छोड़कर सामग्री पर जाएँ

Padmavathi Stotram in Hindi – श्री पद्मावती स्तोत्र

Padmavathi Stotram lyrics pdfPin

Padmavathi Stotram is a prayer for worshipping goddess Padmavathi Devi, who is the consort of lord Venkateswara of Tirumala. Get Sri Padmavathi Stotram in Hindi Pdf Lyrics here and chant it for the grace of Goddess Padmavathi Devi.

Padmavathi Stotram in Hindi – श्री पद्मावती स्तोत्र 

विष्णुपत्नि जगन्मातः विष्णुवक्षस्थलस्थिते ।
पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ १ ॥

वेङ्कटेशप्रिये पूज्ये क्षीराब्दितनये शुभे ।
पद्मेरमे लोकमातः पद्मावति नमोऽस्तु ते ॥ २ ॥

कल्याणी कमले कान्ते कल्याणपुरनायिके ।
कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ ३ ॥

सहस्रदलपद्मस्थे कोटिचन्द्रनिभानने ।
पद्मपत्रविशालाक्षी पद्मावति नमोऽस्तु ते ॥ ४ ॥

सर्वज्ञे सर्ववरदे सर्वमङ्गलदायिनी ।
सर्वसम्मानिते देवी पद्मावति नमोऽस्तु ते ॥ ५ ॥

सर्वहृद्दहरावासे सर्वपापभयापहे ।
अष्टैश्वर्यप्रदे लक्ष्मी पद्मावति नमोऽस्तु ते ॥ ६ ॥

देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनं ।
अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते ॥ ७ ॥

नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे ।
कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे ॥ ८ ॥

इन्दिरे हेमवर्णाभे त्वां वन्दे परमात्मिकां ।
भवसागरमग्नं मां रक्ष रक्ष महेश्वरी ॥ ९ ॥

कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः ।
शृतिस्तुतिप्रगीतायै देवदेव्यै च मङ्गलम् ॥ १० ॥

इति श्री पद्मावती स्तोत्र ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *