśasā cūḍālāyai namaḥ
ōṁ cūtaphalāsvādavinōdanāya namaḥ
ōṁ cūḍaprāgvādavinōdanāya namaḥ
ōṁ cūḍākarmādi kartr̥̄ṇāṁ sannidhau sarvadōṣaghnē namaḥ
ōṁ cēṣṭakāya namaḥ
ōṁ cēṣṭakadhvaṁsinē namaḥ
ōṁ caitrōtsavamudambharāya namaḥ || 300 ||

ōṁ cōdyahartrē namaḥ
ōṁ cauranāśinē namaḥ
ōṁ citimatē namaḥ
ōṁ cittarañjanāya namaḥ
ōṁ cintyāya namaḥ
ōṁ cētanadātrē namaḥ
ōṁ candrahāsāya namaḥ
ōṁ candrakāntāya namaḥ
ōṁ candrāya namaḥ
ōṁ caṇḍīśapūjakāya namaḥ
ōṁ cakṣuḥprītikarāya namaḥ
ōṁ candracandanadravasēvanāya namaḥ
ōṁ chadmahīnāya namaḥ
ōṁ chatrabhōginē namaḥ
ōṁ chalaghnē namaḥ
ōṁ chadalōcanāya namaḥ
ōṁ channajñānāya namaḥ
ōṁ channakarmaṇē namaḥ
ōṁ chavimatē namaḥ
ōṁ chātrasēvitāya namaḥ || 320 ||

ōṁ chātrapriyāya namaḥ
ōṁ chātrarakṣiṇē namaḥ
ōṁ chāgayāgātiśāstravidē namaḥ
ōṁ chatracāmaradhātrē namaḥ
ōṁ chatracāmaraśōbhitāya namaḥ
ōṁ chidrahāriṇē namaḥ
ōṁ chinnarōgāya namaḥ
ōṁ chandaśśāstraviśāradāya namaḥ
ōṁ bhavaduḥkhānāṁ chēdakāya namaḥ
ōṁ chinnasādhvasāya namaḥ
ōṁ jarāhartrē namaḥ
ōṁ jagatpūjyāya namaḥ
ōṁ jayantīvratatatparāya namaḥ
ōṁ jayadāya namaḥ
ōṁ jayakartrē namaḥ
ōṁ jagatkṣēmakarāya namaḥ
ōṁ jayinē namaḥ
ōṁ jarāhīnāya namaḥ
ōṁ janaiḥ namaḥ
ōṁ sēvyāya namaḥ
ōṁ janānandakarāya namaḥ || 340 ||

ōṁ javinē namaḥ
ōṁ janapriyāya namaḥ
ōṁ jaghanyaghnāya namaḥ
ōṁ japāsaktāya namaḥ
ōṁ jagadguravē namaḥ
ōṁ jarāyubandhasaṁhartrē namaḥ
ōṁ jalagulmanivāraṇāya namaḥ
ōṁ jāḍyaghnē namaḥ
ōṁ jānakīśārcinē namaḥ
ōṁ jāhnavījalapāvanāya namaḥ
ōṁ jātamātraśiśukṣēminē namaḥ
ōṁ jyāyasē namaḥ
ōṁ jālmatvavarjitāya namaḥ
ōṁ jiṣṇavē namaḥ
ōṁ jinamatadhvaṁsinē namaḥ
ōṁ jigīṣavē namaḥ
ōṁ jihmavarjitāya namaḥ
ōṁ jagaduddhr̥tayē jātāya namaḥ
ōṁ jitakrōdhāya namaḥ
ōṁ jitēndriyāya namaḥ || 360 ||

ōṁ jitārivargāya namaḥ
ōṁ jitadurvādinē namaḥ
ōṁ jitamanōbhavāya namaḥ
ōṁ jīvātavē namaḥ
ōṁ jīvikāyai namaḥ
ōṁ jīvadātrē namaḥ
ōṁ jīmūtavat sthirāya namaḥ
ōṁ jīvitēśabhayatrātrē namaḥ
ōṁ jīrṇajvaravināśanāya namaḥ
ōṁ juṣṭaśrīnāthapādābjāya namaḥ
ōṁ jūrtibādhavināśanāya namaḥ
ōṁ jētrē namaḥ
ōṁ jyēṣṭhāya namaḥ
ōṁ jyēṣṭhavr̥ttayē namaḥ
ōṁ satāṁ jaivātrakasamāya namaḥ
ōṁ jyōtsnānibhayaśasē namaḥ
ōṁ cambhahantrē namaḥ
ōṁ jambūphalapriyāya namaḥ
ōṁ jhallarīvādanaprītāya namaḥ
ōṁ jhaṣakētōrupēkṣakāya namaḥ || 380 ||

ōṁ jhalāpriyāya namaḥ
ōṁ jhūṇihantrē namaḥ
ōṁ jhañjhāvātabhayāpaghnē namaḥ
ōṁ jñānavatē namaḥ
ōṁ jñānadātrē namaḥ
ōṁ jñānānandaprakāśavatē namaḥ
ōṁ ṭaṭṭirīrahitāya namaḥ
ōṁ ṭīkātātparyārthaprabōdhakāya namaḥ
ōṁ ṭaṅkārakaracāritrāya namaḥ
ōṁ ṭaṅkābhāya namaḥ
ōṁ duritaśamanāya namaḥ
ōṁ ṭakpratyayavikārajñāya namaḥ
ōṁ ṭīkr̥tānyabudhōktikāya namaḥ
ōṁ ḍamarudhvanikr̥nmitrāya namaḥ
ōṁ ḍākinībhayabhañjanāya namaḥ
ōṁ ḍimbhasaukhyapradāya namaḥ
ōṁ ḍōlāvihārōtsavalōlupāya namaḥ
ōṁ ḍhakkāvādyapriyāya namaḥ
ōṁ ḍhaukamānāya namaḥ
ōṁ ṇatvārthakōvidāya namaḥ
ōṁ tapasvinē namaḥ || 400 ||

ōṁ taptamudrāṅkāya namaḥ
ōṁ taptamudrāṅkanapradāya namaḥ
ōṁ tapōdhanāśrayāya namaḥ
ōṁ taptatāpahartrē namaḥ
ōṁ tapōdhanāya namaḥ
ōṁ tamōhartrē namaḥ
ōṁ tvaritadāya namaḥ
ōṁ taruṇāya namaḥ
ōṁ tarkapaṇḍitāya namaḥ
ōṁ trāsahartrē namaḥ
ōṁ tāmasaghnē namaḥ
ōṁ tātāya namaḥ
ōṁ tāpasasēvitāya namaḥ
ōṁ tārakāya namaḥ
ōṁ trāṇadāya namaḥ
ōṁ trātrē namaḥ
ōṁ taptakāñcanasannibhāya namaḥ
ōṁ trivargaphaladāya namaḥ
ōṁ tīvraphaladātrē namaḥ
ōṁ tridōṣaghnē namaḥ || 420 ||

ōṁ tiraskr̥taparāya namaḥ
ōṁ tyāginē namaḥ
ōṁ trilōkīmānyasattamāya namaḥ
ōṁ piśācānāṁ namaḥ
ōṁ tīkṣṇarūpāya namaḥ
ōṁ tīrṇasaṁsārasāgarāya namaḥ
ōṁ turuṣkasēvitāya (turuṣkapūjitāya) namaḥ
ōṁ tulyahīnāya namaḥ
ōṁ turagavāhanāya namaḥ
ōṁ tr̥ptāya namaḥ
ōṁ tr̥ptipradāya namaḥ
ōṁ tr̥ṣṇāhartrē namaḥ
ōṁ tuṅgātaṭāśrayāya namaḥ
ōṁ tūlāyitīkr̥tāghaughāya namaḥ
ōṁ tuṣṭidāya namaḥ
ōṁ tuṅgavigrahāya namaḥ
ōṁ tējasvinē namaḥ
ōṁ tailavidvēṣiṇē namaḥ
ōṁ tōkānāṁ namaḥ
ōṁ sukhavardhanāya namaḥ
ōṁ tandrīharāya namaḥ
ōṁ taṇḍuladāya namaḥ || 440 ||

ōṁ tañjāpurakr̥tādarāya namaḥ
ōṁ sthaladāya namaḥ
ōṁ sthāpakāya namaḥ
ōṁ sthātrē namaḥ
ōṁ sthirāya namaḥ
ōṁ sthūlakalēvarāya namaḥ
ōṁ sthēyasē namaḥ
ōṁ sthairyapradāya namaḥ
ōṁ sthēmnē namaḥ
ōṁ sthauriṇē namaḥ
ōṁ sthaṇḍilēśayāya namaḥ
ōṁ daśāvatē namaḥ
ōṁ dakṣiṇāya namaḥ
ōṁ dattadr̥ṣṭayē namaḥ
ōṁ dākṣiṇyapūritāya namaḥ
ōṁ dakṣāya namaḥ
ōṁ dayālavē namaḥ
ōṁ damavatē namaḥ
ōṁ dravaccittāya namaḥ
ōṁ dadhipriyāya namaḥ || 460 ||

ōṁ dravyadāya namaḥ
ōṁ darśanādēva prītāya namaḥ
ōṁ dalitapātakāya namaḥ
ōṁ dattābhīṣṭāya namaḥ
ōṁ dasyuhantrē namaḥ
ōṁ dāntāya namaḥ
ōṁ dāruṇaduḥkhaghnē namaḥ
ōṁ dvāsaptatisahasrāṇāṁ nāḍīnāṁ rūpabhēdavidē namaḥ
ōṁ dāridryanāśakāya namaḥ
ōṁ dātrē namaḥ
ōṁ dāsāya namaḥ
ōṁ dāsapramōdakr̥tē namaḥ
ōṁ divaukaḥsadr̥śāya namaḥ
ōṁ diṣṭavardhanāya namaḥ
ōṁ divyavigrahāya namaḥ
ōṁ dīrghāyuṣē namaḥ
ōṁ dīrṇaduritāya namaḥ
ōṁ dīnānāthagatipradāya namaḥ
ōṁ dīrghāyuṣyapradāya namaḥ
ōṁ dīrghavarjitāya namaḥ || 480 ||

ōṁ dīptamūrtimatē namaḥ
ōṁ durdharāya namaḥ
ōṁ durlabhāya namaḥ
ōṁ duṣṭahantrē namaḥ
ōṁ duṣkīrtibhañjanāya namaḥ
ōṁ duḥsvapnadōṣaghnē namaḥ
ōṁ duḥkhadhvaṁsinē namaḥ
ōṁ drumasamāśrayāya namaḥ
ōṁ dūṣyatyāginē namaḥ
ōṁ dūradarśinē namaḥ
ōṁ dūtānāṁ namaḥ
ōṁ sukhavardhanāya namaḥ
ōṁ dr̥ṣṭāntahīnāya namaḥ
ōṁ dr̥ṣṭārthāya namaḥ
ōṁ dr̥ḍhāṅgāya namaḥ
ōṁ dr̥ptadarpahr̥tē namaḥ
ōṁ dr̥ḍhaprajñāya namaḥ
ōṁ dr̥ḍhabhaktayē namaḥ
ōṁ rdurvidhānāṁ namaḥ
ōṁ dhanapradāya namaḥ
ōṁ dēvasvabhāvāya namaḥ
ōṁ dēhīti yācanāśabdamūlabhidē (dēhīti namaḥ
ōṁ yācanāśabdagūḍhaghnē) namaḥ || 500 ||

ōṁ dūnaprasādakr̥tē namaḥ
ōṁ duḥkhavināśinē namaḥ
ōṁ durnayōjjhitāya namaḥ
ōṁ daityāripūjakāya namaḥ
ōṁ daivaśālinē namaḥ
ōṁ dainyavivarjitāya namaḥ
ōṁ dōṣādrikuliśāya namaḥ
ōṁ dōṣmatē namaḥ
ōṁ dōgdhrē namaḥ
ōṁ daurbhikṣyadōṣaghnē namaḥ
ōṁ daṇḍadhāriṇē namaḥ
ōṁ dambhahīnāya namaḥ
ōṁ dantaśūkaśayapriyāya namaḥ
ōṁ dhanadāya namaḥ
ōṁ dhanikārādhyāya namaḥ
ōṁ dhanyāya namaḥ
ōṁ dharmavivardhanāya namaḥ
ōṁ dhārakāya namaḥ
ōṁ dhānyadāya namaḥ
ōṁ dhātrē namaḥ || 520 ||

ōṁ dhiṣaṇāvatē namaḥ
ōṁ dhīrāya namaḥ
ōṁ dhīmatē namaḥ
ōṁ dhīpradātrē namaḥ
ōṁ dhūtāriṣṭāya namaḥ
ōṁ dhruvāśrayāya namaḥ
ōṁ dhr̥tabhaktābhayāya namaḥ
ōṁ dhr̥ṣṭāya namaḥ
ōṁ dhr̥timatē namaḥ
ōṁ dhūtadūṣaṇāya namaḥ
ōṁ dhūrtabhaṅgakarāya namaḥ
ōṁ dhēnurūpāya namaḥ
ōṁ dhairyapravardhanāya namaḥ
ōṁ dhūpapriyāya namaḥ
ōṁ dhōraṇībhr̥tē namaḥ
ōṁ dhūmakētubhayāpahāya namaḥ
ōṁ dhauvastraparīdhānāya namaḥ
ōṁ nalinākṣāya namaḥ
ōṁ navagrahabhayacchidē namaḥ
ōṁ navadhābhaktibhēdajñāya namaḥ || 540 ||

ōṁ narēndrāya namaḥ
ōṁ narasēvitāya namaḥ
ōṁ nāmasmaraṇasantuṣṭāya namaḥ
ōṁ nārāyaṇapadāśrayāya namaḥ
ōṁ nāḍīsthairyapradāya namaḥ
ōṁ nānājātijantujanārcitāya namaḥ
ōṁ nārīdūrāya namaḥ
ōṁ nāyakāya namaḥ
ōṁ nāgādyaiśvaryadāyakāya namaḥ
ōṁ nirvāṇadāya namaḥ
ōṁ nirmalātmanē namaḥ
ōṁ niṣkāsitapiśācakāya namaḥ
ōṁ niḥśrēyasakarāya namaḥ
ōṁ nindāvarjitāya namaḥ
ōṁ nigamārthavidē namaḥ
ōṁ nirākr̥takuvādīndrāya namaḥ
ōṁ nirjarāptāya namaḥ
ōṁ nirāmayāya namaḥ
ōṁ niyāmakāya namaḥ
ōṁ niyatidāya namaḥ || 560 ||

