Skip to content

Yajnavalkya Ashtottara Shatanama Stotram in English

Yajnavalkya Ashtottara Shatanama StotramPin

Yajnavalkya Ashtottara Shatanama Stotram is the 108 names of Sage Yajnavalkya composed as a hymn. Yajnavalkya is one of the notable sages or gurus figuring the Brihadranyaka Upanishad. Get Sri Yajnavalkya Ashtottara Shatanama Stotram in English Pdf Lyrics here and chant it for the grace of Yajnavalkya. 

Yajnavalkya Ashtottara Shatanama Stotram in English 

asya śrī yājñavalkyāṣṭōttara śatanāmastōtrasya, kātyāyana r̥ṣiḥ anuṣṭup chandaḥ, śrī yājñavalkyō guruḥ, hrāṁ bījam, hrīṁ śaktiḥ, hrūṁ kīlakam, mama śrī yājñavalkyasya prasāda siddhyarthē japē viniyōgaḥ |

nyāsam |

hrāṁ aṅguṣṭhābhyāṁ namaḥ |
hrīṁ tarjanībhyāṁ namaḥ |
hrūṁ madhyamābhyāṁ namaḥ |
hraiṁ anāmikābhyāṁ namaḥ |
hrauṁ kaniṣṭhikābhyāṁ namaḥ |
hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hrāṁ hr̥dayāya namaḥ |
hrīṁ śirasē svāhā |
hrūṁ śikhāyai vaṣaṭ |
hraiṁ kavacāya hum |
hrauṁ nētratrayāya vauṣaṭ |
hraḥ astrāya phaṭ |
bhūrbhuvassvarōmiti digbandhaḥ ||

dhyānam |

vandē:’haṁ maṅgalātmānaṁ bhāsvantaṁ vēdavigraham |
yājñavalkyaṁ muniśrēṣṭhaṁ jiṣṇuṁ hariharaprabham ||

jitēndriyaṁ jitakrōdhaṁ sadādhyānaparāyaṇam |
ānandanilayaṁ vandē yōgānandaṁ munīśvaram ||

vēdāntavēdyaṁ sakalāgamagnaṁ
dayāsudhāsindhumanantarūpam |
śrī yājñavalkyaṁ paripūrṇacandraṁ
śrīmadguruṁ nityamahaṁ namāmi ||

praṇamādyaṁ dinamaṇiṁ yōgīśvara śirōmaṇim |
sarvajñaṁ yājñavalkyaṁ tacchiṣyaṁ kātyāyanaṁ munim ||

pañcapūjā |

laṁ pr̥thivyātmanē gandhān dhārayāmi |
haṁ ākāśātmanē puṣpāṇi samarpayāmi |
yaṁ vāyvātmanē dhūpamāghrāpayāmi |
raṁ vahnyātmanē dīpaṁ darśayāmi |
vaṁ amr̥tātmanē divyāmr̥taṁ mahānaivēdyaṁ nivēdayāmi |
saṁ sarvātmanē samastarājōpacārān dēvōpacārān samarpayāmi |

munayaḥ ūcuḥ |
bhagavanmuniśārdūla gautama brahmavittamaḥ |
upāyaṁ kr̥payā brūhi tattvajñānasya nō dr̥ḍham ||

kr̥tapraśnēṣu tēṣvēvaṁ kr̥payā munisattamaḥ |
dhyātvāmuhūrtaṁ dharmātmā idaṁ prāha sa gautamaḥ ||

gautama uvāca |

upāyaśśrūyatāṁ samyak tattva jñānasya siddhayē |
yathā mati pravakṣyāmi vicārya manasā muhuḥ ||

śruṇudhvaṁ munayō yūyaṁ tattvajñāna bubhutsavaḥ|
yasya smaraṇamātrēṇa sulabhastatva niścayaḥ ||

brahmiṣṭha pravarasyā:’sya yājñavalkyasya śōbhanam |
nāmnāmaṣṭōttaraśataṁ tattvajñānapradāyakam ||

sarvapāpapraśamanaṁ cā:’yurārōgyavardhanam |
aṣṭōttara śatasyā:’sya r̥ṣiḥ kātyāyanaḥ smr̥taḥ ||

chandō:’nuṣṭup dēvatā ca yājñavalkyō mahāmuniḥ |
idaṁ japanti yē vai tē mukti mē vasamāpnuyuḥ ||

|| stōtram ||

śrīyājñyavalkyō brahmiṣṭhō janakasyagurustathā |
lōkācāryastathā brahmamanōjō yōgināmpatiḥ ||

śākalya prāṇadātā ca maitrēyī jñānadō mahān |
kātyāyanīpriyaḥ śāntaḥ śaraṇatrāṇatatparaḥ ||

dharmaśāstrapraṇētā ca brahmavid brāhmaṇōttamaḥ |
yōgīśvarō yōgamūrtiḥ yōgaśāstrapravartakaḥ ||

gatā:’gatajñōbhūtānāṁ vidyā:’vidyāvibhāgavit |
bhagavān śāstratattvajñaḥ tapasvīśaraṇaṁvibhuḥ ||

tattvajñāna pradātā ca sarvajñaḥ karuṇātmavān |
sanyāsināmādimaśca sūryaśiṣyō jitēndriyaḥ ||

ayātayāma sañjñāyāṁ pravartana parō guruḥ |
vāji viprōttamaḥ satyaḥ satyavādī dr̥ḍhavrataḥ ||

dhātr̥ prasāda saṁlabdha gāyatrī mahimā matiḥ |
gārgistutō dharmaputra yāgādhvaryurvicakṣaṇaḥ ||

duṣṭarājñāṁśāpadātā śiṣṭānugrahakārakaḥ |
anantaguṇaratnāḍhyō bhavasāgaratārakaḥ ||

smr̥timātrātpāpahantā jyōtirjyōtividāṁ varaḥ |
viśvācāryō viṣṇurūpō viśvapriya hitērataḥ ||

śrutiprasiddhaḥ siddhātmā samacittaḥ kalādharaḥ |
ādityarūpa ādityasahiṣṇurmunisattamaḥ ||

sāmaśravādiśiṣyaiśca pūjatāṅghriḥ dayānidhiḥ |
brahmarātasutaḥ śrīmān paṅktipāvana pāvanaḥ ||

saṁśayasyāpisarvasyanivartanapaṭuvrataḥ |
sanakādimahāyōgipūjitaḥ puṇyakr̥ttamaḥ ||

sūryāvatāraḥ śuddhātmā yajñanārāyaṇāṁśabhr̥t |
ādivaidēhaśālāṅka-r̥ṣijētātrayīmayaḥ ||

hōtāśvalamuniprāptaprabhāvaḥ kāryasādhakaḥ |
śaraṇāgatavaidēhaḥ kr̥pāluḥ lōkapāvanaḥ ||

brahmiṣṭhapravarō dāntō vēdavēdyō mahāmuniḥ |
vājīvājasanēyaśca vājiviprakr̥tādhikr̥t ||

kalyāṇadō yajñarāśiryajñātmā yajñavatsalaḥ |
yajñapradhānō yajñēśaprītisañjananō dhr̥vaḥ ||

kr̥ṣṇadvaipāyanācāryō brahmadattaprasādakaḥ |
śāṇḍilyavidyā prabhr̥ti vidyāvādēṣu niṣṭhitaḥ ||

ajñānāndhatamaḥsūryō bhagavaddhyāna pūjitaḥ |
trayīmayō gavāṁnētā jayaśīlaḥ prabhākaraḥ ||

vaiśampāyana śiṣyāṇāṁ taittarīyatvadāyakaḥ |
kaṇvādibhyō yāta yāma śākhādhyā payitr̥ttva bhāk ||

paṅktipāvanaviprēbhyaḥ paramātmaikabuddhimān |
tējōrāśiḥ piśaṅgākṣaḥ parivrājakarāṇmuniḥ ||

nityā:’nityavibhāgajñaḥ satyā:’satyavibhāgavit|

phalaśruti:

ētadaṣṭōttaraśataṁ nāmnāṁ guhyatamaṁ viduḥ |
yājñavalkyaprasādēna jñātvōktaṁ bhavatāṁ mayam ||

japadhvaṁ muni śārdūlāstatvajñānaṁ dr̥ḍhaṁ bhavēt |
prātaḥ kālē samutthāya snātvā niyata mānasaḥ ||

idaṁ japati yōgīśa nāmnāmaṣṭōttaraṁśatam |
sa ēva muniśārdūlō dr̥ḍha tattva dhiyāṁ varaḥ ||

vidyārthī cāpnuyāt vidyāṁ dhanārthī cāpnuyāddhanam |
āyurarthī ca dīrghāyuḥ nā:’pamr̥tyuravāpnuyāt ||

rājyārthī rājyabhāgbhūyāt kanyārthī kanyakāṁ labhēt |
rōgartō mucyatē rōgāt triṁśadvārañjapēnnaraḥ ||

śatavāraṁ bhānuvārē japtvā:’bhīṣṭa mavāpnuyāt |
ityuktaṁ samupāśritya gautamēna mahātmanā ||

tathaiva jajapustatra tē sarvē:’pi yathākramam |
brāhmaṇānbhōjayāmāsuḥ punaścaraṇakarmaṇi ||

aṣṭōttaraśatasyāsya yajñavalkyasya dhīmataḥ |
atyantagūḍha māhātmyaṁ bhasmacchanmānalōpamam ||

tatastu brahmavicchēṣṭō gautamō munisattamaḥ |
prāṇāyāmaparō bhūtvā snātvā taddhyānamāsthitaḥ ||

hrāṁ aṅguṣṭhābhyāṁ namaḥ |
hrīṁ tarjanībhyāṁ namaḥ |
hrūṁ madhyamābhyāṁ namaḥ |
hraiṁ anāmikābhyāṁ namaḥ |
hrauṁ kaniṣṭhikābhyāṁ namaḥ |
hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hrāṁ hr̥dayāya namaḥ |
hrīṁ śirasē svāhā |
hrūṁ śikhāyai vaṣaṭ |
hraiṁ kavacāya hum |
hrauṁ nētratrayāya vauṣaṭ |
hraḥ astrāya phaṭ |
bhūrbhuvassvarōmiti digvimōkaḥ ||

iti śrīmadādityapurāṇē sanatkumārasaṁhitāyāṁ gautamamunivr̥nda saṁvādē śrī yājñavalkyasyā:’ṣṭōttara śatanāma stōtram sampūrṇam |

ōṁ yōgīśvarāya vidmahē yājñavalkyaya dhīmahi| tanna śśuklaḥ pracōdayāt ||

Leave a Reply

Your email address will not be published. Required fields are marked *