छोड़कर सामग्री पर जाएँ

Rajarajeshwari Sahasranama Stotram in Hindi – श्री राजराजेश्वरी सहस्रनाम स्तोत्रम्

Rajarajeshwari Sahasranama Stotram of Rajarajeswari DeviPin

Rajarajeshwari Sahasranama Stotram is the 1000 names of Rajarajeshwari Devi composed in the form of a stotram. Get Sri Rajarajeshwari Sahasranama Stotram in Hindi Pdf Lyrics here and chant it with devotion for the grace of Goddess Rajarajeshwari Devi.

Rajarajeshwari Sahasranama Stotram in Hindi – श्री राजराजेश्वरी सहस्रनाम स्तोत्रम् 

राजराजेश्वरी राजरक्षकी राजनर्तकी ।
राजविद्या राजपूज्या राजकोशसमृद्धिदा ॥ १॥

राजहंसतिरस्कारिगमना राजलोचना ।
राज्ञां गुरुवराराध्या राजयुक्तनटाङ्गना ॥ २॥

राजगर्भा राजकन्दकदलीसक्तमानसा ।
राज्ञां कविकुलाख्याता राजरोगनिवारिणी ॥ ३॥

राजौषधिसुसम्पन्ना राजनीतिविशारदा ।
राज्ञां सभालङ्कृताङ्गी राजलक्षणसंयुता ॥ ४॥

राजद्बला राजवल्ली राजत्तिल्ववनाधिपा ।
राजसद्गुणनिर्दिष्टा राजमार्गरथोत्सवा ॥ ५॥

राजचक्राङ्कितकरा राजांशा राजशासना ।
राजत्कृपा राजलक्ष्मीः राजत्कञ्चुकधारिणी ॥ ६॥

राजाहङ्कारशमना राजकार्यधुरन्धरा ।
राजाज्ञा राजमातङ्गी राजयन्त्रकृतार्चना ॥ ७॥

राजक्रीडा राजवेश्मप्रवेशितनिजाश्रिता ।
राजमन्दिरवास्तव्या राजस्त्री राजजागरा ॥ ८॥

राजशापविनिर्मुक्ता राजश्री राजमन्त्रिणी ।
राजपुत्री राजमैत्री राजान्तःपुरवासिनी ॥ ९॥

राजपापविनिर्मुक्ता राजर्षिपरिसेविता ।
राजोत्तममृगारूढा राज्ञस्तेजःप्रदायिनी ॥ १०॥

राजार्चितपदाम्भोजा राजालङ्कारवेष्टिता ।
राजसूयसमाराध्या राजसाहस्रसेविता ॥ ११॥

राजसन्तापशमनी राजशब्दपरायणा ।
राजार्हमणिभूषाढ्या राजच्छृङ्गारनायिका ॥ १२॥

राजद्रुमूलसंराजद्विघ्नेशवरदायिनी ।
राजपर्वतकौमारी राजशौर्यप्रदायिनी ॥ १३॥

राजाभ्यन्तःसमाराध्या राजमौलिमनस्विनी ।
राजमाता राजमाषप्रियार्चितपदाम्बुजा ॥ १४॥

राजारिमर्दिनी राज्ञी राजत्कल्हारहस्तका ।
रामचन्द्रसमाराध्या रामा राजीवलोचना ॥ १५॥

रावणेशसमाराध्या राकाचन्द्रसमानना ।
रात्रिसूक्तजपप्रीता रागद्वेषविवर्जिता ॥ १६॥

रिङ्खन्नूपुरपादाब्जा रिट्यादिपरिसेविता ।
रिपुसङ्घकुलध्वान्ता रिगमस्वरभूषिता ॥ १७॥

रुक्मिणीशसहोद्भूता रुद्राणी रुरुभैरवी ।
रुग्घन्त्री रुद्रकोपाग्निशमनी रुद्रसंस्तुता ॥ १८॥

रुषानिवारिणी रूपलावण्याम्बुधिचन्द्रिका ।
रूप्यासनप्रिया रूढा रूप्यचन्द्रशिखामणिः ॥ १९॥

रेफवर्णगला रेवानदीतीरविहारिणी ।
रेणुका रेणुकाराध्या रेवोर्ध्वकृतचक्रिणी ॥ २०॥

रेणुकेयाख्यकल्पोक्तयजनप्रीतमानसा ।
रोमलम्बितविध्यण्डा रोमन्थमुनिसेविता ॥ २१॥

रोमावलिसुलावण्यमध्यभागसुशोभिता ।
रोचनागरुकस्तूरीचन्दनश्रीविलेपिता ॥ २२॥

रोहिणीशकृतोत्तंसा रोहिणीपितृवन्दिता ।
रोहिताश्वसुसम्भूता रौहिणेयानुजार्चिता ॥ २३॥

रौप्यसिंहासनारूढचाक्षुष्मन्मन्त्रविग्रहा ।
रौद्रमन्त्राभिषिक्ताङ्गी रौद्रमध्यसमीडिता ॥ २४॥

रौरवान्तकरी रौच्यपत्रपुष्पकृतार्चना ।
रङ्गलास्यकृतालोला रङ्गवल्ल्याद्यलङ्कृता ॥ २५॥

रञ्जकश्रीसभामध्यगायकान्तरवासिनी ।
ललिता लड्डुकप्रीतमानसस्कन्दजन्मभूः ॥ २६॥

लकारत्रययुक्तश्रीविद्यामन्त्रकदम्बका ।
लक्षणा लक्षणाराध्या लक्षबिल्वार्चनप्रिया ॥ २७॥

लज्जाशीला लक्षणज्ञा लकुचान्नकृतादरा ।
ललाटनयनार्धाङ्गी लवङ्गत्वक्सुगन्धवाक् ॥ २८॥

लाजहोमप्रिया लाक्षागृहे कौन्तेयसेविता ।
लाङ्गली लालना लाला लालिका लिङ्गपीठगा ॥ २९॥

लिपिव्यष्टिसमष्टिज्ञा लिपिन्यस्त त्रिणेत्रभृत् ।
लुङ्गाफलसमासक्ता लुलायासुरघातुकी ॥ ३०॥

लूतिकापतिसम्पूज्या लूताविस्फोटनाशिनी ।
लृलॄवर्णस्वरूपाढ्या लेखिनी लेखकप्रिया ॥ ३१॥

लेह्यचोष्यपेयखाद्यभक्ष्यभोज्यादिमप्रिया ।
लेपितश्रीचन्दनाङ्गी लैङ्गमार्गप्रपूजिजता ॥ ३२॥

लोलम्बिरत्नहाराङ्गी लोलाक्षी लोकवन्दिता ।
लोपामुद्रार्चितपदा लोपामुद्रापतीडिता ॥ ३३॥

लोभकामक्रोधमोहमदमात्सर्यवारिता ।
लोहजप्रतिमायन्त्रवासिनी लोकरञ्जिनी ॥ ३४॥

लोकवेद्या लोलडोलास्थितशम्भुविहारिणी ।
लोलजिह्वापरीताङ्गी लोकसंहारकारिणी ॥ ३५॥

लौकिकीज्याविदूरस्था लङ्केशानसुपूजिता ।
लम्पटा लम्बिमालाभिनन्दिता लवलीधरा ॥ ३६॥

वक्रतुण्डप्रिया वज्रा वधूटी वनवासिनी ।
वधूर्वचनसन्तुष्टा वत्सला वटुभैरवी ॥ ३७॥

वटमूलनिवासार्धा वरवीराङ्गनावृता ।
वनिता वर्धनी वर्ष्या वरालीरागलोलुपा ॥ ३८॥

वलयीकृतमाहेशकरसौवर्णकन्धरा ।
वराङ्गी वसुधा वप्रकेलिनी वणिजा(जां)वरा ॥ ३९॥

वपुरायितश्रीचक्रा वरदा वरवर्णिनी ।
वराहवदनाराध्या वर्णपञ्चदशात्मिका ॥ ४०॥

वसिष्ठार्च्या वल्कलान्तर्हितरम्यस्तनद्वयी ।
वशिनी वल्लकी वर्णा वर्षाकालप्रपूजिता ॥ ४१॥

वल्ली वसुदलप्रान्तवृत्तकट्याश्रितादरा ।
वर्गा वरवृषारूढा वषण्मन्त्रसुसंज्ञका ॥ ४२॥

वलयाकारवैडूर्यवरकङ्कणभूषणा ।
वज्राञ्चितशिरोभूषा वज्रमाङ्गल्यभूषिता ॥ ४३॥

वाग्वादिनी वामकेशी वाचस्पतिवरप्रदा ।
वादिनी वागधिष्ठात्री वारुणी वायुसेविता ॥ ४४॥

वात्स्यायनसुतन्त्रोक्ता वाणी वाक्यपदार्थजा ।
वाद्यघोषप्रिया वाद्यवृन्दारम्भनटोत्सुका ॥ ४५॥

वापीकूपसमीपस्था वार्ताली वामलोचना ।
वास्तोष्पतीड्या वामाङ्घ्रिधृतनूपुरशोभिता ॥ ४६॥

वामा वाराणसीक्षेत्रा वाडवेयवरप्रदा ।
वामाङ्गा वाञ्छितफलदात्री वाचालखण्डिता ॥ ४७॥

वाच्यवाचकवाक्यार्था वामना वाजिवाहना ।
वासुकीकण्ठभूषाढ्यवामदेवप्रियाङ्गना ॥ ४८॥

विजया विमला विश्वा विग्रहा विधृताङ्कुशा ।
विनोदवनवास्तव्या विभक्ताण्डा विधीडिता ॥ ४९॥

विक्रमा विषजन्तुघ्नी विश्वामित्रवरप्रदा ।
विश्वम्भरा विष्णुशक्तिर्विजिज्ञासाविचक्षणा ॥ ५०॥

विटङ्कत्यागराजेन्द्रपीठसंस्था विधीडिता ।
विदिता विश्वजननी विस्तारितचमूबला ॥ ५१॥

विद्याविनयसम्पन्ना विद्याद्वादशनायिका ।
विभाकरात्यर्बुदाभा विधात्री विन्ध्यवासिनी ॥ ५२॥

विरूपाक्षसखी विश्वनाथवामोरुसंस्थिता ।
विशल्या विशिखा विघ्ना विप्ररूपा विहारिणी ॥ ५३॥

विनायकगुहक्रीडा विशालाक्षी विरागिणी ।
विपुला विश्वरूपाख्या विषघ्नी विश्वभामिनी ॥ ५४॥

विशोका विरजा विप्रा विद्युल्लेखेव भासुरा ।
विपरीतरतिप्रीतपतिर्विजयसंयुता ॥ ५५॥

विरिञ्चिविष्णुवनिताधृतचामरसेविता ।
वीरपानप्रिया वीरा वीणापुस्तकधारिणी ॥ ५६॥

वीरमार्तण्डवरदा वीरबाहुप्रियङ्करी ।
वीराष्टाष्टकपरीता वीरशूरजनप्रिया ॥ ५७॥

वीजितश्रीचामरधृल्लक्ष्मीवाणीनिषेविता ।
वीरलक्ष्मीर्वीतिहोत्रनिटिला वीरभद्रका ॥ ५८॥

वृक्षराजसुमूलस्था वृषभध्वजलाञ्छना ।
वृषाकपायी वृत्तज्ञा वृद्धा वृत्तान्तनायिका ॥ ५९॥

वृवॄवर्णाङ्गविन्यासा वेणीकृतशिरोरुहा ।
वेदिका वेदविनुता वेतण्डकृतवाहना ॥ ६०॥

वेदमाता वेगहन्त्री वेतसीगृहमध्यगा ।
वेतालनटनप्रीता वेङ्कटाद्रिनिवासिनी ॥ ६१॥

वेणुवीणामृदङ्गादि वाद्यघोषविशारदा ।
वेषिणी वैनतेयानुकम्पिनी वैरिनाशिनी ॥ ६२॥

वैनायकी वैद्यमाता वैष्णवी वैणिकस्वना ।
वैजयन्तीष्टवरदा वैकुण्ठवरसोदरी ॥ ६३॥

वैशाखपूजिता वैश्या वैदेही वैद्यशासिनी ।
वैकुण्ठा वैजयन्तीड्या वैयाघ्रमुनिसेविता ॥ ६४॥

वैहायसीनटीरासा वौषट्श्रौषट्स्वरूपिणी ।
वन्दिता वङ्गदेशस्था वंशगानविनोदिनी ॥ ६५॥

वम्र्यादिरक्षिका वङ्क्रिर्वन्दारुजनवत्सला ।
वन्दिताखिललोकश्रीः वक्षःस्थलमनोहरा ॥ ६६॥

शर्वाणी शरभाकारा शप्तजन्मानुरागिणी ।
शक्वरी शमिताघौघा शक्ता शतकरार्चिता ॥ ६७॥

शची शरावती शक्रसेव्या शयितसुन्दरी ।
शरभृच्छबरी शक्तिमोहिनी शणपुष्पिका ॥ ६८॥

शकुन्ताक्षी शकाराख्या शतसाहस्रपुजिता ।
शब्दमाता शतावृत्तिपूजिता शत्रुनाशिनी ॥ ६९॥

शतानन्दा शतमुखी शमीबिल्वप्रिया शशी ।
शनकैः पदविन्यस्तप्रदक्षिणनतिप्रिया ॥ ७०॥

शातकुम्भाभिषिक्ताङ्गी शातकुम्भस्तनद्वयी ।
शातातपमुनीन्द्रेड्या शालवृक्षकृतालया ॥ ७१॥

शासका शाक्वरप्रीता शाला शाकम्भरीनुता ।
शार्ङ्गपाणिबला शास्तृजननी शारदाम्बिका ॥ ७२॥

शापमुक्तमनुप्रीता शाबरीवेषधारिणी ।
शाम्भवी शाश्वतैश्वर्या शासनाधीनवल्लभा ॥ ७३॥

शास्त्रतत्त्वार्थनिलया शालिवाहनवन्दिता ।
शार्दूलचर्मवास्तव्या शान्तिपौष्टिकनायिका ॥ ७४॥

शान्तिदा शालिदा शापमोचिनी शाडवप्रिया ।
शारिका शुकहस्तोर्ध्वा शाखानेकान्तरश्रुता ॥ ७५॥

शाकलादिमऋक्शाखामन्त्रकीर्तितवैभवा ।
शिवकामेश्वराङ्कस्था शिखण्डिमहिषी शिवा ॥ ७६॥

शिवारम्भा शिवाद्वैता शिवसायुज्यदायिनी ।
शिवसङ्कल्पमन्त्रेड्या शिवेन सह मोदिता ॥ ७७॥

शिरीषपुष्पसङ्काशा शितिकण्ठकुटुम्बिनी ।
शिवमार्गविदां श्रेष्ठा शिवकामेशसुन्दरी ॥ ७८॥

शिवनाट्यपरीताङ्गी शिवज्ञानप्रदायिनी ।
शिवनृत्तसदालोकमानसा शिवसाक्षिणी ॥ ७९॥

शिवकामाख्यकोष्ठस्था शिशुदा शिशुरक्षकी ।
शिवागमैकरसिका शिक्षितासुरकन्यका ॥ ८०॥

शिल्पिशालाकृतावासा शिखिवाहा शिलामयी ।
शिंशपावृक्षफलवद्भिन्नानेकारिमस्तका ॥ ८१॥

शिरःस्थितेन्दुचक्राङ्का शितिकुम्भसुमप्रिया ।
शिञ्जन्नूपुरभूषात्तकृतमन्मथभेरिका ॥ ८२॥

शिवेष्टा शिबिकारूढा शिवारावाभयङ्करी ।
शिरोर्ध्वनिलयासीना शिवशक्त्यैक्यरूपिणी ॥ ८३॥

शिवासनसमाविष्टा शिवार्च्या शिववल्लभा ।
शिवदर्शनसन्तुष्टा शिवमन्त्रजपप्रिया ॥ ८४॥

शिवदूती शिवानन्या शिवासनसमन्विता ।
शिष्याचरितशैलेशा शिवगानविगायिनी ॥ ८५॥

शिवशैलकृतावासा शिवाम्बा शिवकोमला ।
शिवगङ्गासरस्तीरप्रत्यङ्मन्दिरवासिनी ॥ ८६॥

शिवाक्षरारम्भपञ्चदशाक्षरमनुप्रिया ।
शिखादेवी शिवाभिन्ना शिवतत्त्वविमर्शिनी ॥ ८७॥

शिवालोकनसन्तुष्टा शिवार्धाङ्गसुकोमला ।
शिवरात्रिदिनाराध्या शिवस्य हृदयङ्गमा ॥ ८८॥

शिवरूपा शिवपरा शिववाक्यार्थबोधिनी ।
शिवार्चनरता शिल्पलक्षणा शिल्पिसेविता ॥ ८९॥

शिवागमरहस्योक्त्या शिवोहम्भावितान्तरा ।
शिम्बीजश्रवणानन्दा शिमन्तर्नाममन्त्रराट् ॥ ९०॥

शीकारा शीतला शीला शीतपङ्कजमध्यगा ।
शीतभीरुः शीघ्रगन्त्री शीर्षका शीकरप्रभा ॥ ९१॥

शीतचामीकराभासा शीर्षोद्धूपितकुन्तला ।
शीतगङ्गाजलस्नाता शुका(क्रा)राधितचक्रगा ॥ ९२॥

शुक्रपूज्या शुचिः शुभ्रा शुक्तिमुक्ता शुभप्रदा ।
शुच्यन्तरङ्गा शुद्धाङ्गी शुद्धा शुकी शुचिव्रता ॥ ९३॥

शुद्धान्ता शूलिनी शूर्पकर्णाम्बा शूरवन्दिता ।
शून्यवादिमुखस्तम्भा शूरपद्मारिजन्मभूः ॥ ९४॥

शृङ्गाररससम्पूर्णा शृङ्गिणी शृङ्गघोषिणी ।
भृङ्गाभिषिक्तसुशिराः शृङ्गी शृङ्खलदोर्भटा ॥ ९५॥

शॄश्लृरूपा शेषतल्पभागिनी शेखरोडुपा ।
शोणशैलकृतावासा शोकमोहनिवारिणी ॥ ९६॥

शोधनी शोभना शोचिष्केशतेजःप्रदायिनी ।
शौरिपूज्या शौर्यवीर्या शौक्तिकेयसुमालिका ॥ ९७॥

श्रीश्च श्रीधनसम्पन्ना श्रीकण्ठस्वकुटुम्बिनी ।
श्रीमाता श्रीफली श्रीला श्रीवृक्षा श्रीपतीडिता ॥ ९८॥

श्रीसंज्ञायुतताम्बूला श्रीमती श्रीधराश्रया ।
श्रीबेरबद्धमालाढ्या श्रीफला श्रीशिवाङ्गना ॥ ९९॥

श्रुतिः श्रुतिपदन्यस्ता श्रुतिसंस्तुतवैभवा ।
श्रूयमाणचतुर्वेदा श्रेणिहंसनटाङ्घ्रिका ॥ १००॥

श्रेयसी श्रेष्ठिधनदा श्रोणानक्षत्रदेवता ।
श्रोणिपूज्या श्रोत्रकान्ता श्रोत्रे श्रीचक्रभूषिता ॥ १०१॥

श्रौषड्रूपा श्रौतस्मार्तविहिता श्रौतकामिनी ।
शम्बरारातिसम्पूज्या शङ्करी शम्भुमोहिनी ॥ १०२॥

षष्ठी षडाननप्रीता षट्कर्मनिरतस्तुता ।
षट्शास्त्रपारसन्दर्शा षष्ठस्वरविभूषिता ॥ १०३॥

षट्कालपूजानिरता षण्ढत्वपरिहारिणी ।
षड्रसप्रीतरसना षड्ग्रन्थिविनिभेदिनी ॥ १०४॥

षडभिज्ञमतध्वंसी षड्जसंवादिवाहिता ।
षट्त्रिंशत्तत्त्वसम्भूता षण्णवत्युपशोभिता ॥ १०५॥

षण्णवतितत्त्वनित्या षडङ्गश्रुतिपारदृक् ।
षाण्डदेहार्धभागस्था षाड्गुण्यपरिपूरिता ॥ १०६॥

षोडशाक्षरमन्त्रार्था षोडशस्वरमातृका ।
षोढाविभक्तषोढार्णा षोढान्यासपरायणा ॥ १०७॥

सकला सच्चिदानन्दा साध्वी सारस्वतप्रदा ।
सायुज्यपदवीदात्री तथा सिंहासनेश्वरी ॥ १०८॥

सिनीवाली सिन्धुसीमा सीता सीमन्तिनीसुखा ।
सुनन्दा सूक्ष्मदर्शाङ्गी सृणिपाशविधारिणी ॥ १०९॥

सृष्टिस्थितिसंहारतिरोधानानुग्रहात्मिका ।
सेव्या सेवकसंरक्षा सैंहिकेयग्रहार्चिता ॥ ११०॥

सोऽहम्भावैकसुलभा सोमसूर्याग्निमण्डना ।
सौःकाररूपा सौभाग्यवर्धिनी संविदाकृतिः ॥ १११॥

संस्कृता संहिता सङ्घा सहस्रारनटाङ्गना ।
हकारद्वयसन्दिग्धमध्यकूटमनुप्रभा ॥ ११२॥

हयग्रीवमुखाराध्या हरिर्हरपतिव्रता ।
हादिविद्या हास्यभस्मीकृतत्रिपुरसुन्दरी ॥ ११३॥

हाटकश्रीसभानाथा हिङ्कारमन्त्रचिन्मयी ।
हिरण्मयपु(प)राकोशा हिमा हीरककङ्कणा ॥ ११४॥

ह्रीङ्कारत्रयसम्पूर्णा ह्लीङ्कारजपसौख्यदा ।
हुताशनमुखाराध्या हुङ्कारहतकिल्बिषा ॥ ११५॥

हूं पृच्छा(ष्टा)नेकविज्ञप्तिः हृदयाकारताण्डवा ।
हृद्ग्रन्थिभेदिका हृह्लृमन्त्रवर्णस्वरूपिणी ॥ ११६॥

हेमसभामध्यगता हेमा हैमवतीश्वरी ।
हैयङ्गवीनहृदया होरा हौङ्काररूपिणी ॥ ११७॥

हंसकान्ता हंसमन्त्रतत्त्वार्थादिमबोधिनी ।
हस्तपद्मालिङ्गिताम्रनाथाऽद्भुतशरीरिणी ॥ ११८॥

अनृतानृतसंवेद्या अपर्णा चार्भकाऽऽत्मजा ।
आदिभूसदनाकारजानुद्वयविराजिता ॥ ११९॥

आत्मविद्या चेक्षुचापविधात्रीन्दुकलाधरा ।
इन्द्राक्षीष्टार्थदा चेन्द्रा चेरम्मदसमप्रभा ॥ १२०॥

ईकारचतुरोपेता चेशताण्डवसाक्षिणी ।
उमोग्रभैरवाकारा ऊर्ध्वरेतोव्रताङ्गना ॥ १२१॥

ऋषिस्तुता ऋतुमती ऋजुमार्गप्रदर्शिनी ।
ॠजुवादनसन्तुष्टा लृलॄवर्णमनुस्वना ॥ १२२॥

एधमानप्रभा चैला चैकान्ता चैकपाटला ।
एत्यक्षरद्वितीयाङ्ककादिविद्यास्वरूपिणी ॥ १२३॥

ऐन्द्रा चैश्वर्यदा चौजा ओङ्कारार्थप्रदर्शिनी ।
औषधायित साहस्रनाममन्त्रकदम्बका ॥ १२४॥

अम्बा चाम्भोजनिलया चांशभूतान्यदेवता ।
अर्हणाऽऽहवनीयाग्निमध्यगाऽहमितीरिता ॥ १२५॥

कल्याणी कत्रयाकारा काञ्चीपुरनिवासिनी ।
कात्यायनी कामकला कालमेघाभमूर्धजा ॥ १२६॥

कान्ता काम्या कामजाता कामाक्षी किङ्किणीयुता ।
कीनाशनायिका कुब्जकन्यका कुङ्कुमाकृतिः ॥ १२७॥

कुल्लुकासेतुसंयुक्ता कुरङ्गनयना कुला ।
कूलङ्कषकृपासिन्धुः कूर्मपीठोपरिस्थिता ॥ १२८॥

कृशाङ्गी कृत्तिवसना क्लीङ्कारी क्लीम्मनूदिता ।
केसरा केलिकासारा केतकीपुष्पभासुरा ॥ १२९॥

कैलासवासा कैवल्यपदसञ्चारयोगिनी ।
कोशाम्बा कोपरहिता कोमला कौस्तुभान्विता ॥ १३०॥

कौशिकी कंसदृष्टाङ्गी कञ्चुकी कर्मसाक्षिणी ।
क्षमा क्षान्तिः क्षितीशार्च्या क्षीराब्धिकृतवासिनी ॥ १३१॥

क्षुरिकास्त्रा क्षेत्रसंस्था क्षौमाम्बरसुशुभ्रगा ।
खवासा खण्डिका खाङ्ककोटिकोटिसमप्रभा ॥ १३२॥

खिलर्क्सूक्तजपासक्ता खेटग्रहार्चितान्तरा ।
खण्डिता खण्डपरशुसमाश्लिष्टकलेबरा ॥ १३३॥

गव्य(वय) शृङ्गाभिषिक्ताङ्गी गवाक्षी गव्यमज्जना ।
गणाधिपप्रसूर्गम्या गायत्री गानमालिका ॥ १३४॥

गार्हपत्याग्निसम्पूज्या गिरीशा गिरिजा च गीः ।
गीर्वाणीवीजनानन्दा गीतिशास्त्रानुबोधिनी ॥ १३५॥

गुग्गुलो(लू)पेतधूपाढ्या गुडान्नप्रीतमानसा ।
गूढकोशान्तराराध्या गूढशब्दविनोदिनी ॥ १३६॥

गृहस्थाश्रमसम्भाव्या गृहश्रेणीकृतोत्सवा ।
गृ ग्लृ शब्दसुविज्ञात्री गेयगानविगायिनी ॥ १३७॥

गैरिकाभरणप्रीता गोमाता गोपवन्दिता ।
गौरी गौरवत्रैपुण्ड्रा गङ्गा गन्धर्ववन्दिता ॥ १३८॥

गहना गह्वराकारदहरान्तःस्थिता घटा ।
घटिका घनसारादिनीराजनसमप्रभा ॥ १३९॥

घारिपूज्या घुसृणाभा घूर्णिताशेषसैनिका ।
घृघॄघ्लृ स्वरसम्पन्ना घोरसंसारनाशिनी ॥ १४०॥

घोषा घौषाक्तखड्गास्त्रा घण्टामण्डलमण्डिता ।
ङकारा चतुरा चक्री चामुण्डा चारुवीक्षणा ॥ १४१॥

चिन्तामणिमनुध्येया चित्रा चित्रार्चिता चितिः ।
चिदानन्दा चित्रिणी चिच्चिन्त्या चिदम्बरेश्वरी ॥ १४२॥

चीनपट्टांशुकालेपकटिदेशसमन्विता ।
चुलुकीकृतवाराशिमुनिसेवितपादुका ॥ १४३॥

चुम्बितस्कन्दविघ्नेशपरमेशप्रियंवदा ।
चूलिका चूर्णिका चूर्णकुन्तला चेटिकावृता । १४४॥

चैत्री चैत्ररथारूढा चोलभूपालवन्दिता ।
चोरितानेकहृत्पद्मा चौक्षा चन्द्रकलाधरा ॥ १४५॥

चर्मकृष्णमृगाधिष्ठा छत्रचामरसेविता ।
छान्दोग्योपनिषद्गीता छादिताण्डस्वशाम्बरी ॥ १४६॥

छान्दसानां स्वयंव्यक्ता छायामार्ताण्डसेविता ।
छायापुत्रसमाराध्या छिन्नमस्ता वरप्रदा ॥ १४७॥

जयदा जगतीकन्दा जटाधरधृता जया ।
जाह्नवी जातवेदाख्या जापकेष्टहितप्रदा ॥ १४८॥

जालन्धरासनासीना जिगीषा जितसर्वभूः ।
जिष्णुर्जिह्वाग्रनिलया जीवनी जीवकेष्टदा ॥ १४९॥

जुगुप्साढ्या जूतिर्जू(जू)र्णा जृम्भकासुरसूदिनी ।
जैत्री जैवातृकोत्तंसा जोटिं(षं)गा जोषदायिनी ॥ १५०॥

झञ्झानिलमहावेगा झषा झर्झरघोषिणी ।
झिण्टीसुमपरप्रेम्णा( प्रीता) झिल्लिकाकेलिलालिता ॥ १५१॥

टङ्कहस्ता टङ्कितज्या टिट्टरीवाद्यसुप्रिया ।
टिट्टिभासनहृत्संस्था ठवर्गचतुरानना ॥ १५२॥

डमड्डमरुवाद्यूर्ध्वा णकाराक्षररूपिणी ।
तत्त्वज्ञा तरुणी सेव्या तप्तजाम्बूनदप्रभा ॥ १५३॥

तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचना ।
तार्तीयभूपुरात्मस्वपादुका तापसेडिता ॥ १५४॥

तिलकायितसर्वेशनिटिलेक्षणशोभना ।
तिथिस्तिल्लवनान्तःस्था तीक्ष्णा तीर्थान्तलिङ्गयुक् ॥ १५५॥

तुलसी तुरगारूढा तूलिनी तूर्यवादिनी ।
तृप्ता तृणीकृतारातिसेनासङ्घमहाभटा ॥ १५६॥

तेजिनीवनमायूरी तैलाद्यैरभिषेचिता ।
तोरणाङ्कितनक्षत्रा तोटकीवृत्तसन्नुता ॥ १५७॥

तौणीरपुष्पविशिखा तौर्यत्रिकसमन्विता ।
तन्त्रिणी तर्कशास्त्रज्ञा तर्कवार्ताविदूरगा ॥ १५८॥

तर्जन्यङ्गुष्ठसंलग्नमुद्राञ्चितकराब्जिका ।
थकारिणी थां थीं थों थैं कृतलास्यसमर्थका ॥ १५९॥

दशाश्वरथसंरूढा दक्षिणामूर्तिसंयुगा ।
दशबाहुप्रिया दह्रा दशाशाशासनेडिता ॥ १६०॥

दारका दारुकारण्यवासिनी दिग्विलासिनी ।
दीक्षिता दीक्षिताराध्या दीनसन्तापनाशिनी ॥ १६१॥

दीपाग्रमङ्गला दीप्ता दीव्यद्ब्रह्माण्डमेखला ।
दुरत्यया दुराराध्या दुर्गा दुःखनिवारिणी ॥ १६२॥

दूर्वासतापसाराध्या दूती दूर्वाप्रियप्रसूः ।
दृष्टान्तरहिता देवमाता दैत्यविभञ्जिनी ॥ १६३॥

दैविकागारयन्त्रस्था दोर्द्वन्द्वातीतमानसा ।
दौर्भाग्यनाशिनी दौती दौवारिकनिधिद्वयी ॥ १६४॥

दण्डिनीमन्त्रिणीमुख्या दहराकामध्यगा ।
दर्भारण्यकृतावासा दह्रविद्याविलासिनी ॥ १६५॥

धन्वन्तरीड्या धनदा धारासाहस्रसेचना ।
धेनुमुद्रा धेनुपूज्या धैर्या धौम्यनुतिप्रिया ॥ १६६॥

नमिता नगरावासा नटी नलिनपादुका ।
नकुली नाभिनालाग्रा नाभावष्टदलाब्जिनी ॥ १६७॥

नारिकेलामृतप्रीता नारीसम्मोहनाकृतिः ।
निगमाश्वरथारूढा नीललोहितनायिका ॥ १६८॥

नीलोत्पलप्रिया नीला नीलाम्बा नीपवाटिका ।
नुतकल्याणवरदा नूतना नृपपूजिता ॥ १६९॥

नृहरिस्तुतहृत्पूर्णा नृत्तेशी नृत्तसाक्षिणी ।
नैगमज्ञानसंसेव्या नैगमज्ञानदुर्लभा ॥ १७०॥

नौकारूढेश वामोरुवीक्षितस्थिरसुन्दरी ।
नन्दिविद्या नन्दिकेशविनुता नन्दनानना ॥ १७१॥

नन्दिनी नन्दजा नम्या नन्दिताशेषभूपुरा ।
नर्मदा परमाद्वैतभाविता परिपन्थिनी ॥ १७२॥

परा परीतदिव्यौघा परशम्भुपुरन्ध्रिका ।
पथ्या परब्रह्मपत्नी पतञ्जलिसुपूजिता ॥ १७३॥

पद्माक्षी पद्मिनी पद्मा परमा पद्मगन्धिनी ।
पयस्विनी परेशाना पद्मनाभसहोदरी ॥ १७४॥

परार्धा परमैश्वर्यकारणा परमेश्वरी ।
पातञ्जलाख्यकल्पोक्तशिवावरणसंयुता ॥ १७५॥

पाशकोदण्डसुमभृत् पारिपार्श्वकसन्नुता ।
पिञ्छा(ञ्जा)विलेपसुमुखा पितृतुल्या पिनाकिनी ॥ १७६॥

पीतचन्दनसौगन्धा पीताम्बरसहोद्भवा ।
पुण्डरीकपुरीमध्यवर्तिनी पुष्टिवर्धिनी ॥ १७७॥

पूरयन्ती पूर्यमाणा पूर्णाभा पूर्णिमान्तरा ।
पृच्छामात्रातिशुभदा पृथ्वीमण्डलशासिनी ॥ १७८॥

पृतना पेशला पेरुमण्डला पैत्ररक्षकी ।
पौषी पौण्ड्रेक्षुकोदण्डा पञ्चपञ्चाक्षरी मनुः ॥ १७९॥

पञ्चमीतिथिसम्भाव्या पञ्चकोशान्तरस्थिता ।
फणाधिपसमाराध्या फणामणिविभूषिता ॥ १८०॥

बकपुष्पकृतोत्तंसा बगला बलिनी बला ।
बालार्कमण्डलाभासा बाला बालविनोदिनी ॥ १८१॥

बिन्दुचक्रशिवाङ्कस्था बिल्वभूषितमूर्धजा ।
बीजापूरफलासक्ता बीभत्सावहदृक्त्रयी ॥ १८२॥

बुभुक्षावर्जिता बुद्धिसाक्षिणी बुधवर्षका ।
बृहती बृहदारण्यनुता वृहस्पतीडिता ॥ १८३॥

बेराख्या बैन्दवाकार वैरिञ्चसुषिरान्तरा ।
बोद्ध्री बोधायना बौद्धदर्शना बन्धमोचनी ॥ १८४॥

भट्टारिका भद्रकाली भारतीभा भिषग्वरा ।
भित्तिका भिन्नदैत्याङ्गा भिक्षाटनसहानुगा ॥ १८५॥

भीषणा भीतिरहिता भुवनत्रयशङ्करा ।
भूतघ्नी भूतदमनी भूतेशालिङ्गनोत्सुका ॥ १८६॥

भूतिभूषितसर्वाङ्गी भृग्वङ्गिरमुनिप्रिया ।
भृङ्गिनाट्यविनोदज्ञा भैरवप्रीतिदायिनी ॥ १८७॥

भोगिनी भोगशमनी भोगमोक्षप्रदायिनी ।
भौमपूज्या भण्डहन्त्री भग्नदक्षक्रतुप्रिया ॥ १८८॥

मकारपञ्चमी मह्या मदनी मकरध्वजा ।
मत्स्याक्षी मधुरावासा मन्वश्रहृदयाश्रया ॥ १८९॥

मार्ताण्डविनुता माणिभद्रेड्या माधवार्चिता ।
माया मारप्रिया मारसखीड्या माधुरीमनाः ॥ १९०॥

माहेश्वरी माहिषघ्नी मिथ्यावादप्रणाशिनी ।
मीनाक्षी मीनसंसृष्टा मीमांसाशास्त्रलोचना ॥ १९१॥

मुग्धाङ्गी मुनिवृन्दार्च्या मुक्तिदा मूलविग्रहा ।
मूषिकारूढजननी मूढभक्तिमदर्चिता ॥ १९२॥

मृत्युञ्जयसती मृग्या मृगालेपनलोलुपा ।
मेधाप्रदा मेखलाढ्या मेघवाहनसेविता ॥ १९३॥

मेनात्मजा मैथिलीशकृतार्चनपदाम्बुजा ।
मैत्री मैनाकभगिनी मोहजालप्रणाशिनी ॥ १९४॥

मोदप्रदा मौलिगेन्दुकलाधरकिरीटभाक् ।
मौहूर्तलग्नवरदा मञ्जीरा मञ्जुभाषिणी ॥ १९५॥

मर्मज्ञात्री महादेवी यमुना यज्ञसम्भवा ।
यातनारहिता याना यामिनीपूजकेष्टदा ॥ १९६॥

युक्ता यूपा यूथिकार्च्या योगा योगेशयोगदा ।
रथिनी रजनी रत्नगर्भा रक्षितभूरुहा ॥ १९७॥

रमा रसक्रिया रश्मिमालासन्नुतवैभवा ।
रक्ता रसा रती रथ्या रणन्मञ्जीरनूपुरा ॥ १९८॥

रक्षा रविध्वजाराध्या रमणी रविलोचना ।
रसज्ञा रसिका रक्तदन्ता रक्षणलम्पटा ॥ १९९॥

रक्षोघ्नजपसन्तुष्टा रक्ताङ्गापाङ्गलोचना ।
रत्नद्वीपवनान्तःस्था रजनीशकलाधरा ॥ २००॥

रत्नप्राकारनिलया रणमध्या रमार्थदा ।
रजनीमुखसम्पूज्या रत्नसानुस्थिता रयिः ॥ २०१॥

॥ इति श्रीयोगनायिका अथवा श्री राजराजेश्वरी सहस्रनाम स्तोत्रं सम्पूर्णम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *