Skip to content

Padmavathi Stotram in English

Padmavathi Stotram lyrics pdfPin

Padmavathi Stotram is a prayer for worshipping goddess Padmavathi Devi, who is the consort of lord Venkateswara of Tirumala. Get Sri Padmavathi Stotram in English Pdf Lyrics here and chant it for the grace of Goddess Padmavathi Devi.

Padmavathi Stotram in English 

viṣṇupatni jaganmātaḥ viṣṇuvakṣasthalasthitē |
padmāsanē padmahastē padmāvati namō:’stu tē || 1 ||

vēṅkaṭēśapriyē pūjyē kṣīrābditanayē śubhē |
padmēramē lōkamātaḥ padmāvati namō:’stu tē || 2 ||

kalyāṇī kamalē kāntē kalyāṇapuranāyikē |
kāruṇyakalpalatikē padmāvati namō:’stu tē || 3 ||

sahasradalapadmasthē kōṭicandranibhānanē |
padmapatraviśālākṣī padmāvati namō:’stu tē || 4 ||

sarvajñē sarvavaradē sarvamaṅgaladāyinī |
sarvasammānitē dēvī padmāvati namō:’stu tē || 5 ||

sarvahr̥ddaharāvāsē sarvapāpabhayāpahē |
aṣṭaiśvaryapradē lakṣmī padmāvati namō:’stu tē || 6 ||

dēhi mē mōkṣasāmrājyaṁ dēhi tvatpādadarśanaṁ |
aṣṭaiśvaryaṁ ca mē dēhi padmāvati namō:’stu tē || 7 ||

nakraśravaṇanakṣatrē kr̥tōdvāhamahōtsavē |
kr̥payā pāhi naḥ padmē tvadbhaktibharitān ramē || 8 ||

indirē hēmavarṇābhē tvāṁ vandē paramātmikāṁ |
bhavasāgaramagnaṁ māṁ rakṣa rakṣa mahēśvarī || 9 ||

kalyāṇapuravāsinyai nārāyaṇyai śriyai namaḥ |
śr̥tistutipragītāyai dēvadēvyai ca maṅgalam || 10 ||

ithi sri padmavathi stotram sampurnam ||

Leave a Reply

Your email address will not be published. Required fields are marked *