छोड़कर सामग्री पर जाएँ

Adi Lakshmi Astottara Shatanamavali in Hindi – श्री आदिलक्ष्मी अष्टोत्तरशतनामावली

Adi Lakshmi Ashtottara Shatanamavali - 108 names of AdilakshmiPin

Adi Lakshmi Astottara Shatanamavali is the 108 Names of Adi lakshmi devi, who is the goddess of spiritual wealth. Adi Lakshmi, also called Maha Lakshmi, is the first form of the 8 forms (Ashta Lakshmi’s) of Goddess Lakshmi. ‘Adi’ means ‘first’ or ‘source’. It is said that Adi Laxmi helps the devotee to reach his source i.e… atman or consciousness. This form of Lakshmi helps in improving spiritual wealth. Get Sri Adi Lakshmi Ashtottara Shatanamavali in Hindi Pdf Lyrics here and chant the 108 names of Adi Lakshmi Devi with devotion.

Adi Lakshmi Astottara Shatanamavali in Hindi – श्री आदिलक्ष्मी अष्टोत्तरशतनामावली 

ओं श्रीं आदिलक्ष्म्यै नमः ।
ओं श्रीं अकारायै नमः ।
ओं श्रीं अव्ययायै नमः ।
ओं श्रीं अच्युतायै नमः ।
ओं श्रीं आनन्दायै नमः ।
ओं श्रीं अर्चितायै नमः ।
ओं श्रीं अनुग्रहायै नमः ।
ओं श्रीं अमृतायै नमः ।
ओं श्रीं अनन्तायै नमः । ९

ओं श्रीं इष्टप्राप्त्यै नमः ।
ओं श्रीं ईश्वर्यै नमः ।
ओं श्रीं कर्त्र्यै नमः ।
ओं श्रीं कान्तायै नमः ।
ओं श्रीं कलायै नमः ।
ओं श्रीं कल्याण्यै नमः ।
ओं श्रीं कपर्दिन्यै नमः ।
ओं श्रीं कमलायै नमः ।
ओं श्रीं कान्तिवर्धिन्यै नमः । १८

ओं श्रीं कुमार्यै नमः ।
ओं श्रीं कामाक्ष्यै नमः ।
ओं श्रीं कीर्तिलक्ष्म्यै नमः ।
ओं श्रीं गन्धिन्यै नमः ।
ओं श्रीं गजारूढायै नमः ।
ओं श्रीं गम्भीरवदनायै नमः ।
ओं श्रीं चक्रहासिन्यै नमः ।
ओं श्रीं चक्रायै नमः ।
ओं श्रीं ज्योतिलक्ष्म्यै नमः । २७

ओं श्रीं जयलक्ष्म्यै नमः ।
ओं श्रीं ज्येष्ठायै नमः ।
ओं श्रीं जगज्जनन्यै नमः ।
ओं श्रीं जागृतायै नमः ।
ओं श्रीं त्रिगुणायै नमः ।
ओं श्रीं त्र्यैलोक्यमोहिन्यै नमः ।
ओं श्रीं त्र्यैलोक्यपूजितायै नमः ।
ओं श्रीं नानारूपिण्यै नमः ।
ओं श्रीं निखिलायै नमः । ३६

ओं श्रीं नारायण्यै नमः ।
ओं श्रीं पद्माक्ष्यै नमः ।
ओं श्रीं परमायै नमः ।
ओं श्रीं प्राणायै नमः ।
ओं श्रीं प्रधानायै नमः ।
ओं श्रीं प्राणशक्त्यै नमः ।
ओं श्रीं ब्रह्माण्यै नमः ।
ओं श्रीं भाग्यलक्ष्म्यै नमः ।
ओं श्रीं भूदेव्यै नमः । ४५

ओं श्रीं बहुरूपायै नमः ।
ओं श्रीं भद्रकाल्यै नमः ।
ओं श्रीं भीमायै नमः ।
ओं श्रीं भैरव्यै नमः ।
ओं श्रीं भोगलक्ष्म्यै नमः ।
ओं श्रीं भूलक्ष्म्यै नमः ।
ओं श्रीं महाश्रियै नमः ।
ओं श्रीं माधव्यै नमः ।
ओं श्रीं मात्रे नमः । ५४

ओं श्रीं महालक्ष्म्यै नमः ।
ओं श्रीं महावीरायै नमः ।
ओं श्रीं महाशक्त्यै नमः ।
ओं श्रीं मालाश्रियै नमः ।
ओं श्रीं राज्ञ्यै नमः ।
ओं श्रीं रमायै नमः ।
ओं श्रीं राज्यलक्ष्म्यै नमः ।
ओं श्रीं रमणीयायै नमः ।
ओं श्रीं लक्ष्म्यै नमः । ६३

ओं श्रीं लाक्षितायै नमः ।
ओं श्रीं लेखिन्यै नमः ।
ओं श्रीं विजयलक्ष्म्यै नमः ।
ओं श्रीं विश्वरूपिण्यै नमः ।
ओं श्रीं विश्वाश्रयायै नमः ।
ओं श्रीं विशालाक्ष्यै नमः ।
ओं श्रीं व्यापिन्यै नमः ।
ओं श्रीं वेदिन्यै नमः ।
ओं श्रीं वारिधये नमः । ७२

ओं श्रीं व्याघ्र्यै नमः ।
ओं श्रीं वाराह्यै नमः ।
ओं श्रीं वैनायक्यै नमः ।
ओं श्रीं वरारोहायै नमः ।
ओं श्रीं वैशारद्यै नमः ।
ओं श्रीं शुभायै नमः ।
ओं श्रीं शाकम्भर्यै नमः ।
ओं श्रीं श्रीकान्तायै नमः ।
ओं श्रीं कालायै नमः । ८१

ओं श्रीं शरण्यै नमः ।
ओं श्रीं श्रुतये नमः ।
ओं श्रीं स्वप्नदुर्गायै नमः ।
ओं श्रीं सुर्यचन्द्राग्निनेत्रत्रयायै नमः ।
ओं श्रीं सिंहगायै नमः ।
ओं श्रीं सर्वदीपिकायै नमः ।
ओं श्रीं स्थिरायै नमः ।
ओं श्रीं सर्वसम्पत्तिरूपिण्यै नमः ।
ओं श्रीं स्वामिन्यै नमः । ९०

ओं श्रीं सितायै नमः ।
ओं श्रीं सूक्ष्मायै नमः ।
ओं श्रीं सर्वसम्पन्नायै नमः ।
ओं श्रीं हंसिन्यै नमः ।
ओं श्रीं हर्षप्रदायै नमः ।
ओं श्रीं हंसगायै नमः ।
ओं श्रीं हरिसूतायै नमः ।
ओं श्रीं हर्षप्राधान्यै नमः ।
ओं श्रीं हरित्पतये नमः । ९९

ओं श्रीं सर्वज्ञानायै नमः ।
ओं श्रीं सर्वजनन्यै नमः ।
ओं श्रीं मुखफलप्रदायै नमः ।
ओं श्रीं महारूपायै नमः ।
ओं श्रीं श्रीकर्यै नमः ।
ओं श्रीं श्रेयसे नमः ।
ओं श्रीं श्रीचक्रमध्यगायै नमः ।
ओं श्रीं श्रीकारिण्यै नमः ।
ओं श्रीं क्षमायै नमः । १०८

इति श्री आदिलक्ष्मी अष्टोत्तरशतनामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *