Skip to content

Sri Rama Ashtottara Shatanama Stotram in English

Sri Rama Ashtottara Shatanama Stotram is the 108 names of Rama composed as a hymn. Get Sri Rama Ashtottara Shatanama Stotram in English Pdf Lyrics here and chant it for the grace of Lord Rama.

Sri Rama Ashtottara Shatanama Stotram in English 

śrīrāmō rāmabhadraśca rāmacandraśca śāśvataḥ |
rājīvalōcanaḥ śrīmān rājēndrō raghupuṅgavaḥ || 1 ||

jānakīvallabhō jaitrō jitāmitrō janārdanaḥ |
viśvāmitrapriyō dāntaḥ śaraṇatrāṇatatparaḥ || 2 ||

vālipramathanō vāgmī satyavāksatyavikramaḥ |
satyavratō vratadharaḥ sadāhanumadāśritaḥ || 3 ||

kausalēyaḥ kharadhvaṁsī virādhavadhapaṇḍitaḥ |
vibhīṣaṇaparitrātā harakōdaṇḍakhaṇḍanaḥ || 4 ||

saptatālaprabhēttā ca daśagrīvaśirōharaḥ |
jāmadagnyamahādarpadalanastāṭakāntakaḥ || 5 ||

vēdāntasārō vēdātmā bhavarōgasyabhēṣajam |
dūṣaṇatriśirōhantā trimūrtistriguṇātmakaḥ || 6 ||

trivikramastrilōkātmā puṇyacāritrakīrtanaḥ |
trilōkarakṣakō dhanvī daṇḍakāraṇyakartanaḥ || 7 ||

ahalyāśāpaśamanaḥ pitr̥bhaktō varapradaḥ |
jitēndriyō jitakrōdhō jitāmitrō jagadguruḥ || 8 ||

r̥kṣavānarasaṅghātī citrakūṭasamāśrayaḥ |
jayantatrāṇavaradaḥ sumitrāputrasēvitaḥ || 9 ||

sarvadēvādhidēvaśca mr̥tavānarajīvanaḥ |
māyāmārīcahantā ca mahādēvō mahābhujaḥ || 10 ||

sarvadēvastutaḥ saumyō brahmaṇyō munisaṁstutaḥ |
mahāyōgī mahōdāraḥ sugrīvēpsitarājyadaḥ || 11 ||

sarvapuṇyādhikaphalaḥ smr̥tasarvāghanāśanaḥ |
ādipuruṣaḥ paramapuruṣō mahāpuruṣa ēva ca || 12 ||

puṇyōdayō dayāsāraḥ purāṇapuruṣōttamaḥ |
smitavaktrō mitabhāṣī pūrvabhāṣī ca rāghavaḥ || 13 ||

anantaguṇagambhīrō dhīrōdāttaguṇōttamaḥ |
māyāmānuṣacāritrō mahādēvādipūjitaḥ || 14 ||

sētukr̥jjitavārāśiḥ sarvatīrthamayō hariḥ |
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ || 15 ||

sarvayajñādhipō yajvā jarāmaraṇavarjitaḥ |
vibhīṣaṇapratiṣṭhātā sarvāvaguṇavarjitaḥ || 16 ||

paramātmā parambrahma saccidānandavigrahaḥ |
parañjyōtiḥ parandhāma parākāśaḥ parātparaḥ |
parēśaḥ pāragaḥ pāraḥ sarvadēvātmakaḥ paraḥ || 17 ||

[* adhikaślōkāḥ –
śrīrāmāṣṭōttaraśataṁ bhavatāpanivārakam |
sampatkaraṁ trisandhyāsu paṭhatāṁ bhaktipūrvakam ||

rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ||

*]

iti śrī rāmā aṣṭōttaranāma stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *