Skip to content

Tulasi Ashtottara Shatanamavali in English – 108 Names of Tulasi

Tulasi Ashtothram or Tulasi Ashtottara Shatanamavali or 108 names of tulasiPin

Tulasi Asthothram or Tulasi Ashtottara Shatanamavali is the 108 names of Tulasi. Get Sri Tulasi Ashtothram in Telugu Lyrics pdf here and chant the 108 names of Tulasi maa or Tulasi Tree.

Tulasi Ashtottara Shatanamavali in English – 108 names of Tulasi 

ōṁ śrī tulasīdēvyai namaḥ |
ōṁ śrī sakhyai namaḥ |
ōṁ śrībhadrāyai namaḥ |
ōṁ śrīmanōjñānapallavāyai namaḥ |
ōṁ purandarasatīpūjyāyai namaḥ |
ōṁ puṇyadāyai namaḥ |
ōṁ puṇyarūpiṇyai namaḥ |
ōṁ jñānavijñānajananyai namaḥ |
ōṁ tattvajñāna svarūpiṇyai namaḥ |
ōṁ jānakīduḥkhaśamanyai namaḥ || 10 ||

ōṁ janārdana priyāyai namaḥ |
ōṁ sarvakalmaṣa saṁhāryai namaḥ |
ōṁ smarakōṭi samaprabhāyai namaḥ |
ōṁ pāñcālī pūjyacaraṇāyai namaḥ |
ōṁ pāpāraṇyadavānalāyai namaḥ |
ōṁ kāmitārtha pradāyai namaḥ |
ōṁ gaurīśāradāsaṁsēvitāyai namaḥ |
ōṁ vandārujana mandārāyai namaḥ |
ōṁ nilimpābharaṇāsaktāyai namaḥ |
ōṁ lakṣmīcandrasahōdaryai namaḥ |
ōṁ sanakādi munidhyēyāyai namaḥ || 20 ||

ōṁ kr̥ṣṇānandajanitryai namaḥ |
ōṁ cidānandasvarūpiṇyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ satyarūpāyai namaḥ |
ōṁ māyātītāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ vadanacchavinirdhūtarākāpūrṇaniśākarāyai namaḥ |
ōṁ rōcanāpaṅkatilakalasanniṭalabhāsurāyai namaḥ |
ōṁ śubhapradāyai namaḥ |
ōṁ śuddhāyai namaḥ || 30 ||

ōṁ pallavōṣṭhyai namaḥ |
ōṁ padmamukhyai namaḥ |
ōṁ phullapadmadalēkṣaṇāyai namaḥ |
ōṁ cāmpēyakalikākāranāsādaṇḍavirājitāyai namaḥ |
ōṁ mandasmitāyai namaḥ |
ōṁ mañjulāṅgyai namaḥ |
ōṁ mādhavapriyabhāminyai namaḥ |
ōṁ māṇikyakaṅkaṇāḍhyāyai namaḥ |
ōṁ maṇikuṇḍalamaṇḍitāyai namaḥ |
ōṁ indrasampatkaryai namaḥ |
ōṁ śaktyai namaḥ || 40 ||

ōṁ indragōpanibhāmśukāyai namaḥ |
ōṁ kṣīrābdhitanayāyai namaḥ |
ōṁ kṣīrasāgarasaṁbhavāyai namaḥ |
ōṁ śāntikāntiguṇōpētāyai namaḥ |
ōṁ br̥ndānuguṇasampatyai namaḥ |
ōṁ pūtātmikāyai namaḥ |
ōṁ pūtanādisvarūpiṇyai namaḥ |
ōṁ yōgadhyēyāyai namaḥ |
ōṁ yōgānandakarāyai namaḥ |
ōṁ caturvargapradāyai namaḥ || 50 ||

ōṁ cāturvarṇaikapāvanāyai namaḥ |
ōṁ trilōkajananyai namaḥ |
ōṁ gr̥hamēdhisamārādhyāyai namaḥ |
ōṁ sadānāṅgaṇapāvanāyai namaḥ |
ōṁ munīndrahr̥dayāvāsāyai namaḥ |
ōṁ mūlaprakr̥tisañjñikāyai namaḥ |
ōṁ brahmarūpiṇyai namaḥ |
ōṁ parañjyōtiṣē namaḥ |
ōṁ avāṁṅmānasagōcarāyai namaḥ |
ōṁ pañcabhūtātmikāyai namaḥ || 60 ||

ōṁ pañcakalātmikāyai namaḥ |
ōṁ yōgācyutāyai namaḥ |
ōṁ yajñarūpiṇyai namaḥ |
ōṁ saṁsāraduḥkhaśamanyai namaḥ |
ōṁ sr̥ṣṭisthityantakāriṇyai namaḥ |
ōṁ sarvaprapañca nirmātryai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ madhurasvarāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ nityāyai namaḥ || 70 ||

ōṁ nirāṭaṅkāyai namaḥ |
ōṁ dīnajanapālanatatparāyai namaḥ |
ōṁ kvaṇatkiṅkiṇikājālaratna kāñcīlasatkaṭyai namaḥ |
ōṁ calanmañjīra caraṇāyai namaḥ |
ōṁ caturānanasēvitāyai namaḥ |
ōṁ ahōrātrakāriṇyai namaḥ |
ōṁ muktāhārabharākrāntāyai namaḥ |
ōṁ mudrikāratnabhāsurāyai namaḥ |
ōṁ siddhapradāyai namaḥ |
ōṁ amalāyai namaḥ || 80 ||

ōṁ kamalāyai namaḥ |
ōṁ lōkasundaryai namaḥ |
ōṁ hēmakuṁbhakucadvayāyai namaḥ |
ōṁ lasitakuṁbhakucadvayai namaḥ |
ōṁ cañcalāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ śrīkr̥ṣṇapriyāyai namaḥ |
ōṁ śrīrāmapriyāyai namaḥ |
ōṁ śrīviṣṇupriyāyai namaḥ |
ōṁ śaṅkaryai namaḥ || 90 ||

ōṁ śivaśaṅkaryai namaḥ |
ōṁ tulasyai namaḥ |
ōṁ kundakuṭmalaradanāyai namaḥ |
ōṁ pakvabimbōṣṭhyai namaḥ |
ōṁ śaraccandrikāyai namaḥ |
ōṁ cāmpēyanāsikāyai namaḥ |
ōṁ kambusundara galāyai namaḥ |
ōṁ taṭilla tāṅgyai namaḥ |
ōṁ matta baṁbharakuntāyai namaḥ |
ōṁ nakṣatranibhanakhāyai namaḥ || 100 ||

ōṁ raṁbhānibhōruyugmāyai namaḥ |
ōṁ sai kataśrōṇyai namaḥ |
ōṁ mandakaṇṭhīravamadhyāyai namaḥ |
ōṁ kīravāṇyai namaḥ |
ōṁ śrībhadrāyai namaḥ |
ōṁ śrī sakhyai namaḥ |
ōṁ śrī tulasīdēvyai namaḥ |
ōṁ śrīmahātulasyai namaḥ | 108 |

Leave a Reply

Your email address will not be published. Required fields are marked *