Skip to content

Dattatreya Sahasranamavali in English – 1000 Names

Dattatreya Sahasranamavali or 1000 names of Dattatreya or DattaPin

Dattatreya Sahasranamavali is the 1000 names of lord Dattatreya. Get Sri Dattatreya Sahasranamavali in English Pdf Lyrics here and chant it with devotion for the grace of Lord Datta.

Dattatreya Sahasranamavali in English – 1000 Names 

ōṁ dattātrēyāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ yōgēśāya namaḥ |
ōṁ amaraprabhavē namaḥ |
ōṁ munayē namaḥ |
ōṁ digambarāya namaḥ |
ōṁ bālāya namaḥ |
ōṁ māyāmuktāya namaḥ |
ōṁ madāpahāya namaḥ |
ōṁ avadhūtāya namaḥ |
ōṁ mahānāthāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ amaravallabhāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ purāṇaprabhavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ sattvakr̥tē namaḥ |
ōṁ sattvabhr̥tē namaḥ |
ōṁ bhāvāya namaḥ | 20

ōṁ sattvātmanē namaḥ |
ōṁ sattvasāgarāya namaḥ |
ōṁ sattvavidē namaḥ |
ōṁ sattvasākṣiṇē namaḥ |
ōṁ sattvasādhyāya namaḥ |
ōṁ amarādhipāya namaḥ |
ōṁ bhūtakr̥tē namaḥ |
ōṁ bhūtabhr̥tē namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ bhūtasambhavāya namaḥ |
ōṁ bhūtabhāvāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ bhūtavidē namaḥ |
ōṁ bhūtakāraṇāya namaḥ |
ōṁ bhūtasākṣiṇē namaḥ |
ōṁ prabhūtayē namaḥ |
ōṁ bhūtānāṁ paramāyai gatayē namaḥ |
ōṁ bhūtasaṅgavihīnātmanē namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ bhūtaśaṅkarāya namaḥ | 40

ōṁ bhūtanāthāya namaḥ |
ōṁ mahānāthāya namaḥ |
ōṁ ādināthāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ sarvabhūtanivāsātmanē namaḥ |
ōṁ bhūtasantāpanāśanāya namaḥ |
ōṁ sarvātmāya namaḥ |
ōṁ sarvabhr̥tē namaḥ |
ōṁ sarvāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvanirṇayāya namaḥ |
ōṁ sarvasākṣiṇē namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ sarvavidē namaḥ |
ōṁ sarvamaṅgalāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ samāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ ēkākinē namaḥ | 60

ōṁ kamalāpatayē namaḥ |
ōṁ rāmāya namaḥ |
ōṁ rāmapriyāya namaḥ |
ōṁ virāmāya namaḥ |
ōṁ rāmakāraṇāya namaḥ |
ōṁ śuddhātmanē namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ pratītāya namaḥ |
ōṁ paramārthabhr̥tē namaḥ |
ōṁ haṁsasākṣiṇē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ pralayāya namaḥ |
ōṁ siddhātmanē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ siddhānāṁ paramāyai gatayē namaḥ |
ōṁ siddhisiddhāya namaḥ |
ōṁ sādhyāya namaḥ |
ōṁ sādhanāya namaḥ | 80

ōṁ uttamāya namaḥ |
ōṁ sulakṣaṇāya namaḥ |
ōṁ sumēdhāvinē namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ vigatāntarāya namaḥ |
ōṁ vijvarāya namaḥ |
ōṁ mahābāhavē namaḥ |
ōṁ bahulānandavardhanāya namaḥ |
ōṁ avyaktapuruṣāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ parajñāya namaḥ |
ōṁ paramārthadr̥śē namaḥ |
ōṁ parāparavinirmuktāya namaḥ |
ōṁ yuktāya namaḥ |
ōṁ tattvaprakāśavatē namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhāvinē namaḥ |
ōṁ bhāvātmanē namaḥ |
ōṁ bhāvakāraṇāya namaḥ | 100

ōṁ bhavasantāpanāśāya namaḥ |
ōṁ puṣpavatē namaḥ |
ōṁ paṇḍitāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ pratyakṣavastavē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ pratyagbrahmasanātanāya namaḥ |
ōṁ pramāṇavigatāya namaḥ |
ōṁ pratyāhāraniyōjakāya namaḥ |
ōṁ praṇavāya namaḥ |
ōṁ praṇavātītāya namaḥ |
ōṁ pramukhāya namaḥ |
ōṁ pralayātmakāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ viviktātmanē namaḥ |
ōṁ śaṅkarātmanē namaḥ |
ōṁ parasmai vapuṣē namaḥ |
ōṁ paramāya namaḥ |
ōṁ tanuvijñēyāya namaḥ |
ōṁ paramātmani saṁsthitāya namaḥ | 120

ōṁ prabōdhakalanādhārāya namaḥ |
ōṁ prabhāvapravarōttamāya namaḥ |
ōṁ cidambarāya namaḥ |
ōṁ cidvilāsāya namaḥ |
ōṁ cidākāśāya namaḥ |
ōṁ ciduttamāya namaḥ |
ōṁ cittacaitanyacittātmanē namaḥ |
ōṁ dēvānāṁ paramāyai gatayē namaḥ |
ōṁ acētyāya namaḥ |
ōṁ cētanādhārāya namaḥ |
ōṁ cētanācittavikramāya namaḥ |
ōṁ cittātmanē namaḥ |
ōṁ cētanārūpāya namaḥ |
ōṁ lasatpaṅkajalōcanāya namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ parasmai tapasē namaḥ |
ōṁ parasmai sūtrāya namaḥ |
ōṁ parasmai tantrāya namaḥ | 140

ōṁ pavitrāya namaḥ |
ōṁ paramōhavatē namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣētragāya namaḥ |
ōṁ kṣētrāya namaḥ |
ōṁ kṣētrādhārāya namaḥ |
ōṁ purañjanāya namaḥ |
ōṁ kṣētraśūnyāya namaḥ |
ōṁ lōkasākṣiṇē namaḥ |
ōṁ kṣētravatē namaḥ |
ōṁ bahunāyakāya namaḥ |
ōṁ yōgēndrāya namaḥ |
ōṁ yōgapūjyāya namaḥ |
ōṁ yōgyāya namaḥ |
ōṁ ātmavidāṁ śucayē namaḥ |
ōṁ yōgamāyādharāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ acalāya namaḥ |
ōṁ kamalāpatayē namaḥ |
ōṁ yōgēśāya namaḥ | 160

ōṁ yōganirmātrē namaḥ |
ōṁ yōgajñānaprakāśanāya namaḥ |
ōṁ yōgapālāya namaḥ |
ōṁ lōkapālāya namaḥ |
ōṁ saṁsāratamanāśanāya namaḥ |
ōṁ guhyāya namaḥ |
ōṁ guhyatamāya namaḥ |
ōṁ guptāya namaḥ |
ōṁ muktāya namaḥ |
ōṁ yuktāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ gahanāya namaḥ |
ōṁ gaganākārāya namaḥ |
ōṁ gambhīrāya namaḥ |
ōṁ gaṇanāyakāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ gōbhāgāya namaḥ |
ōṁ bhāvasaṁsthitāya namaḥ | 180

ōṁ gōsākṣiṇē namaḥ |
ōṁ gōtamārayē namaḥ |
ōṁ gāndhārāya namaḥ |
ōṁ gaganākr̥tayē namaḥ |
ōṁ yōgayuktāya namaḥ |
ōṁ bhōgayuktāya namaḥ |
ōṁ śaṅkāmuktasamādhimatē namaḥ |
ōṁ sahajāya namaḥ |
ōṁ sakalēśānāya namaḥ |
ōṁ kārtavīryavarapradāya namaḥ |
ōṁ sarajāya namaḥ |
ōṁ virajasē namaḥ |
ōṁ puṁsē namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ pāpanāśanāya namaḥ |
ōṁ parāvaravinirmuktāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ purātanāya namaḥ |
ōṁ nānājyōtiṣē namaḥ |
ōṁ anēkātmanē namaḥ | 200

ōṁ svayaṁ-jyōtayē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ divyajyōtirmayāya namaḥ |
ōṁ satyavijñānabhāskarāya namaḥ |
ōṁ nityaśuddhāya namaḥ |
ōṁ parāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ prakāśāya namaḥ |
ōṁ prakaṭōdbhavāya namaḥ |
ōṁ pramādavigatāya namaḥ |
ōṁ parēśāya namaḥ |
ōṁ paravikramāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yōgapāya namaḥ |
ōṁ yōgābhyāsaprakāśanāya namaḥ |
ōṁ yōktrē namaḥ |
ōṁ mōktrē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ trātrē namaḥ | 220

ōṁ pātrē namaḥ |
ōṁ nirāyudhāya namaḥ |
ōṁ nityamuktāya namaḥ |
ōṁ nityayuktāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyaparākramāya namaḥ |
ōṁ sattvaśuddhikarāya namaḥ |
ōṁ sattvāya namaḥ |
ōṁ sattvabhr̥tāṁ gatayē namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ śrīvapuṣē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ amarārcitāya namaḥ |
ōṁ śrīnidhayē namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śrēyaskāya namaḥ |
ōṁ caramāśrayāya namaḥ |
ōṁ tyāginē namaḥ | 240

ōṁ tyāgārthasampannāya namaḥ |
ōṁ tyāgātmanē namaḥ |
ōṁ tyāgavigrahāya namaḥ |
ōṁ tyāgalakṣaṇasiddhātmanē namaḥ |
ōṁ tyāgajñāya namaḥ |
ōṁ tyāgakāraṇāya namaḥ |
ōṁ bhōgāya namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ bhōgyāya namaḥ |
ōṁ bhōgasādhanakāraṇāya namaḥ |
ōṁ bhōginē namaḥ |
ōṁ bhōgārthasampannāya namaḥ |
ōṁ bhōgajñānaprakāśanāya namaḥ |
ōṁ kēvalāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ kaṁvāsasē namaḥ |
ōṁ kamalālayāya namaḥ |
ōṁ kamalāsanapūjyāya namaḥ |
ōṁ harayē namaḥ | 260

ōṁ ajñānakhaṇḍanāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ mahadādayē namaḥ |
ōṁ mahēśōttamavanditāya namaḥ |
ōṁ manōbuddhivihīnātmanē namaḥ |
ōṁ mānātmanē namaḥ |
ōṁ mānavādhipāya namaḥ |
ōṁ bhuvanēśāya namaḥ |
ōṁ vibhūtayē namaḥ |
ōṁ dhr̥tayē namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ dayāyai namaḥ |
ōṁ duḥkhadāvānalāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ prabuddhāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ kāmaghnē namaḥ |
ōṁ krōdhaghnē namaḥ |
ōṁ dambhadarpamadāpahāya namaḥ | 280

ōṁ ajñānatimirārayē namaḥ |
ōṁ bhavārayē namaḥ |
ōṁ bhuvanēśvarāya namaḥ |
ōṁ rūpakr̥tē namaḥ |
ōṁ rūpabhr̥tē namaḥ |
ōṁ rūpiṇē namaḥ |
ōṁ rūpātmanē namaḥ |
ōṁ rūpakāraṇāya namaḥ |
ōṁ rūpajñāya namaḥ |
ōṁ rūpasākṣiṇē namaḥ |
ōṁ nāmarūpāya namaḥ |
ōṁ guṇāntakāya namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ pramēyāya namaḥ |
ōṁ pramāṇāya namaḥ |
ōṁ praṇavāśrayāya namaḥ |
ōṁ pramāṇarahitāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ cētanāvigatāya namaḥ |
ōṁ ajarāya namaḥ | 300

ōṁ akṣarāya namaḥ |
ōṁ akṣaramuktāya namaḥ |
ōṁ vijvarāya namaḥ |
ōṁ jvaranāśanāya namaḥ |
ōṁ viśiṣṭāya namaḥ |
ōṁ vittaśāstriṇē namaḥ |
ōṁ dr̥ṣṭāya namaḥ |
ōṁ dr̥ṣṭāntavarjitāya namaḥ |
ōṁ guṇēśāya namaḥ |
ōṁ guṇakāyāya namaḥ |
ōṁ guṇātmanē namaḥ |
ōṁ guṇabhāvanāya namaḥ |
ōṁ anantaguṇasampannāya namaḥ |
ōṁ guṇagarbhāya namaḥ |
ōṁ guṇādhipāya namaḥ |
ōṁ gaṇēśāya namaḥ |
ōṁ guṇanāthāya namaḥ |
ōṁ guṇātmanē namaḥ |
ōṁ gaṇabhāvanāya namaḥ |
ōṁ gaṇabandhavē namaḥ | 320

ōṁ vivēkātmanē namaḥ |
ōṁ guṇayuktāya namaḥ |
ōṁ parākramiṇē namaḥ |
ōṁ atarkyāya namaḥ |
ōṁ kratavē namaḥ |
ōṁ agnayē namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ saphalāśrayāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñaphaladāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ ijyāya namaḥ |
ōṁ amarōttamāya namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ śrīgarbhāya namaḥ |
ōṁ khagarbhāya namaḥ |
ōṁ kuṇapēśvarāya namaḥ |
ōṁ māyāgarbhāya namaḥ |
ōṁ lōkagarbhāya namaḥ |
ōṁ svayambhuvē namaḥ | 340

ōṁ bhuvanāntakāya namaḥ |
ōṁ niṣpāpāya namaḥ |
ōṁ nibiḍāya namaḥ |
ōṁ nandinē namaḥ |
ōṁ bōdhinē namaḥ |
ōṁ bōdhasamāśrayāya namaḥ |
ōṁ bōdhātmanē namaḥ |
ōṁ bōdhanātmanē namaḥ |
ōṁ bhēdavaitaṇḍakhaṇḍanāya namaḥ |
ōṁ svābhāvyāya namaḥ |
ōṁ bhāvanirmuktāya namaḥ |
ōṁ vyaktāya namaḥ |
ōṁ avyaktasamāśrayāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ nirvāṇāya namaḥ |
ōṁ śaraṇāya namaḥ |
ōṁ suhr̥tē namaḥ |
ōṁ guhyēśāya namaḥ |
ōṁ guṇagambhīrāya namaḥ | 360

ōṁ guṇadōṣanivāraṇāya namaḥ |
ōṁ guṇasaṅgavihīnāya namaḥ |
ōṁ yōgārērdarpanāśanāya namaḥ |
ōṁ ānandāya namaḥ |
ōṁ paramānandāya namaḥ |
ōṁ svānandasukhavardhanāya namaḥ |
ōṁ satyānandāya namaḥ |
ōṁ cidānandāya namaḥ |
ōṁ sarvānandaparāyaṇāya namaḥ |
ōṁ sadrūpāya namaḥ |
ōṁ sahajāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ svānandāya namaḥ |
ōṁ sumanōharāya namaḥ |
ōṁ sarvāya namaḥ |
ōṁ sarvāntarāya namaḥ |
ōṁ pūrvātpūrvatarāya namaḥ |
ōṁ khamayāya namaḥ |
ōṁ khaparāya namaḥ |
ōṁ khādayē namaḥ | 380

ōṁ khaṁ-brahmaṇē namaḥ |
ōṁ khatanavē namaḥ |
ōṁ khagāya namaḥ |
ōṁ khavāsasē namaḥ |
ōṁ khavihīnāya namaḥ |
ōṁ khanidhayē namaḥ |
ōṁ khaparāśrayāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ ādirūpāya namaḥ |
ōṁ sūryamaṇḍalamadhyagāya namaḥ |
ōṁ amōghāya namaḥ |
ōṁ paramāmōghāya namaḥ |
ōṁ parōkṣāya namaḥ |
ōṁ paradāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ viśvacakṣuṣē namaḥ |
ōṁ viśvasākṣiṇē namaḥ |
ōṁ viśvabāhavē namaḥ |
ōṁ dhanēśvarāya namaḥ |
ōṁ dhanañjayāya namaḥ | 400

ōṁ mahātējasē namaḥ |
ōṁ tējiṣṭhāya namaḥ |
ōṁ taijasāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ jyōtiṣē namaḥ |
ōṁ jyōtirmayāya namaḥ |
ōṁ jētrē namaḥ |
ōṁ jyōtiṣāṁ jyōtirātmakāya namaḥ |
ōṁ jyōtiṣāmapi jyōtiṣē namaḥ |
ōṁ janakāya namaḥ |
ōṁ janamōhanāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitātmanē namaḥ |
ōṁ jitamānasāya namaḥ |
ōṁ jitasaṅgāya namaḥ |
ōṁ jitaprāṇāya namaḥ |
ōṁ jitasaṁsāravāsanāya namaḥ |
ōṁ nirvāsanāya namaḥ |
ōṁ nirālambāya namaḥ | 420

ōṁ niryōgakṣēmavarjitāya namaḥ |
ōṁ nirīhāya namaḥ |
ōṁ nirahaṅkārāya namaḥ |
ōṁ nirāśiṣē nirupādhikāya namaḥ |
ōṁ nityabōdhāya namaḥ |
ōṁ viviktātmanē namaḥ |
ōṁ viśuddhōttamagauravāya namaḥ |
ōṁ vidyārthinē namaḥ |
ōṁ paramārthinē namaḥ |
ōṁ śraddhārthinē namaḥ |
ōṁ sādhanātmakāya namaḥ |
ōṁ pratyāhāriṇē namaḥ |
ōṁ nirāhāriṇē namaḥ |
ōṁ sarvāhāraparāyaṇāya namaḥ |
ōṁ nityaśuddhāya namaḥ |
ōṁ nirākāṅkṣiṇē namaḥ |
ōṁ pārāyaṇaparāyaṇāya namaḥ |
ōṁ aṇōraṇutarāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sthūlāya namaḥ | 440

ōṁ sthūlatarāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ anēkarūpāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ naikarūpāya namaḥ |
ōṁ virūpātmanē namaḥ |
ōṁ naikabōdhamayāya namaḥ |
ōṁ naikanāmamayāya namaḥ |
ōṁ naikavidyāvivardhanāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ ēkāntikāya namaḥ |
ōṁ nānābhāvavivarjitāya namaḥ |
ōṁ ēkākṣarāya namaḥ |
ōṁ bījāya namaḥ |
ōṁ pūrṇabimbāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ mantravīryāya namaḥ |
ōṁ mantrabījāya namaḥ |
ōṁ śāstravīryāya namaḥ | 460

ōṁ jagatpatayē namaḥ |
ōṁ nānāvīryadharāya namaḥ |
ōṁ śakrēśāya namaḥ |
ōṁ pr̥thivīpatayē namaḥ |
ōṁ prāṇēśāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ prāṇāya namaḥ |
ōṁ prāṇāyāmaparāyaṇāya namaḥ |
ōṁ prāṇapañcakanirmuktāya namaḥ |
ōṁ kōśapañcakavarjitāya namaḥ |
ōṁ niścalāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ asaṅgāya namaḥ |
ōṁ niṣprapañcāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ niṣpratītāya namaḥ | 480

ōṁ nirābhāsāya namaḥ |
ōṁ nirāsaktāya namaḥ |
ōṁ nirākulāya namaḥ |
ōṁ niṣṭhāsarvagatāya namaḥ |
ōṁ nirārambhāya namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ nirantarāya namaḥ |
ōṁ sarvagōptrē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ mahāmunayē namaḥ |
ōṁ niḥśabdāya namaḥ |
ōṁ sukr̥tāya namaḥ |
ōṁ svasthāya namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ surēśvarāya namaḥ |
ōṁ jñānadāya namaḥ |
ōṁ jñānavijñāninē namaḥ |
ōṁ jñānātmanē namaḥ |
ōṁ ānandapūritāya namaḥ | 500

ōṁ jñānayajñavidāṁ dakṣāya namaḥ |
ōṁ jñānāgnayē namaḥ |
ōṁ jvalanāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ bhavarōgārayē namaḥ |
ōṁ cikitsācaramāgatayē namaḥ |
ōṁ candramaṇḍalamadhyasthāya namaḥ |
ōṁ candrakōṭisuśītalāya namaḥ |
ōṁ yantrakr̥tē namaḥ |
ōṁ paramāya namaḥ |
ōṁ yantriṇē namaḥ |
ōṁ yantrārūḍhāparājitāya namaḥ |
ōṁ yantravidē namaḥ |
ōṁ yantravāsāya namaḥ |
ōṁ yantrādhārāya namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ tattvajñāya namaḥ |
ōṁ tattvabhūtātmanē namaḥ |
ōṁ mahattattvaprakāśanāya namaḥ | 520

ōṁ tattvasaṅkhyānayōgajñāya namaḥ |
ōṁ sāṅkhyaśāstrapravartakāya namaḥ |
ōṁ anantavikramāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ dhanēśvarāya namaḥ |
ōṁ sādhavē namaḥ |
ōṁ sādhuvariṣṭhātmanē namaḥ |
ōṁ sāvadhānāya namaḥ |
ōṁ amarōttamāya namaḥ |
ōṁ niḥsaṅkalpāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ durdharāya namaḥ |
ōṁ ātmavidē namaḥ |
ōṁ patayē namaḥ |
ōṁ ārōgyasukhadāya namaḥ |
ōṁ pravarāya namaḥ |
ōṁ vāsavāya namaḥ |
ōṁ parēśāya namaḥ |
ōṁ paramōdārāya namaḥ | 540

