छोड़कर सामग्री पर जाएँ

Sowbhagya Lakshmi Ashtottara Shatanamavali in Hindi – श्री सौभाग्य लक्ष्मी अष्टोत्तरशतनामावली

Sowbhagya Lakshmi Ashtottara Shatanamavali Lyrics or 108 names of sowbhagya lakshmi deviPin

Sowbhagya Lakshmi Ashtottara Shatanamavali or Sowbhagya Lakshmi Ashtothram is the 108 names of Sowbhagya Lakshmi Devi. Get sri Sowbhagya Lakshmi Ashtottara Shatanamavali in Hindi Pdf Lyrics here and chant the 108 names of Sowbhagya Lakshmi Devi for her grace.

Sowbhagya Lakshmi Ashtottara Shatanamavali in Hindi – श्री सौभाग्य लक्ष्मी अष्टोत्तरशतनामावली 

ओं शुद्ध लक्ष्मै नमः ।
ओं बुद्धि लक्ष्मै नमः ।
ओं वर लक्ष्मै नमः ।
ओं सौभाग्य लक्ष्मै नमः ।
ओं वशो लक्ष्मै नमः ।
ओं काव्य लक्ष्मै नमः ।
ओं गान लक्ष्मै नमः ।
ओं शृङ्गार लक्ष्मै नमः ।
ओं धन लक्ष्मै नमः । ९

ओं धान्य लक्ष्मै नमः ।
ओं धरा लक्ष्मै नमः ।
ओं अष्टैश्वर्य लक्ष्मै नमः ।
ओं गृह लक्ष्मै नमः ।
ओं ग्राम लक्ष्मै नमः ।
ओं राज्य लक्ष्मै नमः ।
ओं साम्राज्य लक्ष्मै नमः ।
ओं शान्ति लक्ष्मै नमः ।
ओं दान्ति लक्ष्मै नमः । १८

ओं क्षान्ति लक्ष्मै नमः ।
ओं आत्मानन्द लक्ष्मै नमः ।
ओं सत्य लक्ष्मै नमः ।
ओं दया लक्ष्मै नमः ।
ओं सौख्य लक्ष्मै नमः ।
ओं पातिव्रत्य लक्ष्मै नमः ।
ओं गज लक्ष्मै नमः ।
ओं राज लक्ष्मै नमः ।
ओं तेजो लक्ष्मै नमः । २७

ओं सर्वोत्कर्ष लक्ष्मै नमः ।
ओं सत्त्व लक्ष्मै नमः ।
ओं तत्त्व लक्ष्मै नमः ।
ओं बोध लक्ष्मै नमः ।
ओं विज्ञान लक्ष्मै नमः ।
ओं स्थैर्य लक्ष्मै नमः ।
ओं वीर्य लक्ष्मै नमः ।
ओं धैर्य लक्ष्मै नमः ।
ओं औदार्य लक्ष्मै नमः । ३६

ओं सिद्धि लक्ष्मै नमः ।
ओं ऋद्धि लक्ष्मै नमः ।
ओं विद्या लक्ष्मै नमः ।
ओं कल्याण लक्ष्मै नमः ।
ओं कीर्ति लक्ष्मै नमः ।
ओं मूर्ति लक्ष्मै नमः ।
ओं वर्छो लक्ष्मै नमः ।
ओं अनन्त लक्ष्मै नमः ।
ओं जप लक्ष्मै नमः । ४५

ओं तपो लक्ष्मै नमः ।
ओं व्रत लक्ष्मै नमः ।
ओं वैराग्य लक्ष्मै नमः ।
ओं मन्त्र लक्ष्मै नमः ।
ओं तन्त्र लक्ष्मै नमः ।
ओं यन्त्र लक्ष्मै नमः ।
ओं गुरुकृपा लक्ष्मै नमः ।
ओं सभा लक्ष्मै नमः ।
ओं प्रभा लक्ष्मै नमः । ५४

ओं कला लक्ष्मै नमः ।
ओं लावण्य लक्ष्मै नमः ।
ओं वेद लक्ष्मै नमः ।
ओं नाद लक्ष्मै नमः ।
ओं शास्त्र लक्ष्मै नमः ।
ओं वेदान्त लक्ष्मै नमः ।
ओं क्षेत्र लक्ष्मै नमः ।
ओं तीर्थ लक्ष्मै नमः ।
ओं वेदि लक्ष्मै नमः । ६३

ओं सन्तान लक्ष्मै नमः ।
ओं योग लक्ष्मै नमः ।
ओं भोग लक्ष्मै नमः ।
ओं यज्ञ लक्ष्मै नमः ।
ओं क्षीरार्णव लक्ष्मै नमः ।
ओं पुण्य लक्ष्मै नमः ।
ओं अन्न लक्ष्मै नमः ।
ओं मनो लक्ष्मै नमः ।
ओं प्रज्ञा लक्ष्मै नमः । ७२

ओं विष्णुवक्षोभूष लक्ष्मै नमः ।
ओं धर्म लक्ष्मै नमः ।
ओं अर्थ लक्ष्मै नमः ।
ओं काम लक्ष्मै नमः ।
ओं निर्वाण लक्ष्मै नमः ।
ओं पुण्य लक्ष्मै नमः ।
ओं क्षेम लक्ष्मै नमः ।
ओं श्रद्धा लक्ष्मै नमः ।
ओं चैतन्य लक्ष्मै नमः । ८१

ओं भू लक्ष्मै नमः ।
ओं भुवर्लक्ष्मै नमः ।
ओं सुवर्लक्ष्मै नमः ।
ओं त्रैलोक्य लक्ष्मै नमः ।
ओं महा लक्ष्मै नमः ।
ओं जन लक्ष्मै नमः ।
ओं तपो लक्ष्मै नमः ।
ओं सत्यलोक लक्ष्मै नमः ।
ओं भाव लक्ष्मै नमः । ९०

ओं वृद्धि लक्ष्मै नमः ।
ओं भव्य लक्ष्मै नमः ।
ओं वैकुण्ठ लक्ष्मै नमः ।
ओं नित्य लक्ष्मै नमः ।
ओं सत्य लक्ष्मै नमः ।
ओं वम्श लक्ष्मै नमः ।
ओं कैलास लक्ष्मै नमः ।
ओं प्रकृति लक्ष्मै नमः ।
ओं श्री लक्ष्मै नमः ।
ओं स्वस्ति लक्ष्मै नमः । १००

ओं गोलोक लक्ष्मै नमः ।
ओं शक्ति लक्ष्मै नमः ।
ओं भक्ति लक्ष्मै नमः ।
ओं मुक्ति लक्ष्मै नमः ।
ओं त्रिमूर्ति लक्ष्मै नमः ।
ओं चक्रराज लक्ष्मै नमः ।
ओं आदि लक्ष्मै नमः ।
ओं ब्रह्मानन्द लक्ष्मै नमः । १०८
ओं श्री महा लक्ष्मै नमः ।

इति श्री सौभाग्य लक्ष्मी अष्टोत्तरशतनामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *