Skip to content

Guru Sahasranamavali in English – 1000 Guru Names

Guru Sahasranamavali or 1000 Guru NamesPin

Guru Sahasranamavali is the 1000 Names of Guru. Get Sri Guru Sahasranamavali in Hindi Pdf Lyrics here and chant the 1000 Guru Names in English.

Guru Sahasranamavali in English – 1000 Guru Names

ōṁ sadguravē namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ abhayakarāya namaḥ |
ōṁ ātmajñāninē namaḥ |
ōṁ ādarśa jñānamūrtayē namaḥ |
ōṁ ahiṁsā jyōtyai namaḥ |
ōṁ amanaska yōgasthāya namaḥ |
ōṁ advitīyāya namaḥ |
ōṁ ajāta vairiṇē namaḥ |
ōṁ ādaraṇīya guṇa gambhīrāya namaḥ | 10 |
ōṁ ājānubāhavē namaḥ |
ōṁ ātmayātrārthaṁ parāśrayāya namaḥ |
ōṁ anabhiṣikta viśvācāryāya namaḥ |
ōṁ akṣarōpāsakāya namaḥ |
ōṁ akṣara dīpti darśakāya namaḥ |
ōṁ amita tējasvinē namaḥ |
ōṁ aṇumahadvyāpi paratatva vēttāya namaḥ |
ōṁ akṣara pada vākyārtha maulyamāpakāya namaḥ |
ōṁ antaḥ satya darśakāya namaḥ |
ōṁ antaḥ satva pravardhakāya namaḥ | 20 |
ōṁ anupama vātsalya sāgarāya namaḥ |
ōṁ anupama dhīvarāya namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ aprabuddha yuvajana vaidyāya namaḥ |
ōṁ akartāravē namaḥ |
ōṁ udāracarita namaḥ |
ōṁ audāryaguṇanidhayē namaḥ |
ōṁ r̥ṣisampradāya paramparāvanāya namaḥ |
ōṁ ārjita vidyāpravr̥ddhyarthaṁ pravacanakārāya namaḥ |
ōṁ āṣāḍhamāsa paurṇimāsyāṁ viśvādyantārādhyāya namaḥ | 30 |
ōṁ anudinābhyāsē dhyēyagamyamiti bōdhakāya namaḥ |
ōṁ āptaśiṣya nandanē daivīvātsalya pārijātāya namaḥ |
ōṁ anēka manōvibhrānti vidūrāya namaḥ |
ōṁ ātmasvāmyē ātmaupamya sukhalīnāya namaḥ |
ōṁ alpakālika śramamalpētyupadēśakāya namaḥ |
ōṁ ūrdhvagati priyōddhārakāya namaḥ |
ōṁ udāsīnāya namaḥ |
ōṁ adhyātma yōganiṣṭhāya namaḥ |
ōṁ anirīkṣita ghaṭanāvaḷimadhyē śilāsadr̥śāya namaḥ |
ōṁ r̥ṣisandēśāmr̥ta prasārakāya namaḥ | 40 |
ōṁ r̥ṣiracita sadgrantha marmabōdhakāya namaḥ |
ōṁ ātmatr̥ptāya namaḥ |
ōṁ adhyātma yōganiṣṭhāya namaḥ |
ōṁ anubhava tatparāya namaḥ |
ōṁ apara vidyātaṭa darśakāya namaḥ |
ōṁ ārṣasaṁskr̥ti rakṣakāya namaḥ |
ōṁ ātmaśraddhā saṁvartakāya namaḥ |
ōṁ antaḥkaraṇa vaikalya bhiṣajē namaḥ |
ōṁ andhaśraddhāharaṇa kōvidāya namaḥ |
ōṁ anubhavarahita saṁvāda dūrāya namaḥ | 50 |
ōṁ apratīkārāya namaḥ |
ōṁ ātmajñāna bōdhanārthamāgata gururūpa dēvadūtāya namaḥ |
ōṁ abhōktāya namaḥ |
ōṁ atithi sēvārata śiṣya praśikṣakāya namaḥ |
ōṁ īṣaṇatraya pāśamuktāya namaḥ |
ōṁ īpsita dāyakāya namaḥ |
ōṁ annamaya kōśē sātvikāhāra sāphalyadarśinē namaḥ |
ōṁ ānandamaya kōśē pramōdāya namaḥ |
ōṁ anirviṇṇa mānasāya namaḥ |
ōṁ ajñāna mahārṇava tārakāya namaḥ | 60 |
ōṁ agaṇita śāstra rahasyajñāya namaḥ |
ōṁ anupama pravacanakārāya namaḥ |
ōṁ asama vacanasudhā vāhakāya namaḥ |
ōṁ avināśi sañcita karmavēttāya namaḥ |
ōṁ avidyāndhakāra klēśaharāya namaḥ |
ōṁ agrahaṇa lōpaharāya namaḥ |
ōṁ anyathāgrahaṇa nivārakāya namaḥ |
ōṁ ahaṁ brahmāsmyanubhava siddhāya namaḥ |
ōṁ upaniṣadvyākhyānakārāya namaḥ |
ōṁ udyōgaśīlatva prērakāya namaḥ | 70 |
ōṁ ōmityēkākṣarōpāsakāya namaḥ |
ōṁ upaniṣadanubhavajñāya namaḥ |
ōṁ asmitā pāśa vimōcakāya namaḥ |
ōṁ āgnēya dhāraṇa tōṣitāya namaḥ |
ōṁ ātmanivēdanā tallīnāya namaḥ |
ōṁ ājñā cakrē dvidaḷayuta naḷina darśakāya namaḥ |
ōṁ ābāla gōpārādhyāya namaḥ |
ōṁ agharāśi hara kr̥pāvarṣāya namaḥ |
ōṁ ālasya jaḍatva dūrāya namaḥ |
ōṁ ātmaupamya prakāśitāya namaḥ | 80 |
ōṁ antarmukhē sarvavr̥tti nirōdhakāya namaḥ |
ōṁ akhaṇḍajapa niratāya namaḥ |
ōṁ akṣaya mudākara nidhayē namaḥ |
ōṁ āstika samudāyōddhārakāya namaḥ |
ōṁ avarṇanīya śaktinidhayē namaḥ |
ōṁ ajapa gāyatrī mantra tatparāya namaḥ |
ōṁ adhyātmasādhaka manōdaurbalya nivārakāya namaḥ |
ōṁ apāra saṁsāra vāridhi tārakāya namaḥ |
ōṁ ātmārāmāya namaḥ |
ōṁ antaḥsukhāya namaḥ | 90 |
ōṁ antarārāmāya namaḥ |
ōṁ antarjyōti sthāpakāya namaḥ |
ōṁ astravidyā pariṇatāya namaḥ |
ōṁ ātmasvāmyē ātmaupamya śrīyutāya namaḥ |
ōṁ anantajīva prajñārūpa brahmajñāya namaḥ |
ōṁ anitya nitya samadarśinē namaḥ |
ōṁ ātmajñānaiśvarya samanvitāya namaḥ |
ōṁ aṅguṣṭhamātra puruṣaṁ hr̥didarśakāya namaḥ |
ōṁ aśvattha taruvat sanātana saṁsāramiti jñātr̥vē namaḥ |
ōṁ abhyāsayōgē śikṣanirīkṣakāya namaḥ | 100 |

ōṁ anarghya sadvicāra ratnākarāya namaḥ |
ōṁ avasthādhīnō’pi avasthātītāya namaḥ |
ōṁ anupama grahaṇavidhānē ārjitānanta jñānāya namaḥ |
ōṁ alpamēdhasāṁ pragatyarthaṁ tapōdhanāya namaḥ |
ōṁ āsurīguṇa sahitasya dīrghakāla vidyāpradāyakāya namaḥ |
ōṁ ajñānavimōhitasya vibhinna śikṣaṇapradāya namaḥ |
ōṁ abhyāsāt calita mānasasya punaścētanakarāya namaḥ |
ōṁ itihāsaṁ ghaṭanapradhānamēti darśakāya namaḥ |
ōṁ adharmābhivr̥ddhē krāntipuruṣa dharmasthāpakāya namaḥ |
ōṁ ārjavaguṇa sampannāya namaḥ | 110 |
ōṁ antarbahirvr̥tti vilāsa prēkṣakāya namaḥ |
ōṁ apāra lalitakalāmbudhi rasāsvādakāya namaḥ |
ōṁ anasūyavē namaḥ |
ōṁ ihāmutrārtha phalabhōgaviraktāya namaḥ |
ōṁ upādhi yōgāt prāptajanma rahasyajñāya namaḥ |
ōṁ ākāśa vāyu pāvaka vāri pr̥thviguṇa vailakṣaṇya vēttāya namaḥ |
ōṁ anāhatanāda mudita yōgīśvarāya namaḥ |
ōṁ atandritāya namaḥ |
ōṁ akrōdhāya namaḥ |
ōṁ akhaṇḍa brahmānubhavē turīyāya namaḥ | 120 |
ōṁ ājñādhāraka śiṣyavr̥ndēṇa āśrama nirvāhakāya namaḥ |
ōṁ anudvigna karmapaṭavē namaḥ |
ōṁ anāhata cakrē dvādaśa naḷina darśakāya namaḥ |
ōṁ udāra vicchinna tanu prasupta saṁskāra vivēcakāya namaḥ |
ōṁ apārtha bhāvakāluṣya dūrāya namaḥ |
ōṁ āstēyāparigraha vratāya namaḥ |
ōṁ advaitasudhā svātivr̥ṣṭi mūlāya namaḥ |
ōṁ advitīya samudāyōddhārakāya namaḥ |
ōṁ anudina sādhanalatā saṁvardhakāya namaḥ |
ōṁ apacārakarma nivartakāya namaḥ | 130 |
ōṁ unnatakārya nirvahaṇē nirīkṣakāya namaḥ |
ōṁ avasānakālē uttarāyana dakṣināyana gatirvēttāya namaḥ |
ōṁ uttarāyana gatirjyōtirmayamitivēttāya namaḥ |
ōṁ avasānakālē gamyajñānē jñātavyamiti bōdhakāya namaḥ |
ōṁ ōjas vahnidarśanē sūkṣmadarśakāya namaḥ |
ōṁ apārtha kalpanā makaracchēdakāya namaḥ |
ōṁ abhyāsa samayē jñānārthi niyantrakāya namaḥ |
ōṁ ēka kāryācaraṇa nairantaryē siddhīśvarāya namaḥ |
ōṁ aihika manōratha tyāgē paripakvāya namaḥ |
ōṁ ūrdhvagati priyāya namaḥ | 140 |
ōṁ kuṭumba sadr̥śa viśva saṅghaṭanāparāya namaḥ |
ōṁ kr̥ta niścayāya namaḥ |
ōṁ kr̥takr̥tyāya namaḥ |
ōṁ kāruṇya nidhayē namaḥ |
ōṁ khēdacitta parivartaka cikitsakāya namaḥ |
ōṁ khaṇḍana maṇḍana dūrāya namaḥ |
ōṁ kāntivalayē sudhīvarāya namaḥ |
ōṁ kēvalāya namaḥ |
ōṁ guṇasāgarāya namaḥ |
ōṁ guṇātītāya namaḥ | 150 |
ōṁ gahanatattvavēttāya namaḥ |
ōṁ gōcarāgōcara tattvajñāna sahitāya namaḥ |
ōṁ gūḍha yōgānuṣṭhāna bōdhakāya namaḥ |
ōṁ gāḍhabhakti vidhānē sañcālakāya namaḥ |
ōṁ guṇagambhīrāya namaḥ |
ōṁ kāmanā vēdanā rahitāya namaḥ |
ōṁ guhōpama hr̥dayē prāṇasparśa mukhēna samādhisthāya namaḥ |
ōṁ anāyāsa granthādhyayanādhyāpana ratāya namaḥ |
ōṁ gurusthānē pūjita prājña śēkharāya namaḥ |
ōṁ karmākarma vikarma bhēdajñāya namaḥ | 160 |
ōṁ ghanapāṭha paṭhana priyāya namaḥ |
ōṁ kr̥tasākāra tattva sākṣātkārāya namaḥ |
ōṁ kavitva sphūrti sāgara niśākarāya namaḥ |
ōṁ guṇamahātmyāsakta bhaktavarēṇyāya namaḥ |
ōṁ kāruṇya mahimā pūrṇāya namaḥ |
ōṁ gurukula sāgarē nāvikāya namaḥ |
ōṁ guṇaśēkharāya namaḥ |
ōṁ suguṇa maya manōvr̥tti pradīpakāya namaḥ |
ōṁ kalikāluṣya harāya namaḥ |
ōṁ kāya klēśa bhayastha dhr̥tikārakāya namaḥ | 170 |
ōṁ kāvyakarma mōdapriyāya namaḥ |
ōṁ kōmala hita mita satyavādinē namaḥ |
ōṁ kīrti sampad mōha varjitāya namaḥ |
ōṁ kāla dharmādhīna karmē kr̥pākarāya namaḥ |
ōṁ kēvala japa tapa mauna vratāya namaḥ |
ōṁ kavi puṅgavāya namaḥ |
ōṁ kavi vr̥nda varṇita guṇa sāmarthya sahitāya namaḥ |
ōṁ kalōpāsaka sattva vardhakāya namaḥ |
ōṁ khinnacitta paritāpōpāya namaḥ |
ōṁ guru śiṣya bhāvaikya nandana vihāriṇē namaḥ | 180 |
ōṁ vijñāna vimānē saṁśōdhana gagana yātrikāya namaḥ |
ōṁ kāṣāya vastra dhāriṇē namaḥ |
ōṁ kr̥tsnavidē namaḥ |
ōṁ gāyaka kavi vicakṣaṇa vandyāya namaḥ |
ōṁ gāyatrī mantra mahimā vēttāya namaḥ |
ōṁ gurukulācāryatvē śiṣyagaṇa niyāmakāya namaḥ |
ōṁ gharṣaṇahīna jīvana nirdēśakāya namaḥ |
ōṁ gamya draṣṭārāya namaḥ |
ōṁ kāmasaṅkalpa varjitāya namaḥ |
ōṁ kartr̥tva bhōkr̥tva rahitāya namaḥ | 190 |
ōṁ daivagata prāṇāya namaḥ |
ōṁ gītasudhāsvādakāya namaḥ |
ōṁ cittavr̥tti śuddhīkarāya namaḥ |
ōṁ jīvēśvarābhēda darśakāya namaḥ |
ōṁ jīvabhāva dūrīkara vacanasudhākarāya namaḥ |
ōṁ jñāna vijñāna pūrṇāya namaḥ |
ōṁ jīva śubha cintakāya namaḥ |
ōṁ jñānāmbudhi tala ratnānvēṣakāya namaḥ |
ōṁ jarā jāḍya yātanā nivārakāya namaḥ |
ōṁ janana maraṇa vijñāna śōdhakāya namaḥ | 200 |

ōṁ jalīya dhāraṇa vidhāna bōdhakāya namaḥ |
ōṁ japa tapa dhyānādi yōgē nirmagnāya namaḥ |
ōṁ jīvasaṁskaraṇa śāstravidē namaḥ |
ōṁ citta cāñcalya nivārakāya namaḥ |
ōṁ jñānagamya siddhāya namaḥ |
ōṁ jñānakhaḍga dharāya namaḥ |
ōṁ jīvanmuktāya namaḥ |
ōṁ jīvōtkarṣāya namaḥ |
ōṁ jāgratsvapnēti satyasākṣiṇē namaḥ |
ōṁ jñānapīṭha dīpti prasārakāya namaḥ | 210 |
ōṁ sujñāna viśvavidyālayē prācāryāya namaḥ |
ōṁ kamaṇḍala dhāriṇē namaḥ |
ōṁ kaṭhōra tapasvinē namaḥ |
ōṁ kaṭhiṇa dīkṣābaddha kaṅkaṇāya namaḥ |
ōṁ kuṇḍalinī śaktyuddīpanē balaśālinē namaḥ |
ōṁ kalpanā lōkayānē pulakitāya namaḥ |
ōṁ kārpaṇya dōṣa nivārakāya namaḥ |
ōṁ karma bhāva jñāna dhyāna pōṣakāya namaḥ |
ōṁ kārya nirvahaṇē nirdēśakāya namaḥ |
ōṁ gr̥hasthāśrama pāvitrya rakṣakāya namaḥ | 220 |
ōṁ guṇagrahaṇa tapōvanē punītāya namaḥ |
ōṁ gītābhyāsarata vidyā pōṣakāya namaḥ |
ōṁ gōrakṣā vrata sambaddhāya namaḥ |
ōṁ ghr̥tasēvita jihvōpamē nirliptāya namaḥ |
ōṁ karpūravat gurupadē vidrāvakāya namaḥ |
ōṁ jāhnavī vārivat patita pāvakāya namaḥ |
ōṁ nīraja patravat nissaṅgāya namaḥ |
ōṁ karpūra nīrājanavat niśśēṣāhaṁ darśakāya namaḥ |
ōṁ guṇakṣayē kulakṣayēti bōdhakāya namaḥ |
ōṁ jīvana yātrē āmiṣadūra yōginē namaḥ | 230 |
ōṁ anirvācya padātmikā tattvajñāya namaḥ |
ōṁ caturantaḥkaraṇē svayaṁ prasannāya namaḥ |
ōṁ jita krōdhāya namaḥ |
ōṁ cākṣuṣa jyōti darśakāya namaḥ |
ōṁ citta cāñcalya nivāraka bahuvidha mantra tantra viśāradāya namaḥ |
ōṁ cittaprasāda navanītāśupradāya namaḥ |
ōṁ cittaśuddhi lābhārthaṁ bhaktipathē śikṣakāya namaḥ |
ōṁ cinmayānandāya namaḥ |
ōṁ jaṭharāgni rūpē agnitattva darśakāya namaḥ |
ōṁ janma karma rahasya vēttāya namaḥ | 240 |
ōṁ jñātr̥ jñāna jñēya rahitāvasthā līnāya namaḥ |
ōṁ carācara bhāvanāya namaḥ |
ōṁ guṇagrahaṇābhyāsalagna hr̥daya vāsinē namaḥ |
ōṁ karaṇa sāmarasya sukhakāraṇāya namaḥ |
ōṁ jñānabhūṣaṇa tīrthāya namaḥ |
ōṁ cintā santati nāśakāya namaḥ |
ōṁ anēka janma vr̥ttāntajñāya namaḥ |
ōṁ caladdēvālayāya namaḥ |
ōṁ janana maraṇa cakravyūha bhēdakāya namaḥ |
ōṁ jñānōtsavarūpa jñānayajña priyāya namaḥ | 250 |
ōṁ dharmasammūḍhōddhārakāya namaḥ |
ōṁ vacana vēga niyantrakāya namaḥ |
ōṁ navayuga pravartakāya namaḥ |
ōṁ ātmasāmrājya patayē namaḥ |
ōṁ āvr̥tta lōcanāya namaḥ |
ōṁ ananta kalyāṇa guṇanidhayē namaḥ |
ōṁ śiṣyādhikārānusāra vidyāpradāya namaḥ |
ōṁ durguṇāraṇya dāhakāya namaḥ |
ōṁ tamōguṇa vr̥kṣa kuṭhārāya namaḥ |
ōṁ sarva vidyā sāra sāgarāya namaḥ | 260 |
ōṁ prēmayōgēśvarāya namaḥ |
ōṁ paramāpta śiṣya mātra vēdya mahimānvitāya namaḥ |
ōṁ abhūtapūrva kr̥pānikētanāya namaḥ |
ōṁ sr̥janātmika kāryārthaṁ kalpanā śaktyuddīpakāya namaḥ |
ōṁ nayana manōhara bahu rūpākāra varṇavalayē virāgiṇē namaḥ |
ōṁ dūra samīpa dēśāt vividha gandhasēvanē gandhavirāgiṇē namaḥ |
ōṁ dhīrōdāttāya namaḥ |
ōṁ dr̥ḍha cittāya namaḥ |
ōṁ dūrīkr̥ta kapaṭa śiṣyāya namaḥ |
ōṁ dhyānānanda niścalāya namaḥ | 270 |
ōṁ nirupama manīṣiṇē namaḥ |
ōṁ tāratamya bhēda rahitāya namaḥ |
ōṁ nādabindu kaḷātīta tattvaparāya namaḥ |
ōṁ dhūmamaya dakṣiṇāyanamiti bōdhakāya namaḥ |
ōṁ tritāpa santrasthāvanāya namaḥ |
ōṁ divya jyōtirvijñānē pramuditāya namaḥ |
ōṁ manōbuddhi tējōvardhaka bhāsvara jyōti darśanē namaḥ |
ōṁ divya cētanāya namaḥ |
ōṁ dhīra gambhīra prājñāya namaḥ |
ōṁ dhīra praśānta yōginē namaḥ | 280 |
ōṁ nindā stuti samāya namaḥ |
ōṁ nirlēpa yōgē karmavimuktāya namaḥ |
ōṁ tīrtharūpāya namaḥ |
ōṁ nirdhūta kaluṣa sādhaka priyāya namaḥ |
ōṁ dēvadūtāya namaḥ |
ōṁ śrī sarasvatī dēvi pratinidhyai namaḥ |
ōṁ svatapōbala prasādakāya namaḥ |
ōṁ dharmakṣētrē nyāyādhīśāya namaḥ |
ōṁ tapōyajña niratāya namaḥ |
ōṁ dōṣa durita dūrāya namaḥ | 290 |
ōṁ kṣamā kāmadhēnavē namaḥ |
ōṁ tāpatraya samarē jayaśālinē namaḥ |
ōṁ trisandhyōpāsita gāyatrī mantra vratāya namaḥ |
ōṁ dīna dalita sēvāsaktāya namaḥ |
ōṁ dharmapāṭha pravacana dīpti śōbhitāya namaḥ |
ōṁ dīrghasūtratā harāya namaḥ |
ōṁ divya nētrōnmīlana yōgivarēṇyāya namaḥ |
ōṁ dr̥g dr̥śya vivēcana bōdhakāya namaḥ |
ōṁ dyutimaya divya nētrāya namaḥ |
ōṁ durvijñēya antarmarmavidē namaḥ | 300 |

ōṁ dharma sthāpana tatparāya namaḥ |
ōṁ dēha naśvaratva prabōdhakāya namaḥ |
ōṁ dharma maryādā rakṣakāya namaḥ |
ōṁ dharma sāmrājya cakravartinē namaḥ |
ōṁ nirākāra viśva prabhūpāsana tanmayāya namaḥ |
ōṁ nirupama guṇaśakti prasārakāya namaḥ |
ōṁ nirupādhika tattvē nirmagnāya namaḥ |
ōṁ niṣkāma karmacakra pravartakāya namaḥ |
ōṁ tāpasa dhyēyāya namaḥ |
ōṁ tyāgadhana sadanāya namaḥ | 310 |
ōṁ nivārita sarvāriṣṭhāya namaḥ |
ōṁ nityānitya padārtha vivēkapūrṇāya namaḥ |
ōṁ tāraka mantrōpāsakāya namaḥ |
ōṁ nigamāgama śāstrārādhakāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ dēvadānava pūjitāya namaḥ |
ōṁ dēhanagara yātrē antaryōginē namaḥ |
ōṁ nirbhīti santōṣa tapō prērakāya namaḥ |
ōṁ tattvamasyādi lakṣya darśakāya namaḥ |
ōṁ titikṣōparati sādhana bōdhakāya namaḥ | 320 |
ōṁ nirvyāja kr̥pā sāgarāya namaḥ |
ōṁ nirāśinē namaḥ |
ōṁ nirlōbhāya namaḥ |
ōṁ nirupadravakara dhyēyagāminē namaḥ |
ōṁ nirapāya prācāryāya namaḥ |
ōṁ niraṅkuśa mati śiṣyārādhitāya namaḥ |
ōṁ nigrahānugraha nidhayē namaḥ |
ōṁ dēdīpyamāna dhī śaktiyutāya namaḥ |
ōṁ tripuṇḍra virājitāya namaḥ |
ōṁ akāma hatāya namaḥ | 330 |
ōṁ anahaṁ vādinē namaḥ |
ōṁ dēvavratāya namaḥ |
ōṁ gurusēvā niṣṭhāya namaḥ |
ōṁ nivr̥tti pradhāna sādhakānāṁ dhyānayāna śikṣakāya namaḥ |
ōṁ pravr̥ttipriya sādhakānāṁ karmakṣētrē cālakāya namaḥ |
ōṁ pūrṇaprajña brahmajñāya namaḥ |
ōṁ jāgratsvapna suṣuptyānubhava viślēṣakāya namaḥ |
ōṁ prīti śānti sāntvanādi bhāvān sparśajñāya namaḥ |
ōṁ sānta jīvātmāśraya paramātmēti draṣṭārāya namaḥ |
ōṁ ārjitānanta jñānadāna priyāya namaḥ | 340 |
ōṁ prati śākhē dvā saptatiḥ nāḍī jñānajñāya namaḥ |
ōṁ durlabhatara mēdhāvī janmadhāriṇē namaḥ |
ōṁ dāna yajña karma parāyaṇāya namaḥ |
ōṁ dhyānarakta nirupama śānta rajasāya namaḥ |
ōṁ trividha śraddhā yajña dāna tapōbhiḥ jīva parivartakāya namaḥ |
ōṁ bhāsvara jyōti darśakāya namaḥ |
ōṁ manō buddhi tējō vardhakāya namaḥ |
ōṁ prasanna manōsāmrājyādhipāya namaḥ |
ōṁ buddhi vyavasāya caturāya namaḥ |
ōṁ bhaktigāna lōlāya namaḥ | 350 |
ōṁ mantra tantra rūpa sarvākṣarārādhakāya namaḥ |
ōṁ jijñāsu paramāśrayāya namaḥ |
ōṁ praśānta mānasāya namaḥ |
ōṁ brahma kamalōpama divya caraṇāya namaḥ |
ōṁ brahmatatvvāsanāya namaḥ |
ōṁ mr̥du pallavōpamābhaya hastāya namaḥ |
ōṁ mukti mōda pradāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ prabuddhāya namaḥ |
ōṁ prasiddhāya namaḥ | 360 |
ōṁ pariśuddhāya namaḥ |
ōṁ prājña śrēṣṭhāya namaḥ |
ōṁ bhāva viślēṣaṇa viśāradāya namaḥ |
ōṁ parā vidyālaya sthāpakāya namaḥ |
ōṁ paramahaṁsāya namaḥ |
ōṁ paramātma pratinidhayē namaḥ |
ōṁ pratibhā jyōtiruddīpakāya namaḥ |
ōṁ divya sphuraṇa pārijāta taruvē namaḥ |
ōṁ bahukriyā prakriyā saudhāmini rūpāya namaḥ |
ōṁ prapanna cintāmaṇi dhyāna sadanāya namaḥ | 370 |
ōṁ parānāda sammuditāya namaḥ |
ōṁ paśyantī madhyamā vaikharī vāgvilāsa rañjanāya namaḥ |
ōṁ pramāṇādi pañcavr̥tti viślēṣaṇa kōvidāya namaḥ |
ōṁ bhēdarahita mōdē sādhaka pāvanāya namaḥ |
ōṁ praṇipātēna prasannāya namaḥ |
ōṁ paripraśnēna dhī pracōdakāya namaḥ |
ōṁ gurukula sēvā santuṣṭāya namaḥ |
ōṁ bhagavaddhyānānanda tallīnāya namaḥ |
ōṁ brahmarṣiṇē namaḥ |
ōṁ brahmāṇḍa valayē nitya kalyāṇapriyāya namaḥ | 380 |
ōṁ gītasudhā stutāya namaḥ |
ōṁ prāpta siddhi kampana rōmāñcana vismitāya namaḥ |
ōṁ parṇakuṭīra vāsāya namaḥ |
ōṁ brahmabhāva varcasvinē namaḥ |
ōṁ bhaktibhāva dravita manaskāya namaḥ |
ōṁ aśru svēda kampana pralaya vaivarṇya paravaśāya namaḥ |
ōṁ parama śrēṣṭha yōginē namaḥ |
ōṁ brahmabhāva rañjanāya namaḥ |
ōṁ nindāstuti samāya namaḥ |
ōṁ nārīkulātma śakti saṁvardhakāya namaḥ | 390 |
ōṁ niḥśrēyasa parapatha darśakāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nīti nyāya rakṣakāya namaḥ |
ōṁ niścinta jīva yātrārthinē namaḥ |
ōṁ tyāga śīlatvārādhākāya namaḥ |
ōṁ nispr̥hāya namaḥ |
ōṁ natalōka janārādhana viśvāsapātrāya namaḥ |
ōṁ nitya saṁnyāsinē namaḥ |
ōṁ daśadigvyāpaka pañcabhūtārādhākāya namaḥ |
ōṁ nirmamāya namaḥ | 400 |

ōṁ dhāraṇāvasthē nigr̥hīta vr̥ttibāhuḷyāya namaḥ |
ōṁ hr̥tpīṭhē pratiśākhē dvāsaptatiḥ nāḍī jñānapūrṇāya namaḥ |
ōṁ parama śiṣṭāya namaḥ |
ōṁ pañcaviṣaya spandana rahitāya namaḥ |
ōṁ pr̥thak pr̥thak nirmāṇē pakr̥ti kalā kauśalajñāya namaḥ |
ōṁ prājñamaṇi vyākhyāta mahimānvitāya namaḥ |
ōṁ maharṣigaṇa sēvitāya namaḥ |
ōṁ mahōdāra caritāya namaḥ |
ōṁ pratyakṣa dēvāya namaḥ |
ōṁ mandasmita vadanāya namaḥ | 410 |
ōṁ mukhyaprāṇa śakti jñānē śuddhāya namaḥ |
ōṁ bhānuvat saguṇa brahmēti upāsakāya namaḥ |
ōṁ sākāra nirākāra jīva jagad jñānē sarvajñāya namaḥ |
ōṁ mōkṣaparāyaṇa sādhana patha darśakāya namaḥ |
ōṁ puruṣōttama jñānavilīnāya namaḥ |
ōṁ brahmasūtrārtha vyākhyē satya pratipādakāya namaḥ |
ōṁ prakr̥tilīlā nirūpaka varadamūrtayē namaḥ |
ōṁ jaladhārā mukhēna kaḷaśē ādhyātmika śakti vāhakāya namaḥ |
ōṁ mantrapaṭhana śakti mahattva vēttāya namaḥ |
ōṁ paśu pakṣi prāṇibhiḥ sahasmita vāgminē namaḥ | 420 |
ōṁ purāṇa sāhityaṁ śikṣāpradhānamiti vimarśakāya namaḥ |
ōṁ mala vikṣēpa āvaraṇēti tridōṣa rahitāya namaḥ |
ōṁ dr̥ṣṭiṁ jñānamayaṁ kr̥tvā brahmamaya jagadraṣṭārāya namaḥ |
ōṁ dr̥ṣṭiṁ prēmamayaṁ kr̥tvā sukhamaya jīvana darśinē namaḥ |
ōṁ dr̥ṣṭiṁ vijñānamayaṁ kr̥tvā guṇamaya dēhayātrā darśinē namaḥ |
ōṁ dr̥ṣṭiṁ dhyānamayaṁ kr̥tvā sr̥ṣṭiṁ śāntamaya darśinē namaḥ |
ōṁ parakīya svakīya bhēdātītāya namaḥ |
ōṁ nīrājana karpūravat śivapadē vidrāvakāya namaḥ |
ōṁ ajñāna timirāndhasya jñānadīpa sthāpakāya namaḥ |
ōṁ bhāvasamanvita budhavarēṇyāya namaḥ | 430 |
ōṁ trividha śraddhā vibhēdakāya namaḥ |
ōṁ triguṇānusārē jīva parivartakāya namaḥ |
ōṁ manōnētra darśitāsaṅkhya divyarūpāya namaḥ |
ōṁ puṇyaphala prāpti samayē daivārpaṇē dhanyāya namaḥ |
ōṁ bahuvidyā pāraṅgatāya namaḥ |
ōṁ pañcayajña kartr̥vē namaḥ |
ōṁ mudrāsahita dhyāna niratāya namaḥ |
ōṁ svaguru caraṇē paramāpta śiṣyāya namaḥ |
ōṁ priyaṁ vadāya namaḥ |
ōṁ pōṣakāgni vīkṣakāya namaḥ | 440 |
ōṁ mōghāśābaddha cakṣūnmīlanakarāya namaḥ |
ōṁ pari pari kriyākalāpa rakti jāgartinē namaḥ |
ōṁ mr̥dula śiśu calana valana vartanāsvādakāya namaḥ |
ōṁ prathama darśanē gurumupasaṅgamya śaraṇāgatāya namaḥ |
ōṁ pāṭha pravacanē satyatattva nirūpakāya namaḥ |
ōṁ maṅgala kāryakṣētrē sañcāriṇē namaḥ |
ōṁ manōhara sākāra dēvadarśakāya namaḥ |
ōṁ mandasmita mukhāya namaḥ |
ōṁ manōrañjanē bhagavatkathā tanmayāya namaḥ |
ōṁ mandamati vēgavardhakāya namaḥ | 450 |
ōṁ parōpadēśē bhagavatsvarūpa namaḥ |
ōṁ paripūrṇatva prēmiṇē namaḥ |
ōṁ manō durdaśā nivārakāya namaḥ |
ōṁ māyājāla rūpa viṣayavyūha bhēdakāya namaḥ |
ōṁ pañcatanmātrā vyāpakatva vēttāya namaḥ |
ōṁ śabda sparśa rūpa rasa gandhamaya sūkṣmadēha darśinē namaḥ |
ōṁ śārīrika daśadōṣa nivāraṇāsūtra bōdhakāya namaḥ |
ōṁ pañcīkr̥ta pañcamahābhūta janya brahmāṇḍa vaibhava vēttāya namaḥ |
ōṁ bhagavanniṣṭha jīvayātrā tatparāya namaḥ |
ōṁ niṣkāmayōga śikṣakāya namaḥ | 460 |
ōṁ brāhmīmuhūrtē antarvidyā magnāya namaḥ |
ōṁ jijñāsāraṇyē dr̥gpatha darśakāya namaḥ |
ōṁ jñānadīpōtsava tuṣṭhāya namaḥ |
ōṁ jñānāgni dagdhakarmāya namaḥ |
ōṁ jīvarahasya bōdhakāya namaḥ |
ōṁ vijñānapriyārādhitāya namaḥ |
ōṁ jarā vyādhi bhītiharāya namaḥ |
ōṁ jīvana nissāratva prabōdhakāya namaḥ |
ōṁ janmakarma rahasya prasārakāya namaḥ |
ōṁ jijñāsuvr̥nda bhagavatē namaḥ | 470 |
ōṁ jāti varṇa kula bhēda prakāśakāya namaḥ |
ōṁ jalajadalamambuvat nirliptāya namaḥ |
ōṁ jñānatapasvinē namaḥ |
ōṁ jñānavr̥ddhāya namaḥ |
ōṁ prapannamanō virājitāya namaḥ |
ōṁ mūlādhāra cakrē caturdaḷa padma darśakāya namaḥ |
ōṁ mūlādhārē va śa ṣa sa caturakṣarōtpattividē namaḥ |
ōṁ maṇipūra cakrē daśadaḷa nīraja darśinē namaḥ |
ōṁ ba bha ma ya ra la iti ṣaḍakṣarōtpattividē namaḥ |
ōṁ manōlayē samādhisthāya namaḥ | 480 |
ōṁ pañcaviṣaya parāṅmukhāya namaḥ |
ōṁ mauḍhyajāḍya vaidyāya namaḥ |
ōṁ prāṇamaya kōśē śvāsaniyantrakāya namaḥ |
ōṁ manōmaya kōśē cāñcalya dūrāya namaḥ |
ōṁ muktasaṅgāya namaḥ |
ōṁ praṇava nādānusandhāna niratāya namaḥ |
ōṁ pramāṇādi pañcavr̥tti rahitāya namaḥ |
ōṁ mahā viraktāya namaḥ |
ōṁ mahā śaktāya namaḥ |
ōṁ mahā vīra dhīrāya namaḥ | 490 |
ōṁ bhagavadgītā pīyūṣa raktāya namaḥ |
ōṁ bījākṣara japa pariṇāmajñāya namaḥ |
ōṁ jñānāsakta hr̥dayēśvarāya namaḥ |
ōṁ pratyēka cakrē viśiṣṭa kānti darśakāya namaḥ |
ōṁ padmadaḷa rūpē akṣarōtpatti prēkṣakāya namaḥ |
ōṁ manōvairivarga vināśakāya namaḥ |
ōṁ prātaḥsmaraṇīyāya namaḥ |
ōṁ parāvidyōpāsanā tanmayāya namaḥ |
ōṁ pāpa puṇyādi dvandvātītāya namaḥ |
ōṁ bhagavadvibhūti vaividhyajñāya namaḥ | 500 |

ōṁ pañcakaraṇa vēttāya namaḥ |
ōṁ bhakti jñāna vairāgya śrī sampannāya namaḥ |
ōṁ pañcaprāṇa kriyā vaicitrya cakitāya namaḥ |
ōṁ pañcōpaprāṇa sthūlakriyā sākṣiṇē namaḥ |
ōṁ mōghāśā śatairbaddha nētrōnmīlanakarāya namaḥ |
ōṁ bhāvasaṅgharṣaṇa śāmakāya namaḥ |
ōṁ prāṇōpāsakāya namaḥ |
ōṁ brahmānubhava śaradhi nimagnāya namaḥ |
ōṁ prayāṇakālē prāṇatyāga mārga nirdēśakāya namaḥ |
ōṁ parama virahāsakti bhakti bandhitāya namaḥ | 510 |
ōṁ paratattva bhēda darśakāya namaḥ |
ōṁ pañcaviṣaya spandana rahitāya namaḥ |
ōṁ pramōdāya namaḥ |
ōṁ pāñcabhautika dēha mōha harāya namaḥ |
ōṁ pañcaklēśa vaśa manuja bhakti mātrēṇa sukhīti nirūpakāya namaḥ |
ōṁ bhīti bhrānti harāya namaḥ |
ōṁ puruṣōttama dhāmārūḍhāya namaḥ |
ōṁ paramparā prāpta bahuvidyā pōṣakāya namaḥ |
ōṁ parasparaṁ bhāvayituṁ śikṣakāya namaḥ |
ōṁ prajñārōhaṇa śakti vardhakāya namaḥ | 520 |
ōṁ mr̥du spandanamayē sparśākarṣaṇa varjitāya namaḥ |
ōṁ manōgata kāmapīḍā nivārakāya namaḥ |
ōṁ manōdaśā sudhārakāya namaḥ |
ōṁ manōbala vardhakāya namaḥ |
ōṁ manōvikr̥ti grāhavatī madhyē śikṣa saṁrakṣakāya namaḥ |
ōṁ praśānta cittāya namaḥ |
ōṁ bāhyābhyantara śuciniṣṭhāya namaḥ |
ōṁ paracitta jñānasahitāya namaḥ |
ōṁ pratyakṣānubhavasthāya namaḥ |
ōṁ priya mōda pramōda harṣajñāya namaḥ | 530 |
ōṁ bhōga tyāga dhanāya namaḥ |
ōṁ prārabdhaṁ bhōktatvamiti pratipādakāya namaḥ |
ōṁ bālaka bālikā hr̥dayē bhaktijyōti sthāpakāya namaḥ |
ōṁ parōpakārārthaṁ janmadharāya namaḥ |
ōṁ prayāsamaya karmakṣētrād nirgamitāya namaḥ |
ōṁ phalakāmanā rahita śuddha bhaktāya namaḥ |
ōṁ patita tārakāya namaḥ |
ōṁ paratattvadhyānē ēkākinē namaḥ |
ōṁ pārthiva dhāraṇa saulabhya nirūpakāya namaḥ |
ōṁ pūjāsakti priyāya namaḥ | 540 |
ōṁ bhadrapriya prīti sāgarāya namaḥ |
ōṁ prasanna manō srōtāya namaḥ |
ōṁ manana manthana dhyēyāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ mantrābhyāsa yōgēna jñēyadarśinē namaḥ |
ōṁ mānasōdvignatā śūnyāya namaḥ |
ōṁ manōkhinnatva nivāraka yōgavaidyāya namaḥ |
ōṁ yōgabhraṣṭa hr̥dayē acirēṇa dhyānadīpa sthāpakāya namaḥ |
ōṁ śiṣyōttama tējōvalayē virājitāya namaḥ |
ōṁ ṣaḍrasamaya bhōjanē rasākarṣaṇa rahitāya namaḥ | 550 |
ōṁ śatavidha bhāva vāgjālē śabdākarṣaṇa rahitāya namaḥ |
ōṁ vibhājakāgni vīkṣakāya namaḥ |
ōṁ rañjakāgni kriyā darśakāya namaḥ |
ōṁ visarjakāgni varadānavēttāya namaḥ |
ōṁ vidyāmaṇṭapē mōdalahari rañjakāya namaḥ |
ōṁ vividha yajña prērakāya namaḥ |
ōṁ viśiṣṭa tapōniṣṭhā garimāvidē namaḥ |
ōṁ svādhīnakr̥ta rajōguṇādbhuta kr̥tikārāya namaḥ |
ōṁ jñānadānē āścaryakara vāṅminē namaḥ |
ōṁ vānaprasthāśrama mārgadarśinē namaḥ | 560 |
ōṁ yajñaśiṣṭāśina pāvakāya namaḥ |
ōṁ vidvat śikharē akṣarārtha nādalōlāya namaḥ |
ōṁ yōgaśibirārthi parivēṣṭitōdāra śikṣakāya namaḥ |
ōṁ yōgabala sampanna prajñāsañcāriṇē namaḥ |
ōṁ yata cittātmanē namaḥ |
ōṁ yōgīśvarāya namaḥ |
ōṁ yōgēśvarāya namaḥ |
ōṁ yōgīśa gaṇyāya namaḥ |
ōṁ yōga praśikṣakāya namaḥ |
ōṁ yōgajñāna durandharāya namaḥ | 570 |
ōṁ yōgasēvālayē śāntarajasāya namaḥ |
ōṁ yōgasādhana nairantaryē dagdha duritāya namaḥ |
ōṁ yōgatantrānuśāsakāya namaḥ |
ōṁ yōgārūḍhāya namaḥ |
ōṁ yata vākkāyacittāya namaḥ |
ōṁ yuvaka yuvatī śakti saṁvardhakāya namaḥ |
ōṁ vayōmiti rahita jīva vikāsa kāraṇāya namaḥ |
ōṁ yaugikasiddhi pūrṇāya namaḥ |
ōṁ yōgaśāstra durandharāya namaḥ |
ōṁ yaśāpayaśa samadarśinē namaḥ | 580 |
ōṁ yōgasēvā dīkṣāpradāya namaḥ |
ōṁ hr̥dayagranthi vibhēdakāya namaḥ |
ōṁ dēśa dikkāla nimittē prakaṭita sākāra brahmavēttāya namaḥ |
ōṁ dvāsaptatiḥ nāḍīṣu vyāna sañcāra sparśajñāya namaḥ |
ōṁ taijasa jyōti prakāśāya namaḥ |
ōṁ daivāpacāra karmadōṣa nivārakāya namaḥ |
ōṁ daivōpacāra vidhāna bōdhakāya namaḥ |
ōṁ dīrghakāla sādhanā sāphalya nidhīśvarāya namaḥ |
ōṁ navanavīna manōnigraha tantrajñāya namaḥ |
ōṁ dhyāna dhyātr̥ dhyēya tripuṭi rahitāya namaḥ | 590 |
ōṁ mūlādhāra cakrē pr̥thvī mahābhūta darśinē namaḥ |
ōṁ svādhiṣṭhāna padmē jala mahābhūta tattvajñāya namaḥ |
ōṁ maṇipūra brahmakamalē tējō tattvavidē namaḥ |
ōṁ anāhata cakrē vāyu mahābhūta sparśajñāya namaḥ |
ōṁ viśuddha cakrē ākāśa tattvasthitāya namaḥ |
ōṁ ājñā cakrē sthitacittasya trikālajñāna vēttāya namaḥ |
ōṁ sahasrāra cakrē saccidānanda svarūpa līnāya namaḥ |
ōṁ śaktipuñja prasārakāya namaḥ |
ōṁ saddharma sādhaka divya cakṣūnmīlanāya namaḥ |
ōṁ sākṣāt parabrahmēti prakīrtitāya namaḥ | 600 |

ōṁ śiṣya kāya vāṅmana buddhibala sañcālakāya namaḥ |
ōṁ sarvadā puṇyakarmabala pracārakāya namaḥ |
ōṁ śamadamādyantarvittēśāya namaḥ |
ōṁ saṁnyāsāśrama nidhānāya namaḥ |
ōṁ sūkṣmatattva darśakāya namaḥ |
ōṁ gītasudhāpāna tallīnāya namaḥ |
ōṁ saṁnyāsāśrama garimāvidē namaḥ |
ōṁ sarvajña mūrtayē namaḥ |
ōṁ sarvakalābhimāna pūrṇāya namaḥ |
ōṁ sātvika dhr̥ti dhāraṇa śikṣakāya namaḥ | 610 |
ōṁ saṅkalpamātrēṇa siddhi pradarśakāya namaḥ |
ōṁ sphuraṇa saudhāmini hr̥dayāya namaḥ |
ōṁ kāvya vācana praharṣāya namaḥ |
ōṁ śāntimaya bhuvanapriyāya namaḥ |
ōṁ samasta dharmakāryē vārṣikārādhanā saṁlagnāya namaḥ |
ōṁ samaya śakti sampadviniyōgē śiṣyabala sākṣiṇē namaḥ |
ōṁ sujñāna vijñāna tr̥ptātmanē namaḥ |
ōṁ sākāra nirākāra samapraharṣāya namaḥ |
ōṁ sulabhārādhāna patha bhaktiyōga prasārakāya namaḥ |
ōṁ sunāyāsa yōgāsanā śikṣakāya namaḥ | 620 |
ōṁ saṁskr̥tyaiva jīvavikāsa vijñānēti darśinē namaḥ |
ōṁ svēcchāpravartana niṣēdhakāya namaḥ |
ōṁ sārvajanika sēvā saṁlagnāya namaḥ |
ōṁ sakhyāsakti bhakti rañjitāya namaḥ |
ōṁ smaraṇāsakti bhakti tōṣitāya namaḥ |
ōṁ satya mithya darśanē samyagdarśinē namaḥ |
ōṁ sarva dēśa kāla jana sampūjyāya namaḥ |
ōṁ saccintana samayaṁ śukla pakṣēti nirūpakāya namaḥ |
ōṁ viṣaya cintana samayaṁ kr̥ṣṇa pakṣēti prasārakāya namaḥ |
ōṁ hr̥daya guhāntarprakāśāya namaḥ | 630 |
ōṁ śaraṇāgata dhītantrajñāya namaḥ |
ōṁ viśva kuṭumba mōdakāraṇāya namaḥ |
ōṁ sarva viraktāya namaḥ |
ōṁ rājayōgādhīśvarāya namaḥ |
ōṁ śr̥ti ghōṣa bhāgya pradāya namaḥ |
ōṁ sarvātma bhāvanāya namaḥ |
ōṁ sādhaka nirīkṣakāya namaḥ |
ōṁ śiṣya sauśīlya parīkṣakāya namaḥ |
ōṁ samasta dēśa vidēśa prēma prapūrṇāya namaḥ |
ōṁ sarva puruṣārtha sāphalya kāraṇāya namaḥ | 640 |
ōṁ vyartha kālaharaṇa guṇaharaṇāya namaḥ |
ōṁ vāsanātraya vimarśakāya namaḥ |
ōṁ viśva paryaṭanē ātmavidyā jyōti sthāpakāya namaḥ |
ōṁ vijñānamaya kōśē pracaṇḍa dhīśakti pūrṇāya namaḥ |
ōṁ hr̥tpadma virājita brahmajyōti darśakāya namaḥ |
ōṁ paradēśa pravāsē satyajñānānanta tattvaghōṣāya namaḥ |
ōṁ śāstrajñāna hīna sūkti vyarthēti nirūpakāya namaḥ |
ōṁ śiṣyōddhāraṇārthaṁ āśrama nirmāpakāya namaḥ |
ōṁ sarva jīvōnnati sukha hita cintakāya namaḥ |
ōṁ sarvadā suguṇa ratnābharaṇa bhūṣitāya namaḥ | 650 |
ōṁ sarva saṁśaya bhīti bhrānti nivārakāya namaḥ |
ōṁ saṁsāra bandha vimōcakāya namaḥ |
ōṁ śiṣya guṇaśakti vidyā parīkṣakāya namaḥ |
ōṁ suviśēṣa dhībala yōgabala nidhayē namaḥ |
ōṁ sarvajīva sāmya saukhya magnāya namaḥ |
ōṁ sadācāra niṣṭhē samabuddhayē namaḥ |
ōṁ suvicāra nīradhi nāvikāya namaḥ |
ōṁ śiṣya gaṇa yōgakṣēmavahāya namaḥ |
ōṁ sārasvata lōkādhyakṣāya namaḥ |
ōṁ samarpaṇē bhasmīkr̥tāhambhāvāya namaḥ | 660 |
ōṁ sādhanā sphūrti pradāna kuśalāya namaḥ |
ōṁ saṁśrita dīna rakṣakāya namaḥ |
ōṁ saṅkaṣṭa tārakāya namaḥ |
ōṁ śīghra svīkr̥ta śraddhānvita yōga priyāya namaḥ |
ōṁ suguṇa vr̥ddhyāsakta śiṣyōddhārakāya namaḥ |
ōṁ sañcita prārabdhāgāmī marmajñāya namaḥ |
ōṁ sarva lalitakalārādhana pūrṇāya namaḥ |
ōṁ sāttvika dhr̥ti dhāraṇa nirdēśakāya namaḥ |
ōṁ śubhōddēśana kr̥ta śāstra vidhiniṣēdha pālakāya namaḥ |
ōṁ suguṇaiśvaryayuta śiṣyārādhitāya namaḥ | 670 |
ōṁ śubhāśubha phala samadarśinē namaḥ |
ōṁ saṁnyāsa yōgakōvidāya namaḥ |
ōṁ śābdhika dhāraṇa śikṣakāya namaḥ |
ōṁ sūkṣma śarīra prayāṇē prāṇa niyantrakāya namaḥ |
ōṁ samarasa vākkāya mānasāya namaḥ |
ōṁ satpravartana śīla sādhaka svāminē namaḥ |
ōṁ sudhīmaṇi prajñāsparśamaṇyai namaḥ |
ōṁ śrōtrīya brahmaniṣṭhāya namaḥ |
ōṁ sāmyadr̥ṣṭi priyāya namaḥ |
ōṁ sādhita dhyāna samādhiratāya namaḥ | 680 |
ōṁ ṣaṭcakrōpāsanā vidhi bōdhakāya namaḥ |
ōṁ ṣaḍdarśana giriśrēṇi vihārāya namaḥ |
ōṁ śiva pañcākṣarī mantra magnāya namaḥ |
ōṁ śr̥ti smr̥ti bhagavadgītārtha nilayāya namaḥ |
ōṁ saccidānanda rūpāya namaḥ |
ōṁ śabdārtha bhāvārtha bhēdavēttāya namaḥ |
ōṁ sāttvika sādhaka kr̥pāvarṣāya namaḥ |
ōṁ sattvasaṁśuddhi pūrṇāya namaḥ |
ōṁ saṁyōga viyōga dharma sākṣiṇē namaḥ |
ōṁ sārvabhauma gurukulācāryāya namaḥ | 690 |
ōṁ saṅkalpa vikalpa rahitāya namaḥ |
ōṁ ṣaḍvikāramaya dēha mōha dūrāya namaḥ |
ōṁ sōhambhāva pūrṇāya namaḥ |
ōṁ sthūla sūkṣa kāraṇa śarīra traya bandhajñāya namaḥ |
ōṁ śuddha jīvana yātrā śikṣakāya namaḥ |
ōṁ sukha jīva yātrā kāraṇāya namaḥ |
ōṁ susūtra karmācaraṇa nirdēśakāya namaḥ |
ōṁ śrīyuta bhaktavr̥nda dāna karma prērakāya namaḥ |
ōṁ lōkasañcāriṇē namaḥ |
ōṁ vēdōkti ratnamālā priyāya namaḥ | 700 |

ōṁ vēda vēdāṅga pariṇatāya namaḥ |
ōṁ śaraṇāgata sulabhāya namaḥ |
ōṁ rajō guṇōdvēga niyantrakāya namaḥ |
ōṁ yōga vijñāna saṁśōdhakāya namaḥ |
ōṁ lōka kalyāṇakārī madhu hr̥dayāya namaḥ |
ōṁ śraddhāpūrṇasya śīghra jñāna pravartakāya namaḥ |
ōṁ laukika vidyāraṅga mārgadarśakāya namaḥ |
ōṁ racanātmaka tantrajña dhī prakāśakāya namaḥ |
ōṁ sr̥janātmika kalābhijñānāmapi mahat sr̥janakārakāya namaḥ |
ōṁ śiṣya samudāya bhaviṣya cintana niratāya namaḥ | 710 |
ōṁ rāgānurāga bandha rahitāya namaḥ |
ōṁ śuddha prēma pārijātāya namaḥ |
ōṁ svadharma mahattva bōdhakāya namaḥ |
ōṁ sattva guṇa vardhakāya namaḥ |
ōṁ satya dharma niratāya namaḥ |
ōṁ svabhāva janya saumya śīlāya namaḥ |
ōṁ sādhakāsurīguṇa nivārakāya namaḥ |
ōṁ sarva jīva sādhu karmaṇē namaḥ |
ōṁ kṣaṇakṣaṇa vicalita manō nigraha baladāyakāya namaḥ |
ōṁ sva bāndhavā mōharāhitya harṣāya namaḥ | 720 |
ōṁ sujana bāndhavya parāya namaḥ |
ōṁ sādhaka parivāra pūjyāya namaḥ |
ōṁ sādhaka vr̥nda saumya guṇārādhyāya namaḥ |
ōṁ sārvatrika pariśrama saṁlagnāya namaḥ |
ōṁ sumēdhāya namaḥ |
ōṁ siddhīśvarāya namaḥ |
ōṁ sudhīndrāya namaḥ |
ōṁ sujñāna sañchinna saṁśayāya namaḥ |
ōṁ sumanasārādhita vipaścitāya namaḥ |
ōṁ śāstrāntarya parāyaṇāya namaḥ | 730 |
ōṁ sva prayōjana dr̥ṣṭi dūrāya namaḥ |
ōṁ kṣarākṣara bhēdajñāya namaḥ |
ōṁ śubhārthaṁ śāstra vihita dharmanēma pālakāya namaḥ |
ōṁ śatāparādha kṣamāpaṇa saumanasya pūrṇāya namaḥ |
ōṁ śāstra vidhi jñāna prakāśāya namaḥ |
ōṁ harṣōllāsōtsāha vardhakāya namaḥ |
ōṁ śiṣṭācāra sampannāya namaḥ |
ōṁ viśva prēma mudita manaskāya namaḥ |
ōṁ viśāla sumatīndrāya namaḥ |
ōṁ śvēta śubhradukūlānvitāya namaḥ | 740 |
ōṁ śōkādhīna mānasa parivartakāya namaḥ |
ōṁ viṣama samayē tapta hr̥dayē śānti sthāpakāya namaḥ |
ōṁ śauca santōṣa tapōmaya karma niṣṭhāya namaḥ |
ōṁ sūrya namaskāra tōṣāya namaḥ |
ōṁ śiṣyāntaḥkaraṇa mathanāya namaḥ |
ōṁ kṣīṇa durita sādhakōtkarṣāya namaḥ |
ōṁ viśiṣṭhāya namaḥ |
ōṁ praśāntāya namaḥ |
ōṁ vipaścitāya namaḥ |
ōṁ viśvarañjitāya namaḥ | 750 |
ōṁ vāsanādhīna hr̥dayē vivēka dīpa sthāpakāya namaḥ |
ōṁ vairāgya dhanāya namaḥ |
ōṁ sumati bala tējaḥ pūrṇāya namaḥ |
ōṁ lōka sēvāyāṁ īśa sēvā darśinē namaḥ |
ōṁ lōka samparka vidhi vidhāna pāvanāya namaḥ |
ōṁ sahaja saumya hitamita vacana sudhākarāya namaḥ |
ōṁ vārija caraṇa dvayāya namaḥ |
ōṁ santr̥pti sadanāya namaḥ |
ōṁ laukika jana saṁsadyanāsaktāya namaḥ |
ōṁ śānti nilaya vāyu vihāriṇē namaḥ | 760 |
ōṁ śubhā śubhātītāya namaḥ |
ōṁ śravaṇa manana nidhidhyāsanaraktāya namaḥ |
ōṁ śramarahita karma, bhāva spandana prērakāya namaḥ |
ōṁ sattva guṇāśrayē mahān sahasra jñāna yajña kartr̥vē namaḥ |
ōṁ saccāritrya ratna nidhayē namaḥ |
ōṁ samasta jīva hita cintakāya namaḥ |
ōṁ samasta śiṣyavr̥nda parirakṣakāya namaḥ |
ōṁ svāvalambana sukhapradarśakāya namaḥ |
ōṁ sādhaka guṇadōṣa kāraṇa vēttāya namaḥ |
ōṁ sārvakālika pūjyāya namaḥ | 770 |
ōṁ samabuddhi svārājya saṁsthāpakāya namaḥ |
ōṁ sarvadā mandasmitāya namaḥ |
ōṁ sthūla sūkṣma vivēcanāparāya namaḥ |
ōṁ śiṣya vr̥nda kr̥ta puṇya sākāra mūrtayē namaḥ |
ōṁ sarva sādhaka stōma sambhāvitāya namaḥ |
ōṁ sanātana saṁskr̥ti parirakṣakāya namaḥ |
ōṁ vātsalyāsakti bhakti pulakita mānasāya namaḥ |
ōṁ viśuddha cakrē ṣōḍaśadaḷa vārijadarśakāya namaḥ |
ōṁ vēda vāṇi pīyūṣa prasādadāyakāya namaḥ |
ōṁ vaiśālya audārya guṇabhūṣitāya namaḥ | 780 |
ōṁ viṣayamaya viśvē sthita prajñāya namaḥ |
ōṁ saṁśrita kāruṇya kalpataravē namaḥ |
ōṁ satya sandhāya namaḥ |
ōṁ sātvika dhr̥ti pūrṇāya namaḥ |
ōṁ sanātana dharma sārathyai namaḥ |
ōṁ bhakta samudāya gēyāya namaḥ |
ōṁ samasta viśva budhajana vandyāya namaḥ |
ōṁ śrēṣṭha siddhi buddhi sthāna rājitāya namaḥ |
ōṁ svādhiṣṭhāna cakrē ṣaḍdaḷakamala dhyānarañjitāya namaḥ |
ōṁ haṁ ṣaṁ akṣara dvayōtpatti darśakāya namaḥ | 790 |
ōṁ sadvartana sukha jīvana vidhāna bōdhakāya namaḥ |
ōṁ bhakta śikhāmaṇi samprīta jñāna vaibhavāya namaḥ |
ōṁ sacchiṣya guṇaratna tōṣitāya namaḥ |
ōṁ sādhana paryanta śiṣyavēṣṭitāya namaḥ |
ōṁ saptadhāturmaya tanu śuddhi vidhi śikṣakāya namaḥ |
ōṁ vidha vidha saṅkaṭa haraṇāya namaḥ |
ōṁ vinīta śiṣyōddhārakāya namaḥ |
ōṁ lōkābhimukhē sarvakāryakalāpa kuśalāya namaḥ |
ōṁ śr̥ti ghōṣa jñāna yajña kartr̥vē namaḥ |
ōṁ vēdārtha brahma vidyā sudhā sāgarāya namaḥ | 800 |

