छोड़कर सामग्री पर जाएँ

Dhanya Lakshmi Ashtottara Shatanamavali in Hindi – श्री धान्य लक्ष्मी अष्टोत्तरशतनामावली

Dhanya Lakshmi Ashtottara Shatanamavali or 108 Names of Dhanya Lakhmi DeviPin

Dhanya Lakshmi Ashtottara shatanamavali is the 108 Names of Dhanya Lakshmi Devi, who is the goddess of food or agricultural wealth. Portrayed in green garments that represent growth, renewal, and agricultural greenery, Dhanya Lakshmi is depicted in green garments, sitting on a pink lotus with eight hands — one in Abhaya mudra, one in Varada mudra, one holding a mace (symbolizing strength), two holding lotuses, and three holding various agricultural products. Green garments symbolizes agricultural greenery and growth. Get Sri Dhanya Lakshmi Ashtottara shatanamavali in Hindi Pdf Lyrics here and chant the 108 Names of Dhanya Lakshmi Devi for her grace.

Dhanya Lakshmi Ashtottara Shatanamavali in Hindi – श्री धान्य लक्ष्मी अष्टोत्तरशतनामावली 

ओं श्रीं क्लीं धान्यलक्ष्म्यै नमः ।
ओं श्रीं क्लीं आनन्दाकृत्यै नमः ।
ओं श्रीं क्लीं अनिन्दितायै नमः ।
ओं श्रीं क्लीं आद्यायै नमः ।
ओं श्रीं क्लीं आचार्यायै नमः ।
ओं श्रीं क्लीं अभयायै नमः ।
ओं श्रीं क्लीं अशक्यायै नमः ।
ओं श्रीं क्लीं अजयायै नमः ।
ओं श्रीं क्लीं अजेयायै नमः । ९

ओं श्रीं क्लीं अमलायै नमः ।
ओं श्रीं क्लीं अमृतायै नमः ।
ओं श्रीं क्लीं अमरायै नमः ।
ओं श्रीं क्लीं इन्द्राणीवरदायै नमः ।
ओं श्रीं क्लीं इन्दीवरेश्वर्यै नमः ।
ओं श्रीं क्लीं उरगेन्द्रशयनायै नमः ।
ओं श्रीं क्लीं उत्केल्यै नमः ।
ओं श्रीं क्लीं काश्मीरवासिन्यै नमः ।
ओं श्रीं क्लीं कादम्बर्यै नमः । १८

ओं श्रीं क्लीं कलरवायै नमः ।
ओं श्रीं क्लीं कुचमण्डलमण्डितायै नमः ।
ओं श्रीं क्लीं कौशिक्यै नमः ।
ओं श्रीं क्लीं कृतमालायै नमः ।
ओं श्रीं क्लीं कौशाम्ब्यै नमः ।
ओं श्रीं क्लीं कोशवर्धिन्यै नमः ।
ओं श्रीं क्लीं खड्गधरायै नमः ।
ओं श्रीं क्लीं खनये नमः ।
ओं श्रीं क्लीं खस्थायै नमः । २७

ओं श्रीं क्लीं गीतायै नमः ।
ओं श्रीं क्लीं गीतप्रियायै नमः ।
ओं श्रीं क्लीं गीत्यै नमः ।
ओं श्रीं क्लीं गायत्र्यै नमः ।
ओं श्रीं क्लीं गौतम्यै नमः ।
ओं श्रीं क्लीं चित्राभरणभूषितायै नमः ।
ओं श्रीं क्लीं चाणूर्मदिन्यै नमः ।
ओं श्रीं क्लीं चण्डायै नमः ।
ओं श्रीं क्लीं चण्डहन्त्र्यै नमः । ३६

ओं श्रीं क्लीं चण्डिकायै नमः ।
ओं श्रीं क्लीं गण्डक्यै नमः ।
ओं श्रीं क्लीं गोमत्यै नमः ।
ओं श्रीं क्लीं गाथायै नमः ।
ओं श्रीं क्लीं तमोहन्त्र्यै नमः ।
ओं श्रीं क्लीं त्रिशक्तिधृते नमः ।
ओं श्रीं क्लीं तपस्विन्यै नमः ।
ओं श्रीं क्लीं जातवत्सलायै नमः ।
ओं श्रीं क्लीं जगत्यै नमः । ४५

ओं श्रीं क्लीं जङ्गमायै नमः ।
ओं श्रीं क्लीं ज्येष्ठायै नमः ।
ओं श्रीं क्लीं जन्मदायै नमः ।
ओं श्रीं क्लीं ज्वलितद्युत्यै नमः ।
ओं श्रीं क्लीं जगज्जीवायै नमः ।
ओं श्रीं क्लीं जगद्वन्द्यायै नमः ।
ओं श्रीं क्लीं धर्मिष्ठायै नमः ।
ओं श्रीं क्लीं धर्मफलदायै नमः ।
ओं श्रीं क्लीं ध्यानगम्यायै नमः । ५४

ओं श्रीं क्लीं धारणायै नमः ।
ओं श्रीं क्लीं धरण्यै नमः ।
ओं श्रीं क्लीं धवलायै नमः ।
ओं श्रीं क्लीं धर्माधारायै नमः ।
ओं श्रीं क्लीं धनायै नमः ।
ओं श्रीं क्लीं धारायै नमः ।
ओं श्रीं क्लीं धनुर्धर्यै नमः ।
ओं श्रीं क्लीं नाभसायै नमः ।
ओं श्रीं क्लीं नासायै नमः । ६३

ओं श्रीं क्लीं नूतनाङ्गायै नमः ।
ओं श्रीं क्लीं नरकघ्न्यै नमः ।
ओं श्रीं क्लीं नुत्यै नमः ।
ओं श्रीं क्लीं नागपाशधरायै नमः ।
ओं श्रीं क्लीं नित्यायै नमः ।
ओं श्रीं क्लीं पर्वतनन्दिन्यै नमः ।
ओं श्रीं क्लीं पतिव्रतायै नमः ।
ओं श्रीं क्लीं पतिमय्यै नमः ।
ओं श्रीं क्लीं प्रियायै नमः । ७२

ओं श्रीं क्लीं प्रीतिमञ्जर्यै नमः ।
ओं श्रीं क्लीं पातालवासिन्यै नमः ।
ओं श्रीं क्लीं पूर्त्यै नमः ।
ओं श्रीं क्लीं पाञ्चाल्यै नमः ।
ओं श्रीं क्लीं प्राणिनां प्रसवे नमः ।
ओं श्रीं क्लीं पराशक्त्यै नमः ।
ओं श्रीं क्लीं बलिमात्रे नमः ।
ओं श्रीं क्लीं बृहद्धाम्न्यै नमः ।
ओं श्रीं क्लीं बादरायणसंस्तुतायै नमः । ८१

ओं श्रीं क्लीं भयघ्न्यै नमः ।
ओं श्रीं क्लीं भीमरूपायै नमः ।
ओं श्रीं क्लीं बिल्वायै नमः ।
ओं श्रीं क्लीं भूतस्थायै नमः ।
ओं श्रीं क्लीं मखायै नमः ।
ओं श्रीं क्लीं मातामह्यै नमः ।
ओं श्रीं क्लीं महामात्रे नमः ।
ओं श्रीं क्लीं मध्यमायै नमः ।
ओं श्रीं क्लीं मानस्यै नमः । ९०

ओं श्रीं क्लीं मनवे नमः ।
ओं श्रीं क्लीं मेनकायै नमः ।
ओं श्रीं क्लीं मुदायै नमः ।
ओं श्रीं क्लीं यत्तत्पदनिबन्धिन्यै नमः ।
ओं श्रीं क्लीं यशोदायै नमः ।
ओं श्रीं क्लीं यादवायै नमः ।
ओं श्रीं क्लीं यूत्यै नमः ।
ओं श्रीं क्लीं रक्तदन्तिकायै नमः ।
ओं श्रीं क्लीं रतिप्रियायै नमः । ९९

ओं श्रीं क्लीं रतिकर्यै नमः ।
ओं श्रीं क्लीं रक्तकेश्यै नमः ।
ओं श्रीं क्लीं रणप्रियायै नमः ।
ओं श्रीं क्लीं लङ्कायै नमः ।
ओं श्रीं क्लीं लवणोदधये नमः ।
ओं श्रीं क्लीं लङ्केशहन्त्र्यै नमः ।
ओं श्रीं क्लीं लेखायै नमः ।
ओं श्रीं क्लीं वरप्रदायै नमः ।
ओं श्रीं क्लीं वामनायै नमः । १०८

इथी श्री धान्य लक्ष्मी अष्टोत्तरशतनामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *