Veda Vyasa Stuti is a hymn praising sage Veda Vyāsa – compiler of the Vedas, author of the Mahabharata, Puranas, and expounder of the Brahmaputra’s. The literal meaning of Vyasa is “arranger” or “split” or “division”. Vyasa is believed to have arranged or divided the single eternal Veda into 4 parts – Rigveda, Samaveda, Yajurveda, and Atharvaveda. Hence, he is also called Veda Vyasa. Get Veda Vyasa Stuti in English Lyrics Pdf here and recite it to honor Rishi Veda Vyasa – the guru who brought divine knowledge to humanity.
Veda Vyasa Stuti in English – Vyasam Vasistha Naptaram
vyāsaṁ vasiṣṭha naptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 1 ||
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 2 ||
kr̥ṣṇadvaipāyanaṁ vyāsaṁ sarvalōkahitē ratam |
vēdābjabhāskaraṁ vandē śamādinilayaṁ munim || 3 ||
vēdavyāsaṁ svātmarūpaṁ satyasandhaṁ parāyaṇam |
śāntaṁ jitēndriyakrōdhaṁ saśiṣyaṁ praṇamāmyaham || 4 ||
acaturvadanō brahmā dvibāhuraparō hariḥ |
aphālalōcanaḥ śambhuḥ bhagavān bādarāyaṇaḥ || 5 ||
śaṅkaraṁ śaṅkarācāryaṁ kēśavaṁ bādarāyaṇam |
sūtrabhāṣyakr̥tau vandē bhagavantau punaḥ punaḥ || 6 ||
brahmasūtrakr̥tē tasmai vēdavyāsāya vēdhasē |
jñānaśaktyavatārāya namō bhagavatō harēḥ || 7 ||
vyāsaḥ samastadharmāṇāṁ vaktā munivarēḍitaḥ |
cirañjīvī dīrghamāyurdadātu jaṭilō mama || 8 ||
prajñābalēna tapasā caturvēdavibhājakaḥ |
kr̥ṣṇadvaipāyanō yaśca tasmai śrīguravē namaḥ || 9 ||
jaṭādharastapōniṣṭhaḥ śuddhayōgō jitēndriyaḥ |
kr̥ṣṇājinadharaḥ kr̥ṣṇastasmai śrīguravē namaḥ || 10 ||
bhāratasya vidhātā ca dvitīya iva yō hariḥ |
haribhaktiparō yaśca tasmai śrīguravē namaḥ || 11 ||
jayati parāśarasūnuḥ satyavatī hr̥dayanandanō vyāsaḥ |
yasyāsya kamalagalitaṁ bhāratamamr̥taṁ jagatpibati || 12 ||
vēdavibhāgavidhātrē vimalāya brahmaṇē namō viśvadr̥śē |
sakaladhr̥tihētusādhanasūtrasr̥jē satyavatyabhivyakti matē || 13 ||
vēdāntavākyakusumāni samāni cāru
jagrantha sūtranicayēna manōharēṇa |
mōkṣārthilōkahitakāmanayā muniryaḥ
taṁ bādarāyaṇamahaṁ praṇamāmi bhaktyā || 14 ||
iti śrī vēdavyāsa stutiḥ |
PLEASE STOP CALLING HISTORY – MYTHOLOGY!!