ōṁ pratyakcaitanyadurgamāya namaḥ |
ōṁ durādharṣāya namaḥ |
ōṁ durāvāsāya namaḥ |
ōṁ dūratvaparināśanāya namaḥ |
ōṁ vēdavidē namaḥ |
ōṁ vēdakr̥tē namaḥ |
ōṁ vēdāya namaḥ |
ōṁ vēdātmanē namaḥ |
ōṁ vimalāśayāya namaḥ |
ōṁ viviktasēvinē namaḥ |
ōṁ saṁsāraśramanāśanāya namaḥ |
ōṁ brahmayōnayē namaḥ |
ōṁ br̥hadyōnayē namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ vidēhavatē namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ hāṭakāṅgadabhūṣaṇāya namaḥ |
ōṁ abādhyāya namaḥ |
ōṁ jagadārādhyāya namaḥ | 560

ōṁ jagadārjavapālanāya namaḥ |
ōṁ janavatē namaḥ |
ōṁ dhanavatē namaḥ |
ōṁ dharmiṇē namaḥ |
ōṁ dharmagāya namaḥ |
ōṁ dharmavardhanāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ sādhyāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ sumanōharāya namaḥ |
ōṁ khalubrahmakhalusthānāya namaḥ |
ōṁ munīnāṁ paramāyai gatayē namaḥ |
ōṁ upadraṣṭrē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śucibhūtāya namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ vēdasiddhāntavēdyāya namaḥ |
ōṁ mānasāhlādavardhanāya namaḥ |
ōṁ dēhādanyāya namaḥ | 580

ōṁ guṇādanyāya namaḥ |
ōṁ lōkādanyāya namaḥ |
ōṁ vivēkavidē namaḥ |
ōṁ duṣṭasvapnaharāya namaḥ |
ōṁ guravē namaḥ |
ōṁ guruvarōttamāya namaḥ |
ōṁ karmiṇē namaḥ |
ōṁ karmavinirmuktāya namaḥ |
ōṁ saṁnyāsinē namaḥ |
ōṁ sādhakēśvarāya namaḥ |
ōṁ sarvabhāvavihīnāya namaḥ |
ōṁ tr̥ṣṇāsaṅganivārakāya namaḥ |
ōṁ tyāginē namaḥ |
ōṁ tyāgavapuṣē namaḥ |
ōṁ tyāgāya namaḥ |
ōṁ tyāgadānavivarjitāya namaḥ |
ōṁ tyāgakāraṇatyāgātmanē namaḥ |
ōṁ sadguravē namaḥ |
ōṁ sukhadāyakāya namaḥ |
ōṁ dakṣāya namaḥ | 600

ōṁ dakṣādivandyāya namaḥ |
ōṁ jñānavādapravartakāya namaḥ |
ōṁ śabdabrahmamayātmanē namaḥ |
ōṁ śabdabrahmaprakāśavatē namaḥ |
ōṁ grasiṣṇavē namaḥ |
ōṁ prabhaviṣṇavē namaḥ |
ōṁ sahiṣṇavē namaḥ |
ōṁ vigatāntarāya namaḥ |
ōṁ vidvattamāya namaḥ |
ōṁ mahāvandyāya namaḥ |
ōṁ viśālōttamavācē munayē namaḥ |
ōṁ brahmavidē namaḥ |
ōṁ brahmabhāvāya namaḥ |
ōṁ brahmarṣayē namaḥ |
ōṁ brāhmaṇapriyāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmaprakāśātmanē namaḥ |
ōṁ brahmavidyāprakāśanāya namaḥ |
ōṁ atrivaṁśaprabhūtātmanē namaḥ |
ōṁ tāpasōttamavanditāya namaḥ | 620

ōṁ ātmavāsinē namaḥ |
ōṁ vidhēyātmanē namaḥ |
ōṁ atrivaṁśavivardhanāya namaḥ |
ōṁ pravartanāya namaḥ |
ōṁ nivr̥ttātmanē namaḥ |
ōṁ pralayōdakasannibhāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ mahāgarbhāya namaḥ |
ōṁ bhārgavapriyakr̥ttamāya namaḥ |
ōṁ saṅkalpaduḥkhadalanāya namaḥ |
ōṁ saṁsāratamanāśanāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ tridhākārāya namaḥ |
ōṁ trimūrtayē namaḥ |
ōṁ triguṇātmakāya namaḥ |
ōṁ bhēdatrayaharāya namaḥ |
ōṁ tāpatrayanivārakāya namaḥ |
ōṁ dōṣatrayavibhēdinē namaḥ |
ōṁ saṁśayārṇavakhaṇḍanāya namaḥ |
ōṁ asaṁśayāya namaḥ | 640

ōṁ asammūḍhāya namaḥ |
ōṁ avādinē namaḥ |
ōṁ rājavanditāya namaḥ |
ōṁ rājayōginē namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ svabhāvagalitāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ pavitrāṅghrayē namaḥ |
ōṁ dhyānayōgaparāyaṇāya namaḥ |
ōṁ dhyānasthāya namaḥ |
ōṁ dhyānagamyāya namaḥ |
ōṁ vidhēyātmanē namaḥ |
ōṁ purātanāya namaḥ |
ōṁ avijñēyāya namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ mukhyabimbasanātanāya namaḥ |
ōṁ jīvasañjīvanāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ cidvilāsāya namaḥ |
ōṁ cidāśrayāya namaḥ | 660