ōṁ gītasudhāśraya kalpataravē namaḥ |
ōṁ kṣipraṁ mantradīkṣāvrata jñāna saṁvardhakāya namaḥ |
ōṁ yōga vidyā prasārē sūtradhārāya namaḥ |
ōṁ viparīta nimitta vicalita sthairyadāyakāya namaḥ |
ōṁ varṇasaṅkarakāraka dōṣa nivartakāya namaḥ |
ōṁ rājyadāha tyāginaḥ brahmatattva bōdhakāya namaḥ |
ōṁ śāstrajñāna pradhānārthaṁ sarvakāla siddhāya namaḥ |
ōṁ sudurācāri guṇa parivartakāya namaḥ |
ōṁ hr̥daya granthi vibhēdakāya namaḥ |
ōṁ daśanāda śravaṇa bhāgyē praharṣāya namaḥ | 810 |
ōṁ sarva bhūtāntarātmā darśinē namaḥ |
ōṁ samasta sthāvara jaṅgamātmakē brahmatattva darśakāya namaḥ |
ōṁ śraddhā tapaścarya siddhāya namaḥ |
ōṁ sarvōpādhi sahitāḥ jīvātmā bhāvayutāḥ iti vēttāya namaḥ |
ōṁ ṣōḍaśakalā prapūrṇa bhagavattattvārādhakāya namaḥ |
ōṁ samaṣṭi vyaṣṭi bhēdābhēda śikṣaṇa pradāya namaḥ |
ōṁ sādhanābhīpsā vardhakāya namaḥ |
ōṁ kṣarākṣara puruṣau vivēcakāya namaḥ |
ōṁ bhavārṇava tārakāya namaḥ |
ōṁ prakr̥ti līlābōdhaka varada mūrtayē namaḥ | 820 |
ōṁ vēdavēdāṅga viśāradāya namaḥ |
ōṁ vēdōpaniṣat brahmasūtra bhāṣyakārāya namaḥ |
ōṁ viṣayēndriya saṁyōgādduḥkhamēva phalamiti nirṇāyakāya namaḥ |
ōṁ sārvatrika pūrṇānubhavajñāya namaḥ |
ōṁ sārvakālika satya brahmatattvānubhavinē namaḥ |
ōṁ sārvadēśika prakr̥tiniyama parijñātr̥vē namaḥ |
ōṁ yōgayānē āmiṣa pāśadūrāya namaḥ |
ōṁ pūjā prasādaṁ mityanubhavē darśitāya namaḥ |
ōṁ ṣōḍaśōpacārārcana priyāya namaḥ |
ōṁ vidyārjanaṁ jīvana jyōti sthāpanārthamiti bōdhakāya namaḥ | 830 |
ōṁ vismayakara vikāsa prakriyā nirdēśakāya namaḥ |
ōṁ viśva taijasa prājña tattva bhēdhajñāya namaḥ |
ōṁ virakti sāmrājya sāmrāṭāya namaḥ |
ōṁ vidvat sanyāsinē namaḥ |
ōṁ vīta rāga dvēṣāya namaḥ |
ōṁ rājādhirāja kulaguravē namaḥ |
ōṁ svātma tējōvalayē śiṣyatēja prakāśakāya namaḥ |
ōṁ sādhaka janmakāraṇavēdyāya namaḥ |
ōṁ sādhaka jīvanōnnatikāraṇāya namaḥ |
ōṁ sādhaka sphūrtikara divyānuṣṭhāya namaḥ | 840 |
ōṁ sadr̥ḍhagātrāya namaḥ |
ōṁ saṁsēvyamāna sujñāna suradhēnavē namaḥ |
ōṁ sumūrta caritārthāya namaḥ |
ōṁ hr̥daya daurbalyavaśasya manōbalapradāya namaḥ |
ōṁ sarvaguṇaśakti siddhi nidhīśvarāya namaḥ |
ōṁ sarvaprayōga sāphalya samētāya namaḥ |
ōṁ sarvajanahitakarōtsavaparāya namaḥ |
ōṁ samasta janōllāsōtsāha priyāya namaḥ |
ōṁ satya jñānānanta tattvajñāya namaḥ |
ōṁ sākāra virāḍrūpī brahmōpāsakāya namaḥ | 850 |
ōṁ sālōkya sāmīpya muktivēttāya namaḥ |
ōṁ sārūpya sāyujya muktidhāmē guṇātītāya namaḥ |
ōṁ sacitra cittē bahusmr̥ti śaktisaṁvardhakāya namaḥ |
ōṁ suprasanna manaska hasanmukhāya namaḥ |
ōṁ saccaritārtha puruṣōttamāya namaḥ |
ōṁ śuddha vāgvaikharī samāyuktāya namaḥ |
ōṁ svārthasaṅgraha lēparahitāya namaḥ |
ōṁ śāstrōdbhavalābha pracārakāya namaḥ |
ōṁ parā vidyālaya sthāpakāya namaḥ |
ōṁ sujñāna bhikṣā pradāyakāya namaḥ | 860 |
ōṁ saṁśrita vatsalāya namaḥ |
ōṁ śiṣya samudāya paripōṣakāya namaḥ |
ōṁ sārasvata nidhīśvarāya namaḥ |
ōṁ sādhaka sambhāṣitāya namaḥ |
ōṁ śiṣya sandarśana santuṣṭāya namaḥ |
ōṁ sthairya vīrya sampannāya namaḥ |
ōṁ kṣiptacitta niyāmakāya namaḥ |
ōṁ vikṣipta citta niyantrakāya namaḥ |
ōṁ kṣaṇa kṣaṇaṁ kr̥ta sārthaka karmāya namaḥ |
ōṁ dina dinaṁ dattajñāna kusumagucchāya namaḥ | 870 |
ōṁ śiṣyōbhūtvā vidhēya śaraṇāgatāya namaḥ |
ōṁ sadbhakti pāravaśyē vidrāvaka hr̥dayāya namaḥ |
ōṁ vinīta śiṣyōddhārakāya namaḥ |
ōṁ vicāra vinimaya viśāradāya namaḥ |
ōṁ kṣamāśīla mātr̥ hr̥dayāya namaḥ |
ōṁ vinūtana yōga tantrajñāya namaḥ |
ōṁ vāyavīya dhāraṇakrama vēttāya namaḥ |
ōṁ vaidika sampradāya pravartakāya namaḥ |
ōṁ vidha vidha bhakti sumamālikārpaṇa pramōdāya namaḥ |
ōṁ sr̥jana kāryanimitta kalpanā śaktyuddīpakāya namaḥ | 880 |
ōṁ svārthapara janamadhyē pavitra gurukula rakṣakāya namaḥ |
ōṁ yōgasēvā dīkṣāpradāya namaḥ |
ōṁ sujñāna vijñāna tr̥ptātmanē namaḥ |
ōṁ viśvaguru pīṭhādhipatayē namaḥ |
ōṁ satpravartana sahita harṣitāya namaḥ |
ōṁ dr̥g dr̥śya vivēkē cintāmaṇyaiva śōbhitāya namaḥ |
ōṁ gōcarāgōcara tattva kōvidāya namaḥ |
ōṁ anabhiṣikta viśvācāryāya namaḥ |
ōṁ yōgabalēna prajñāsañcāriṇē namaḥ |
ōṁ avasthātraya bhēdasākṣiṇē namaḥ | 890 |
ōṁ turīyāya namaḥ |
ōṁ janānurāgī virāgiṇē namaḥ |
ōṁ jñānaprasādēna santr̥ptāya namaḥ |
ōṁ viśuddhasatvāya namaḥ |
ōṁ dhana kanaka vastu vyāmōha dūrīkarāya namaḥ |
ōṁ sadabhyāsa vaśē santuṣṭiriti nirūpakāya namaḥ |
ōṁ kuṭumba saukhyasādhanaṁ prēmamātramiti vēttāya namaḥ |
ōṁ jīvabhāṣākarṣaka vāgsudhā samētāya namaḥ |
ōṁ bahu dravyamaya kāryaṁ bahulāyāsamiti praśikṣakāya namaḥ |
ōṁ sātvikāhāra sēvanē suguṇa śīlāya namaḥ | 900 |

ōṁ yukta vihārōllāsāya namaḥ |
ōṁ kalāvida vr̥nda kr̥ta sārasvatōtsavānanditāya namaḥ |
ōṁ sattvaguṇa prādhānyē nirupama santōṣāya namaḥ |
ōṁ tāmasikāhāra phalaṁ duḥkhamiti saṁśōdhakāya namaḥ |
ōṁ sudhārita śikṣaṇakrama priyāya namaḥ |
ōṁ sarvayōga samanvaya cakravartinē namaḥ |
ōṁ ṣaḍvikārādhīna dēha sākṣiṇē namaḥ |
ōṁ anudinaṁ prāṇa śaktyōpāsakāya namaḥ |
ōṁ śabda tanmātrādākāśōtpatti riti vēttāya namaḥ |
ōṁ sparśa tanmātrādanalōtpattiriti jñātr̥vē namaḥ | 910 |
ōṁ rūpa tanmātrādagni sambhavamiti jñāninē namaḥ |
ōṁ rasa tanmātrā jalōtpatti kāraṇamiti bōdhakāya namaḥ |
ōṁ gandha tanmātrā pr̥thvī bhūta sr̥ṣṭiriti vēttāya namaḥ |
ōṁ īrṣyā viṣāda ghr̥ṇādi durguṇa dūrāya namaḥ |
ōṁ dhyānābhyāsa nairantaryē sāphalya svāminē namaḥ |
ōṁ dhārmika kaiṅkarya samprītāya namaḥ |
ōṁ piṇḍāṇḍa vijñāna samāyuktāya namaḥ |
ōṁ brahmāṇḍa vijñāna prāpti pūrṇāya namaḥ |
ōṁ vismayakara vikāsa prakriyāprēkṣakāya namaḥ |
ōṁ viśva taijasa prājña tattvabhēdajñāya namaḥ | 920 |
ōṁ vicāravinimaya viśāradāya namaḥ |
ōṁ vinūtana yōgatantra śōdhakāya namaḥ |
ōṁ suṣumnānāḍi mahimā varṇana tōṣitāya namaḥ |
ōṁ suṣumnānāḍi prādhānyatā darśakāya namaḥ |
ōṁ dvisaptatiḥ sahasranāḍīyukta dēhavijñāninē namaḥ |
ōṁ suṣumnā śākhādvaya prakāśinī prakāśikā jñātr̥vē namaḥ |
ōṁ āryakāvaidyuti nāḍidvaya sparśāya namaḥ |
ōṁ iḍāpiṅgaḷā nāḍidvayēna śvāsayāna rañjanāya namaḥ |
ōṁ cittaparivartaka yōga cikitsakāya namaḥ |
ōṁ dayārdra bhavarōga bhiṣajē namaḥ | 930 |
ōṁ akarmakr̥tē namaḥ |
ōṁ advitīya ātmatattva darśinē namaḥ |
ōṁ ātmasākṣātkārārthaṁ sukhēṣu vigataspr̥hāya namaḥ |
ōṁ ādhyātmikānubhava ratnākarāya namaḥ |
ōṁ adhibhautika viśvē dharma dhvajārōhiṇē namaḥ |
ōṁ adhidaivika jñānādhīśa r̥ṣayē namaḥ |
ōṁ ātyantika nivr̥tti nirmagnāya namaḥ |
ōṁ anudvigna manaskāya namaḥ |
ōṁ ānandamayakōśē cittavr̥tti rūpākāra darśakāya namaḥ |
ōṁ gatasaṅgāya namaḥ | 940 |
ōṁ sarvadā satsaṅgaratāya namaḥ |
ōṁ caragranthālayāya namaḥ |
ōṁ asaṅga śastrāya namaḥ |
ōṁ sarvaśāstra pāraṅgatāya namaḥ |
ōṁ navarasamaya bhāva jīvana viślēṣakāya namaḥ |
ōṁ vajramaṇivat prakāśita dhīvarāya namaḥ |
ōṁ jagannivāsadhyānē muditāya namaḥ |
ōṁ janmakarma phalabhōgē niścalacittāya namaḥ |
ōṁ jāgradavasthē sarvapāśa darśakāya namaḥ |
ōṁ sākṣāt jīvanmukta parabrahmaṇē namaḥ | 950 |
ōṁ guṇāvaguṇa saṅgrāmē nitya vijētāya namaḥ |
ōṁ vaṁśapāvanakara kāryadīpakāya namaḥ |
ōṁ varada mūrtayē namaḥ |
ōṁ vaśīkr̥ta guṇatraya saṅgharṣaṇāya namaḥ |
ōṁ svādhīnakr̥ta dēhatraya dharmāya namaḥ |
ōṁ ṣaḍrasamaya bhaktinivēdana pulakitāya namaḥ |
ōṁ pr̥thvi jala saṅgamōdbhava madhurasākarṣitāya namaḥ |
ōṁ pr̥thvi tēja saṅgamōdita āmlarasa priyāya namaḥ |
ōṁ aptējōdbhava pradhānōpayukta lavaṇarasa priyāya namaḥ |
ōṁ ākāśa vāyu miśraṇōdbhava tiktarasākarṣitāya namaḥ | 960 |
ōṁ tēja vāyu saṅgamasambhava kaṭurasāhāra priyāya namaḥ |
ōṁ pr̥thvi vāyu miśraṇa rūpa kaṣāyauṣadharasa priyāya namaḥ |
ōṁ bhakṣya bhōjya lēhya cōṣyēti caturvidhānna sēvanāsaktāya namaḥ |
ōṁ mantrābhyāsēna jñēyatattvavēttāya namaḥ |
ōṁ kr̥pānikētanāya namaḥ |
ōṁ rudrākṣimālā dhāriṇē namaḥ |
ōṁ bahuśāstra rahasyavidē namaḥ |
ōṁ daśēndriya yuktō’pi atīndriyāya namaḥ |
ōṁ manōvilāsa yuktō’pi amanaska yōgajñāya namaḥ |
ōṁ buddhi vivēcana pūrṇō’pi buddhāya namaḥ | 970 |
ōṁ cidvilāsa rañjanāya namaḥ |
ōṁ sarva bījākṣara mālā japayajñavidē namaḥ |
ōṁ iḍānāḍi gaṅgā nadyētyupāsakāya namaḥ |
ōṁ piṅgaḷā nāḍi yamunā nadyētarcakāya namaḥ |
ōṁ suṣumnā nāḍi gupta gāmini sarasvatyārādhakāya namaḥ |
ōṁ samyajñāna pūrṇāya namaḥ |
ōṁ samyagdarśi brahmarṣiṇē namaḥ |
ōṁ samyagjīvanādarśa maharṣiṇē namaḥ |
ōṁ sthūla sūkṣma jagatsañcāriṇē namaḥ |
ōṁ sapta lōka gamanāgamanavēttē namaḥ | 980 |
ōṁ satya jñānānanta tattvalīnāya namaḥ |
ōṁ saguṇa nirguṇa samanvaya mūrtayē namaḥ |
ōṁ saccidānanda rūpiṇē namaḥ |
ōṁ brahma nirvāṇapadē paramānandāya namaḥ |
ōṁ dakṣiṇa nētrē gāndhāri nāḍiyutāya namaḥ |
ōṁ vāmanētrē asthijihvānāḍiyuktāya namaḥ |
ōṁ dakṣiṇa karṇē puṁsānāḍi sahitāya namaḥ |
ōṁ vāmakarṇē payasvini nāḍi samētāya namaḥ |
ōṁ mukhāravindē ālambū nāḍivēttāya namaḥ |
ōṁ upastha sthānē lakuhā nāḍividē namaḥ | 990 |
ōṁ nābhisthānē śaṅkhinī nāḍi pūrṇāya namaḥ |
ōṁ iḍā piṅgaḷā suṣumnā nāḍi gamanavidē namaḥ |
ōṁ mūlādhāra cakrē “laṁ” bījākṣarōpāsakāya namaḥ |
ōṁ svādhiṣṭhāna kamalē “vaṁ” bījākṣara japaratāya namaḥ |
ōṁ maṇipūra padmē “raṁ” bījākṣara niratāya namaḥ |
ōṁ anāhata sadanē “yaṁ” bījākṣara saṁlagnāya namaḥ |
ōṁ viśuddha sthānē “haṁ” bījākṣara nimagnāya namaḥ |
ōṁ ājñā cakrē “ōṁ” bījākṣara japakartr̥vē namaḥ |
ōṁ sahasrāra kamalē “aḥ” japayajña tōṣitāya namaḥ |
ōṁ brahmarandhrē manō buddhivalayē mantrajapa niṣṭhāya namaḥ | 1000 |

ōṁ vividādbhuta daśanāda śravaṇē āścaryavat ātmajñāya namaḥ |
ōṁ nēti nēti bhāvē ātma saṁsparśakāya namaḥ |
ōṁ samyagdarśinē namaḥ |
ōṁ antarvijñāna sārvabhaumāya namaḥ |
ōṁ jñāna siṁhāsanārūḍhāya namaḥ |
ōṁ ātmajñāna himaśaila dhāmāya namaḥ |
ōṁ muktidvāra kavāṭa pāṭana karāya namaḥ |
ōṁ gītasudhā nīrājanapraharṣitāya namaḥ | 1008 |

॥ iti gitasudha virachita shriguru ashtottara sahasranamavalih sampurna ॥

Leave a Reply

Your email address will not be published. Required fields are marked *