ōṁ nigrahānugrahakṣamāya namaḥ
ōṁ niṣkr̥ṣṭavākyāya namaḥ
ōṁ nirmuktabandhanāya namaḥ
ōṁ nityasaukhyabhujē namaḥ
ōṁ sampadāṁ nidānāya namaḥ
ōṁ niṣṭhāniṣṇātāya namaḥ
ōṁ nirvr̥tipradāya namaḥ
ōṁ nirmamāya (nirmōhāya) namaḥ
ōṁ nirahaṅkārāya namaḥ
ōṁ nityanīrājanapriyāya namaḥ
ōṁ nijapradakṣiṇēnaiva sarvayātrāphalapradāya namaḥ
ōṁ nītimatē namaḥ
ōṁ nutapādābjāya namaḥ
ōṁ nyūnapūrṇatvavarjitāya namaḥ
ōṁ nidrātyāginē namaḥ
ōṁ nispr̥hāya namaḥ
ōṁ nidrādōṣanivāraṇāya namaḥ
ōṁ nūtanāṁśukadhāriṇē namaḥ
ōṁ nr̥papūjitapādukāya namaḥ
ōṁ nr̥ṇāṁ sukhapradāya namaḥ || 580 ||

ōṁ nētrē namaḥ
ōṁ nētrānandakarākr̥tayē namaḥ
ōṁ niyaminē namaḥ
ōṁ naigamādyaiḥ namaḥ
ōṁ bhaktibhāvēna sēvitāya namaḥ
ōṁ bhaktyā bhajatāṁ nēdiṣṭhāya namaḥ
ōṁ bhaktabhavāmbudhēḥ namaḥ
ōṁ naukāyai namaḥ
ōṁ nandātmajapriyāya namaḥ
ōṁ nāthāya namaḥ
ōṁ nandanāya namaḥ
ōṁ nandanadrumāya namaḥ
ōṁ prasannāya namaḥ
ōṁ paritāpaghnāya namaḥ
ōṁ prasiddhāya namaḥ
ōṁ paratāpahr̥tē namaḥ
ōṁ prathamāya namaḥ
ōṁ pratipannārthāya namaḥ
ōṁ prasādhitamahātapasē namaḥ
ōṁ parākramajitārātayē namaḥ
ōṁ pratimānavivarjitāya namaḥ
ōṁ pravarāya namaḥ || 600 ||

ōṁ prakramajñāya namaḥ
ōṁ paravādijayapradāya namaḥ
ōṁ pramukhāya namaḥ
ōṁ prabalāya namaḥ
ōṁ prajñāśālinē namaḥ
ōṁ pratyūhanāśakāya namaḥ
ōṁ prapañjasukhadātrē namaḥ
ōṁ prakr̥tisthāya namaḥ
ōṁ pravr̥ttikr̥tē namaḥ
ōṁ prabhūtasampadē namaḥ
ōṁ patrōrṇadhāriṇē namaḥ
ōṁ praṇavatatparāya namaḥ
ōṁ pracaṇḍāya namaḥ
ōṁ pradaradhvaṁsinē namaḥ
ōṁ pratigrahavivarjitāya namaḥ
ōṁ pratyakṣaphaladātrē namaḥ
ōṁ prasādābhimukhāya namaḥ
ōṁ parāya namaḥ
ōṁ pāṭhakāya namaḥ
ōṁ pāvanāya namaḥ || 620 ||

ōṁ pātrē namaḥ
ōṁ prāṇadātrē namaḥ
ōṁ prasādakr̥tē namaḥ
ōṁ prāptasiddhayē namaḥ
ōṁ pārijātadarpaghnē namaḥ
ōṁ pākasādhanāya namaḥ
ōṁ pāṭīrapādukāya namaḥ
ōṁ pārśvavartinē namaḥ
ōṁ pārāyaṇapriyāya namaḥ
ōṁ piṇyakīkr̥tadurvādinē namaḥ
ōṁ pitrē namaḥ
ōṁ pīḍāvināśakāya namaḥ
ōṁ prītimatē namaḥ
ōṁ pītavasanāya namaḥ
ōṁ pīyūṣāya namaḥ
ōṁ pīvarāṅgakāya namaḥ
ōṁ priyaṁvadāya namaḥ
ōṁ pīḍitāghāya namaḥ
ōṁ pulakānē namaḥ
ōṁ puṣṭivardhanāya namaḥ || 640 ||

ōṁ putravatpālyabhaktaughāya namaḥ
ōṁ puṇyakīrtayē namaḥ
ōṁ puraskr̥tāya namaḥ
ōṁ puṣṭapriyāya namaḥ
ōṁ puṇḍradhāriṇē namaḥ
ōṁ purasthāya namaḥ
ōṁ puṇyavardhanāya namaḥ
ōṁ pūrṇakāmāya namaḥ
ōṁ pūrvabhāṣiṇē namaḥ
ōṁ pr̥thavē namaḥ
ōṁ pr̥thukavardhanāya namaḥ
ōṁ pr̥ṣṭapraśnaparīhartrē namaḥ
ōṁ pr̥thivīkṣēmakārakāya namaḥ
ōṁ pēśalāya namaḥ
ōṁ prētabhītighnāya namaḥ
ōṁ pēyapādōdakāya namaḥ
ōṁ prabhavē namaḥ
ōṁ prēṅkhadvāṇīvilāsāya namaḥ
ōṁ prērakāya namaḥ
ōṁ prēmavardhanāya namaḥ || 660 ||

ōṁ paiśunyarahitāya namaḥ
ōṁ prōtasukhadāya namaḥ
ōṁ pōṣakāgraṇyē namaḥ
ōṁ prōtadharmaṇē namaḥ
ōṁ pauruṣadāya namaḥ
ōṁ pūrakāya namaḥ
ōṁ paṅktipāvanāya namaḥ
ōṁ paṇḍitāya namaḥ
ōṁ paṅkahāya namaḥ
ōṁ pampāvāsinē namaḥ
ōṁ paṅgutvavārakāya namaḥ
ōṁ phalōdayakarāya namaḥ
ōṁ bhāladurakṣaramadāpahr̥tē namaḥ
ōṁ phullanētrāya namaḥ
ōṁ phalitatapasyāya namaḥ
ōṁ pharpharīkavācē namaḥ
ōṁ phūtkārōccāṭitānēkatāpatrayapiśācakāya namaḥ
ōṁ phāṇṭānēkētarāsādhyakāryāya namaḥ
ōṁ balavatē namaḥ
ōṁ bahudātrē namaḥ || 680 ||

ōṁ badarīphalalōlupāya namaḥ
ōṁ bālapriyāya namaḥ
ōṁ brāhmaṇāgryāya namaḥ
ōṁ bādhāhantrē namaḥ
ōṁ bāhudāya namaḥ
ōṁ buddhidātrē namaḥ
ōṁ budhāya namaḥ
ōṁ buddhamataghātinē namaḥ
ōṁ budhapriyāya namaḥ
ōṁ vr̥ndāvanasthatōyōna sarvatīrthaphalapradāya namaḥ
ōṁ vairāgyōllāsakartrē namaḥ
ōṁ vr̥ndāvanasamāśrayāya namaḥ
ōṁ bilvapatrārcanaprītāya namaḥ
ōṁ bandhurōktayē namaḥ
ōṁ bandhaghnē namaḥ
ōṁ bandhavē namaḥ
ōṁ badhiratāhartrē namaḥ
ōṁ bandhuvidvēṣavāraṇāya namaḥ
ōṁ vandhyāputrapradatvādyaiḥ yathāyōgēna sr̥ṣṭikr̥tē namaḥ
ōṁ bahuprajāpālakāya namaḥ
ōṁ namaḥ || 700 ||

ōṁ vētālādilayapradāya namaḥ
ōṁ bhaktānāṁ jayasiddhyarthaṁ namaḥ
ōṁ svayaṁ vādyajñānapradāya namaḥ
ōṁ bhagavadbhaktavidvēṣṭuḥ sadyaḥ namaḥ
ōṁ pratyakṣabandhakr̥tē namaḥ
ōṁ bhaktidāya namaḥ
ōṁ bhavyadātrē namaḥ
ōṁ bhagandaranivāraṇāya namaḥ
ōṁ bhavasaukhyapradāya namaḥ
ōṁ bharmapīṭhāya namaḥ
ōṁ bhasmīkr̥tāśubhāya namaḥ
ōṁ bhavabhītiharāya namaḥ
ōṁ bhagnadāridryāya namaḥ
ōṁ bhajanapriyāya namaḥ
ōṁ bhāvajñāya namaḥ
ōṁ bhāskaraprakhyāya namaḥ
ōṁ bhāmatyāginē namaḥ
ōṁ bhagyadāya namaḥ
ōṁ bhāvyarthasūcakāya namaḥ
ōṁ bhāryāsaktānāmapi saukhyadāya namaḥ
ōṁ bhaktabhāradharāya namaḥ
ōṁ bhaktādhārāya namaḥ || 720 ||

ōṁ sadā bhōgapriyāya namaḥ
ōṁ bhikṣavē namaḥ
ōṁ bhīmapadāsaktāya namaḥ
ōṁ bhuktimuktiphalapradāya namaḥ
ōṁ bhūtaprētapiśācādi bhayapīḍānivāraṇāya namaḥ
ōṁ bhūmnē namaḥ
ōṁ bhūtipradāya namaḥ
ōṁ bhūridātrē namaḥ
ōṁ bhūpativanditāya namaḥ
ōṁ bhrūṇakartrē namaḥ
ōṁ bhr̥tyabhartrē namaḥ
ōṁ bhaktavaśyāya namaḥ
ōṁ bhēṣajāya namaḥ
ōṁ bhavarōgasya bhairavāya namaḥ
ōṁ bhōktrē namaḥ
ōṁ bhōjanadāyakāya namaḥ
ōṁ bhaurikāya namaḥ
ōṁ bhautikāriṣṭahartrē namaḥ
ōṁ bhaumajadōṣaghnē namaḥ
ōṁ arimōdasya bhaṅgapradāya namaḥ || 740 ||

ōṁ bhrāntihīnāya namaḥ
ōṁ mallikākusumāsaktāya namaḥ
ōṁ mathitānyamatāya namaḥ
ōṁ mahatē namaḥ
ōṁ masr̥ṇatvacē namaḥ
ōṁ marutprakhyāya namaḥ
ōṁ mahāndhanayanapradāya namaḥ
ōṁ mahōdayāya namaḥ
ōṁ manyuhīnāya namaḥ
ōṁ mahāvīrapadārcakāya namaḥ
ōṁ malīmasamaladhvaṁsinē namaḥ
ōṁ śāstrasaṁvidāṁ mukurāya namaḥ
ōṁ mahiṣīkṣētragāya (mahīkṣētragāya) namaḥ
ōṁ madhvamatadugdhābdhicandramasē namaḥ
ōṁ manaḥpramōdajananāya namaḥ
ōṁ mattānāṁ namaḥ
ōṁ madabhañjanāya namaḥ
ōṁ mahāyaśasē namaḥ
ōṁ mahātyāginē namaḥ
ōṁ mahābhōginē namaḥ
ōṁ mahāmanasē namaḥ
ōṁ namaḥ || 760 ||

ōṁ mārikābhayahartrē namaḥ
ōṁ mātsaryarahitāntarāya namaḥ
ōṁ māyāhartrē namaḥ
ōṁ mānadātrē namaḥ
ōṁ mātrē namaḥ
ōṁ mārgapradarśakāya namaḥ
ōṁ mārgaṇēṣṭapradātrē namaḥ
ōṁ mālatīkusumapriyāya namaḥ
ōṁ mukhyāya namaḥ
ōṁ mukhyaguravē namaḥ
ōṁ mukhyapālakāya namaḥ
ōṁ mitabhāṣaṇāya namaḥ
ōṁ mīlatārayē namaḥ
ōṁ mumūrṣavē namaḥ
ōṁ mūkānāṁ divyavākpradāya namaḥ
ōṁ mūrdhābhiṣiktāya namaḥ
ōṁ mūḍhatvahāriṇē namaḥ
ōṁ mūrchanarōgaghnē namaḥ
ōṁ mr̥ṣāvacanahīnāya namaḥ
ōṁ mr̥tyuhartrē namaḥ || 780 ||

ōṁ mr̥dukramāya namaḥ
ōṁ mr̥daṅgavādanarucayē namaḥ
ōṁ mr̥gyāya namaḥ
ōṁ mr̥ṣṭānnadāyakāya namaḥ
ōṁ mr̥ttikāsēvanēnaiva sarvarōganivāraṇāya namaḥ
ōṁ mēdhāvinē namaḥ
ōṁ mēharōgaghnāya namaḥ
ōṁ mēdhyarūpāya namaḥ
ōṁ mēdurāya namaḥ
ōṁ mēghagambhīraninadāya namaḥ
ōṁ maithilīvallabhārcakāya namaḥ
ōṁ mōdakr̥tē namaḥ
ōṁ mōdakāsaktāya namaḥ
ōṁ mōhaghnē namaḥ
ōṁ mōkṣadāyakāya namaḥ
ōṁ maunavratapriyāya namaḥ
ōṁ mauninē namaḥ
ōṁ mantrālayakr̥tālayāya namaḥ
ōṁ māṅgalyabījamahimnē namaḥ
ōṁ maṇḍitāya namaḥ || 800 ||

ōṁ maṅgalapradāya namaḥ
ōṁ yaṣṭidhāriṇē namaḥ
ōṁ yamāsaktāya namaḥ
ōṁ yācakāmarabhūruhāya namaḥ
ōṁ yātayāmaparityāginē namaḥ
ōṁ yāpyatyāginē namaḥ
ōṁ yatīśvarāya namaḥ
ōṁ yuktimatē namaḥ
ōṁ yakṣabhītighnāya namaḥ
ōṁ yōginē namaḥ
ōṁ yantrē namaḥ
ōṁ yantravidē namaḥ
ōṁ yauktikāya namaḥ
ōṁ yōgyaphaladāya namaḥ
ōṁ yōṣitsaṅgavivarjitāya namaḥ
ōṁ yōgīndratīrthavandyāṅghrayē namaḥ
ōṁ yānādyaiśvaryabhōgavatē namaḥ
ōṁ rasikāgrēsarāya namaḥ
ōṁ ramyāya namaḥ
ōṁ rāṣṭrakṣēmavidhāyakāya namaḥ || 820 ||

ōṁ rājādhirājāya namaḥ
ōṁ rakṣōghnāya namaḥ
ōṁ rāgadvēṣavivarjitāya namaḥ
ōṁ rājarājāyitāya namaḥ
ōṁ rāghavēndratīrthāya namaḥ
ōṁ riktapriyāya namaḥ
ōṁ rītimatē namaḥ
ōṁ rukmadāya namaḥ
ōṁ rūkṣavarjitāya namaḥ
ōṁ rēvāsnāyinē namaḥ
ōṁ raikvakhaṇḍavyākhyātrē namaḥ
ōṁ rōmaharṣaṇāya namaḥ
ōṁ rōgaghnē namaḥ
ōṁ rauravāghaghnāya namaḥ
ōṁ rantrē namaḥ
ōṁ rakṣaṇatatparāya namaḥ
ōṁ lakṣmaṇāya namaḥ
ōṁ lābhadāya namaḥ
ōṁ liptagandhāya namaḥ
ōṁ līlāyatitvadhr̥tē namaḥ || 840 ||

ōṁ luptārigarvāya namaḥ
ōṁ lūnāghamūlāya namaḥ
ōṁ lēkharṣabhāyitāya namaḥ
ōṁ lōkapriyāya namaḥ
ōṁ laulyahīnāya namaḥ
ōṁ laṅkārātipadārcakāya namaḥ
ōṁ vyatīpātādi dōṣaghnāya namaḥ
ōṁ vyavahārajayapradāya namaḥ
ōṁ vācamyamāya namaḥ
ōṁ vardhamānāya namaḥ
ōṁ vivēkinē namaḥ
ōṁ vittadāya namaḥ
ōṁ vibhavē namaḥ
ōṁ vyaṅgasvaṅgapradāya namaḥ
ōṁ vyāghrabhayaghnē namaḥ
ōṁ vajrabhītihr̥tē namaḥ
ōṁ vaktrē namaḥ
ōṁ vadānyāya namaḥ
ōṁ vinayinē namaḥ
ōṁ vamighnē namaḥ || 860 ||

ōṁ vyādhihārakāya namaḥ
ōṁ vinītāya namaḥ
ōṁ viditāśēṣāya namaḥ
ōṁ vipattiparihārakāya namaḥ
ōṁ viśāradāya namaḥ
ōṁ vyasanaghnē namaḥ
ōṁ vipralāpavivarjitāya namaḥ
ōṁ viṣaghnāya namaḥ
ōṁ vismayakarāya namaḥ
ōṁ vinutāṅghrayē namaḥ
ōṁ vikalpahr̥dē namaḥ
ōṁ vinētrē namaḥ
ōṁ vikramaślāghyāya namaḥ
ōṁ vilāsinē namaḥ
ōṁ vimalāśayāya namaḥ
ōṁ vitaṇḍāvarjitāya namaḥ
ōṁ vyāptāya namaḥ
ōṁ vrīhidāya namaḥ
ōṁ vītakalmaṣāya namaḥ
ōṁ vyaṣṭidāya namaḥ || 880 ||

ōṁ vr̥ṣṭidāya namaḥ
ōṁ vr̥ttidātrē namaḥ
ōṁ vēdāntapāragāya namaḥ
ōṁ vaidyāya namaḥ
ōṁ vaibhavadātrē namaḥ
ōṁ vaitālikavarastutāya namaḥ
ōṁ vaikuṇṭhabhajanāsaktāya namaḥ
ōṁ vōḍhrē namaḥ
ōṁ vaṁśābhivr̥ddhikr̥tē namaḥ
ōṁ vañcanārahitāya namaḥ
ōṁ vandhyāvatsadāya namaḥ
ōṁ varadāgraṇyē namaḥ
ōṁ śaraṇāya namaḥ
ōṁ śamasampannāya namaḥ
ōṁ śarkarāmadhubhāṣaṇāya namaḥ
ōṁ śarīrakṣēmakāriṇē namaḥ
ōṁ śaktimatē namaḥ
ōṁ śaśisundarāya namaḥ
ōṁ śāpānugrahaśaktāya namaḥ
ōṁ śāstrē namaḥ || 900 ||

ōṁ śāstraviśāradāya namaḥ
ōṁ śāntāya namaḥ
ōṁ śiraḥśūlahartrē namaḥ
ōṁ śivāya namaḥ
ōṁ śikhariṇīpriyāya namaḥ
ōṁ śivadāya namaḥ
ōṁ śiśirāya namaḥ
ōṁ ślāghyāya namaḥ
ōṁ śraddhālavē namaḥ
ōṁ śrīpradāyakāya namaḥ
ōṁ śīghraprasādāya namaḥ
ōṁ śītaghnāya namaḥ
ōṁ śuddhikr̥tē namaḥ
ōṁ śubhavardhanāya namaḥ
ōṁ śrutavatē namaḥ
ōṁ śūnyaghnē namaḥ
ōṁ śūrāya namaḥ
ōṁ śrēṣṭhāya namaḥ
ōṁ śuśrūṣisaukhyadāya namaḥ
ōṁ śvētavastrapriyāya namaḥ || 920 ||

ōṁ śailavāsinē namaḥ
ōṁ śaivaprabhañjanāya namaḥ
ōṁ śōkahartrē namaḥ
ōṁ śōbhanāṅgāya namaḥ
ōṁ śauryaudāryaguṇānvitāya namaḥ
ōṁ ślēṣmahartrē namaḥ
ōṁ śaṅkarāya namaḥ
ōṁ śr̥ṅkhalābandhamōcakāya namaḥ
ōṁ śr̥ṅgāraprītijanakāya namaḥ
ōṁ śaṅkāhāriṇē namaḥ
ōṁ śaṁsitāya namaḥ
ōṁ ṣaṇḍhapuṁstvapradāya namaḥ
ōṁ ṣōḍhrē namaḥ
ōṁ ṣaḍvairirahitāya namaḥ
ōṁ ṣōḍaśamāṅgalyapradātrē namaḥ
ōṁ ṣaṭprayōgavidē namaḥ
ōṁ satyasandhāya namaḥ
ōṁ samādhisthāya namaḥ
ōṁ saralāya namaḥ
ōṁ sattamāya namaḥ || 940 ||

ōṁ sukhinē namaḥ
ōṁ samarthāya namaḥ
ōṁ sajjanāya namaḥ
ōṁ sādhavē namaḥ
ōṁ sādhīyatē namaḥ
ōṁ sampradāyadāya namaḥ
ōṁ sāttvikāya namaḥ
ōṁ sāhasinē namaḥ
ōṁ svāminē namaḥ
ōṁ sārvabhaumatvasāravidē (sārvabhaumāya, sāravidē) namaḥ
ōṁ sarvāvaguṇahīnāya namaḥ
ōṁ sadācārānumōdakāya namaḥ
ōṁ sarvabhūtadayāśālinē namaḥ
ōṁ satyadharmaratāya namaḥ
ōṁ samāya namaḥ
ōṁ svanāmakīrtanādvēdaśāstrārthajñānasiddhidāya namaḥ
ōṁ svanamaskāramātrēṇa namaḥ
ōṁ sarvakāmyārthasiddhidāya namaḥ
ōṁ svabhaktānāṁ durācārasahasanāya namaḥ
ōṁ susmitānanāya namaḥ
ōṁ sarvatantrasvatantrāya namaḥ || 960 ||

ōṁ sudhīndrakarakañjajāya namaḥ
ōṁ siddhidāya namaḥ
ōṁ siddhasaṅkalpāya namaḥ
ōṁ siddhārthāya namaḥ
ōṁ siddhisādhanāya namaḥ
ōṁ svapnavaktrē namaḥ
ōṁ svāduvr̥ttayē namaḥ
ōṁ svastidātrē namaḥ
ōṁ sabhājayinē namaḥ
ōṁ sīmāvatē namaḥ
ōṁ surabhayē namaḥ
ōṁ sūnudātrē namaḥ
ōṁ sūnr̥tabhāṣaṇāya namaḥ
ōṁ sugrīvāya namaḥ
ōṁ sumanasē namaḥ
ōṁ snigdhāya namaḥ
ōṁ sūcakāya namaḥ
ōṁ sēvakēṣṭadāya namaḥ
ōṁ sētavē namaḥ
ōṁ sthairyacarāya (svairacarāya) namaḥ || 980 ||

ōṁ saumyasaumyāya namaḥ
ōṁ saubhāgyadāyakāya namaḥ
ōṁ sōmabhāsē namaḥ
ōṁ sammatāya namaḥ
ōṁ sandhikartrē namaḥ
ōṁ saṁsārasaukhyadāya namaḥ
ōṁ saṅkhyāvatē namaḥ
ōṁ saṅgarahitāya namaḥ
ōṁ saṅgrahiṇē namaḥ
ōṁ santatipradāya namaḥ
ōṁ smr̥timātrēṇa santuṣṭāya namaḥ
ōṁ sarvavidyāviśāradāya namaḥ
ōṁ sukulāya namaḥ
ōṁ sukumārāṅgāya namaḥ
ōṁ siṁhasaṁhananāya namaḥ
ōṁ harisēvāparāya namaḥ
ōṁ hāramaṇḍitāya namaḥ
ōṁ haṭhavarjitāya namaḥ
ōṁ hitāya namaḥ
ōṁ hutāgnayē namaḥ
ōṁ namaḥ || 1000 ||

ōṁ hētavē namaḥ
ōṁ hēmadāya namaḥ
ōṁ haimapīṭhagāya namaḥ
ōṁ hr̥dayālavē namaḥ
ōṁ harṣamāṇāya namaḥ
ōṁ hōtrē namaḥ
ōṁ haṁsāya namaḥ
ōṁ hēyaghnē namaḥ
ōṁ lalitāya namaḥ
ōṁ labdhanirvāṇāya namaḥ
ōṁ lakṣmyai namaḥ
ōṁ lāvaṇyalakṣitāya namaḥ
ōṁ kṣamāśīlāya namaḥ
ōṁ kṣāmaharāya namaḥ
ōṁ kṣitisthāya namaḥ
ōṁ kṣīṇapātakāya namaḥ
ōṁ kṣudrabādhāpahartrē namaḥ
ōṁ kṣētrajñāya namaḥ
ōṁ kṣēmadāya namaḥ
ōṁ kṣamāya namaḥ || 1020 ||

ōṁ kṣōdahantrē namaḥ
ōṁ kṣaudradr̥ṣṭayē namaḥ
ōṁ bhaktakr̥tāgasāṁ kṣantrē namaḥ
ōṁ bhaumyaṁ kr̥ṣṇāvadhūtōktaṁ gurōrnāmasahasrakam namaḥ
ōṁ kārṇādikyā girā hayavadanēna prakāśitam namaḥ
ōṁ iti sōndūra śrīkr̥ṣṇa avadhūtaviracitā śrī rāghavēndra sahasranāmāvali sampūrṇām ||

Leave a Reply

Your email address will not be published. Required fields are marked *