ōṁ mahēndrāya namaḥ |
ōṁ amaramānyāya namaḥ |
ōṁ yōgēndrāya namaḥ |
ōṁ yōgavittamāya namaḥ |
ōṁ yōgadharmāya namaḥ |
ōṁ yōgāya namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvaviniścayāya namaḥ |
ōṁ naikabāhavē namaḥ |
ōṁ anantātmanē namaḥ |
ōṁ naikanāmaparākramāya namaḥ |
ōṁ naikākṣiṇē namaḥ |
ōṁ naikapādāya namaḥ |
ōṁ nāthanāthāya namaḥ |
ōṁ uttamōttamāya namaḥ |
ōṁ sahasraśīrṣṇē namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sahasrarūpadr̥śē namaḥ | 680

ōṁ sahasrāramayōddhavāya namaḥ |
ōṁ tripādapuruṣāya namaḥ |
ōṁ tripādūrdhvāya namaḥ |
ōṁ tryambakāya namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ yōgavīryaviśāradāya namaḥ |
ōṁ vijayinē namaḥ |
ōṁ vinayinē namaḥ |
ōṁ jētrē namaḥ |
ōṁ vītarāgiṇē namaḥ |
ōṁ virājitāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ raudrāya namaḥ |
ōṁ mahābhīmāya namaḥ |
ōṁ prājñamukhyāya namaḥ |
ōṁ sadāśucayē namaḥ |
ōṁ antarjyōtiṣē namaḥ |
ōṁ anantātmanē namaḥ |
ōṁ pratyagātmanē namaḥ |
ōṁ nirantarāya namaḥ | 700

ōṁ arūpāya namaḥ |
ōṁ ātmarūpāya namaḥ |
ōṁ sarvabhāvavinirvr̥tāya namaḥ |
ōṁ antaḥśūnyāya namaḥ |
ōṁ bahiḥśūnyāya namaḥ |
ōṁ śūnyātmanē namaḥ |
ōṁ śūnyabhāvanāya namaḥ |
ōṁ antaḥpūrṇāya namaḥ |
ōṁ bahiḥpūrṇāya namaḥ |
ōṁ pūrṇātmanē namaḥ |
ōṁ pūrṇabhāvanāya namaḥ |
ōṁ antastyāginē namaḥ |
ōṁ bahistyāginē namaḥ |
ōṁ tyāgātmanē namaḥ |
ōṁ sarvayōgavatē namaḥ |
ōṁ antaryōginē namaḥ |
ōṁ bahiryōginē namaḥ |
ōṁ sarvayōgaparāyaṇāya namaḥ |
ōṁ antarbhōginē namaḥ |
ōṁ bahirbhōginē namaḥ | 720

ōṁ sarvabhōgaviduttamāya namaḥ |
ōṁ antarniṣṭhāya namaḥ |
ōṁ bahirniṣṭhāya namaḥ |
ōṁ sarvaniṣṭhāmayāya namaḥ |
ōṁ bāhyāntaravimuktāya namaḥ |
ōṁ bāhyāntaravivarjitāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ viśuddhāya namaḥ |
ōṁ nirvāṇāya namaḥ |
ōṁ prakr̥tēḥ parāya namaḥ |
ōṁ akālāya namaḥ |
ōṁ kālanēminē namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ kālakartrē namaḥ |
ōṁ kālajñāya namaḥ |
ōṁ kālanāśanāya namaḥ |
ōṁ kaivalyapadadātrē namaḥ | 740

ōṁ kaivalyasukhadāyakāya namaḥ |
ōṁ kaivalyakalanādhārāya namaḥ |
ōṁ nirbharāya namaḥ |
ōṁ harṣavardhanāya namaḥ |
ōṁ hr̥dayasthāya hr̥ṣīkēśāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ garbhavarjitāya namaḥ |
ōṁ sakalāgamapūjyāya namaḥ |
ōṁ nigamāya namaḥ |
ōṁ nigamāśrayāya namaḥ |
ōṁ parāyai śaktayē namaḥ |
ōṁ parāyai kīrtayē namaḥ |
ōṁ parāyai vr̥ttayē namaḥ |
ōṁ nidhismr̥tayē namaḥ |
ōṁ paravidyāya namaḥ |
ōṁ parāyai kṣāntayē namaḥ |
ōṁ vibhaktayē namaḥ |
ōṁ yuktasadgatayē namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ prakāśātmanē namaḥ | 760

ōṁ parasaṁvēdanātmakāya namaḥ |
ōṁ svasēvyāya namaḥ |
ōṁ svavidāṁ svātmanē namaḥ |
ōṁ svasaṁvēdyāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ kṣamiṇē namaḥ |
ōṁ svānusandhānaśīlātmanē namaḥ |
ōṁ svānusandhānagōcarāya namaḥ |
ōṁ svānusandhānaśūnyātmanē namaḥ |
ōṁ svānusandhānakāśrayāya namaḥ |
ōṁ svabōdhadarpaṇāya namaḥ |
ōṁ abhaṅgāya namaḥ |
ōṁ kandarpakulanāśanāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ brahmavēttrē namaḥ |
ōṁ brāhmaṇāya namaḥ |
ōṁ brahmavittamāya namaḥ |
ōṁ tattvabōdhāya namaḥ |
ōṁ sudhāvarṣāya namaḥ |
ōṁ pāvanāya namaḥ | 780

ōṁ pāpapāvakāya namaḥ |
ōṁ brahmasūtravidhēyātmanē namaḥ |
ōṁ brahmasūtrārthanirṇayāya namaḥ |
ōṁ ātyantikāya namaḥ |
ōṁ mahākalpāya namaḥ |
ōṁ saṅkalpāvartanāśanāya namaḥ |
ōṁ ādhivyādhiharāya namaḥ |
ōṁ saṁśayārṇavaśōṣakāya namaḥ |
ōṁ tattvātmajñānasandēśāya namaḥ |
ōṁ mahānubhavabhāvitāya namaḥ |
ōṁ ātmānubhavasampannāya namaḥ |
ōṁ svānubhāvasukhāśrayāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ pramadōtkarṣanāśanāya namaḥ |
ōṁ anikētapraśāntātmanē namaḥ |
ōṁ śūnyāvāsāya namaḥ |
ōṁ jagadvapuṣē namaḥ |
ōṁ cidgatayē namaḥ |
ōṁ cinmayāya namaḥ | 800

ōṁ cakriṇē namaḥ |
ōṁ māyācakrapravartakāya namaḥ |
ōṁ sarvavarṇavidārambhiṇē namaḥ |
ōṁ sarvārambhaparāyaṇāya namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ pravarāya namaḥ |
ōṁ dātrē namaḥ |
ōṁ sundarāya namaḥ |
ōṁ kanakāṅgadinē namaḥ |
ōṁ anasūyātmajāya namaḥ |
ōṁ dattāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ kāmajitē namaḥ |
ōṁ kāmapālāya namaḥ |
ōṁ kāminē namaḥ |
ōṁ kāmapradāgamāya namaḥ |
ōṁ kāmavatē namaḥ |
ōṁ kāmapōṣāya namaḥ |
ōṁ sarvakāmanivartakāya namaḥ | 820

ōṁ sarvakarmaphalōtpattayē namaḥ |
ōṁ sarvakāmaphalapradāya namaḥ |
ōṁ sarvakarmaphalaiḥ pūjyāya namaḥ |
ōṁ sarvakarmaphalāśrayāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ kr̥tātmanē namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ sarvasākṣikāya namaḥ |
ōṁ sarvārambhaparityāginē namaḥ |
ōṁ jaḍōnmattapiśācavatē namaḥ |
ōṁ bhikṣavē namaḥ |
ōṁ bhikṣākarāya namaḥ |
ōṁ bhaikṣāhāriṇē namaḥ |
ōṁ nirāśramiṇē namaḥ |
ōṁ akūlāya namaḥ |
ōṁ anukūlāya namaḥ |
ōṁ vikalāya namaḥ |
ōṁ akalāya namaḥ |
ōṁ jaṭilāya namaḥ |
ōṁ vanacāriṇē namaḥ | 840

ōṁ daṇḍinē namaḥ |
ōṁ muṇḍinē namaḥ |
ōṁ gaṇḍinē namaḥ |
ōṁ dēhadharmavihīnātmanē namaḥ |
ōṁ ēkākinē namaḥ |
ōṁ saṅgavarjitāya namaḥ |
ōṁ āśramiṇē namaḥ |
ōṁ anāśramārambhāya namaḥ |
ōṁ anācāriṇē namaḥ |
ōṁ karmavarjitāya namaḥ |
ōṁ asandēhinē namaḥ |
ōṁ sandēhinē namaḥ |
ōṁ na kiñcinna ca kiñcanāya namaḥ |
ōṁ nr̥dēhinē namaḥ |
ōṁ dēhaśūnyāya namaḥ |
ōṁ nābhāvinē namaḥ |
ōṁ bhāvanirgatāya namaḥ |
ōṁ nābrahmaṇē namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ svayamēva nirākulāya namaḥ | 860

ōṁ anaghāya namaḥ |
ōṁ aguravē namaḥ |
ōṁ nāthanāthōttamāya namaḥ |
ōṁ guravē namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ prākr̥tāya namaḥ |
ōṁ janakāya namaḥ |
ōṁ pitāmahāya namaḥ |
ōṁ anātmanē namaḥ |
ōṁ na ca nānātmanē namaḥ |
ōṁ nītayē namaḥ |
ōṁ nītimatāṁ varāya namaḥ |
ōṁ sahajāya namaḥ |
ōṁ sadr̥śāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ cinmātrāya namaḥ |
ōṁ na kartrē namaḥ |
ōṁ kartrē namaḥ |
ōṁ bhōktrē namaḥ | 880

ōṁ bhōgavivarjitāya namaḥ |
ōṁ turīyāya namaḥ |
ōṁ turīyātītāya namaḥ |
ōṁ svacchāya namaḥ |
ōṁ sarvamayāya namaḥ |
ōṁ sarvādhiṣṭhānarūpāya namaḥ |
ōṁ sarvadhyēyavivarjitāya namaḥ |
ōṁ sarvalōkanivāsātmanē namaḥ |
ōṁ sakalōttamavanditāya namaḥ |
ōṁ dēhabhr̥tē namaḥ |
ōṁ dēhakr̥tē namaḥ |
ōṁ dēhātmanē namaḥ |
ōṁ dēhabhāvanāya namaḥ |
ōṁ dēhinē namaḥ |
ōṁ dēhavibhaktāya namaḥ |
ōṁ dēhabhāvaprakāśanāya namaḥ |
ōṁ layasthāya namaḥ |
ōṁ layavidē namaḥ |
ōṁ layābhāvāya namaḥ |
ōṁ bōdhavatē namaḥ | 900

ōṁ layātītāya namaḥ |
ōṁ layasyāntāya namaḥ |
ōṁ layabhāvanivāraṇāya namaḥ |
ōṁ vimukhāya namaḥ |
ōṁ pramukhāya namaḥ |
ōṁ pratyaṅmukhavadācariṇē namaḥ |
ōṁ viśvabhujē namaḥ |
ōṁ viśvadhr̥ṣē namaḥ |
ōṁ viśvāya namaḥ |
ōṁ viśvakṣēmakarāya namaḥ |
ōṁ avikṣiptāya namaḥ |
ōṁ apramādinē namaḥ |
ōṁ parardhayē namaḥ |
ōṁ paramārthadr̥śē namaḥ |
ōṁ svānubhāvavihīnāya namaḥ |
ōṁ svānubhāvaprakāśanāya namaḥ |
ōṁ nirindriyāya namaḥ |
ōṁ nirbuddhayē namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ nirākr̥tāya namaḥ | 920

ōṁ nirahaṅkārarūpātmanē namaḥ |
ōṁ nirvapuṣē namaḥ |
ōṁ sakalāśrayāya namaḥ |
ōṁ śōkaduḥkhaharāya namaḥ |
ōṁ bhōgamōkṣaphalapradāya namaḥ |
ōṁ suprasannāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ śabdabrahmārthasaṅgrahāya namaḥ |
ōṁ āgamāpāyaśūnyāya namaḥ |
ōṁ sthānadāya namaḥ |
ōṁ satāṅgatayē namaḥ |
ōṁ akr̥tāya namaḥ |
ōṁ sukr̥tāya namaḥ |
ōṁ kr̥takarmaṇē namaḥ |
ōṁ vinirvr̥tāya namaḥ |
ōṁ bhēdatrayaharāya namaḥ |
ōṁ dēhatrayavinirgatāya namaḥ |
ōṁ sarvakāmamayāya namaḥ |
ōṁ sarvakāmanivartakāya namaḥ |
ōṁ siddhēśvarāya namaḥ | 940

ōṁ ajarāya namaḥ |
ōṁ pañcabāṇadarpahutāśanāya namaḥ |
ōṁ caturakṣarabījātmanē namaḥ |
ōṁ svabhuvē namaḥ |
ōṁ citkīrtibhūṣaṇāya namaḥ |
ōṁ agādhabuddhayē namaḥ |
ōṁ akṣubdhāya namaḥ |
ōṁ candrasūryāgnilōcanāya namaḥ |
ōṁ yamadaṁṣṭrāya namaḥ |
ōṁ atisaṁhartrē namaḥ |
ōṁ paramānandasāgarāya namaḥ |
ōṁ līlāviśvambharāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ bhairavāya namaḥ |
ōṁ bhīmalōcanāya namaḥ |
ōṁ brahmacarmāmbarāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ acalāya namaḥ |
ōṁ calanāntakāya namaḥ |
ōṁ ādidēvāya namaḥ | 960

ōṁ jagadyōnayē namaḥ |
ōṁ vāsavārivimardanāya namaḥ |
ōṁ vikarmakarmakarmajñāya namaḥ |
ōṁ ananyagamakāya namaḥ |
ōṁ agamāya namaḥ |
ōṁ abaddhakarmaśūnyāya namaḥ |
ōṁ kāmarāgakulakṣayāya namaḥ |
ōṁ yōgāndhakāramathanāya namaḥ |
ōṁ padmajanmādivanditāya namaḥ |
ōṁ bhaktakāmāya namaḥ |
ōṁ agrajāya namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ bhāvanirbhāvabhāvakāya namaḥ |
ōṁ bhēdāntakāya namaḥ |
ōṁ mahātē namaḥ |
ōṁ agryāya namaḥ |
ōṁ nigūhāya namaḥ |
ōṁ gōcarāntakāya namaḥ |
ōṁ kālāgniśamanāya namaḥ |
ōṁ śaṅkhacakrapadmagadādharāya namaḥ | 980

ōṁ dīptāya namaḥ |
ōṁ dīnapatayē namaḥ |
ōṁ śāstrē namaḥ |
ōṁ svacchandāya namaḥ |
ōṁ muktidāyakāya namaḥ |
ōṁ vyōmadharmāmbarāya namaḥ |
ōṁ bhēttrē namaḥ |
ōṁ bhasmadhāriṇē namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ dharmaguptāya namaḥ |
ōṁ anvayātmanē namaḥ |
ōṁ vyatirēkārthanirṇayāya namaḥ |
ōṁ ēkānēkaguṇābhāsābhāsanirbhāsavarjitāya namaḥ |
ōṁ bhāvābhāvasvabhāvātmanē namaḥ |
ōṁ bhāvābhāvavibhāvavidē namaḥ |
ōṁ yōgihr̥dayaviśrāmāya namaḥ |
ōṁ anantavidyāvivardhanāya namaḥ |
ōṁ vighnāntakāya namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ tattvātmajñānasāgarāya namaḥ | 1000

iti śrī dattātrēya sahasranāmāvalī |

Leave a Reply

Your email address will not be published. Required fields are marked *