Skip to content

# Choose Language:

Veda Vyasa Stuti in English – Vyasam Vasisthanaptaram

Veda Vyasa StutiPin

Veda Vyasa or Vyasa is a legendary sage in Hindu mythology. The literal meaning of Vyasa is “arranger” or “split” or “division”. Vyasa is believed to have arranged or divided the single eternal Veda into 4 parts – Rigveda, Samaveda, Yajurveda, and Atharvaveda. Hence, he is also called Veda Vyasa. Get Veda Vyasa Stuti in English lyrics here and chant.

Veda Vyasa Stuti in English 

vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 1 ||

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 2 ||

kr̥ṣṇadvaipāyanaṁ vyāsaṁ sarvalōkahitē ratam |
vēdābjabhāskaraṁ vandē śamādinilayaṁ munim || 3 ||

vēdavyāsaṁ svātmarūpaṁ satyasandhaṁ parāyaṇam |
śāntaṁ jitēndriyakrōdhaṁ saśiṣyaṁ praṇamāmyaham || 4 ||

acaturvadanō brahmā dvibāhuraparō hariḥ |
aphālalōcanaḥ śambhuḥ bhagavān bādarāyaṇaḥ || 5 ||

śaṅkaraṁ śaṅkarācāryaṁ kēśavaṁ bādarāyaṇam |
sūtrabhāṣyakr̥tau vandē bhagavantau punaḥ punaḥ || 6 ||

brahmasūtrakr̥tē tasmai vēdavyāsāya vēdhasē |
jñānaśaktyavatārāya namō bhagavatō harēḥ || 7 ||

vyāsaḥ samastadharmāṇāṁ vaktā munivarēḍitaḥ |
cirañjīvī dīrghamāyurdadātu jaṭilō mama || 8 ||

prajñābalēna tapasā caturvēdavibhājakaḥ |
kr̥ṣṇadvaipāyanō yaśca tasmai śrīguravē namaḥ || 9 ||

jaṭādharastapōniṣṭhaḥ śuddhayōgō jitēndriyaḥ |
kr̥ṣṇājinadharaḥ kr̥ṣṇastasmai śrīguravē namaḥ || 10 ||

bhāratasya vidhātā ca dvitīya iva yō hariḥ |
haribhaktiparō yaśca tasmai śrīguravē namaḥ || 11 ||

jayati parāśarasūnuḥ satyavatī hr̥dayanandanō vyāsaḥ |
yasyāsya kamalagalitaṁ bhāratamamr̥taṁ jagatpibati || 12 ||

vēdavibhāgavidhātrē vimalāya brahmaṇē namō viśvadr̥śē |
sakaladhr̥tihētusādhanasūtrasr̥jē satyavatyabhivyakti matē || 13 ||

vēdāntavākyakusumāni samāni cāru
jagrantha sūtranicayēna manōharēṇa |
mōkṣārthilōkahitakāmanayā muniryaḥ
taṁ bādarāyaṇamahaṁ praṇamāmi bhaktyā || 14 ||

iti śrī vēdavyāsa stutiḥ |

1 thought on “Veda Vyasa Stuti in English – Vyasam Vasisthanaptaram”

Leave a Reply

Your email address will not be published. Required fields are marked *