Skip to content

Goda Ashtottara Shatanamavali in English – 108 Names

Goda Ashtottara Shatanamavali or 108 names of Goda DeviPin

Goda Astottara Shatanamavali is the 108 names of Goda Devi, consort of Lord Venkateswara of Tirumala. Get Sri Goda Ashtottara Shatanamavali in English Pdf Lyrics here and chant the 108 names of Goda Devi.

Goda Ashtottara Shatanamavali in English – 108 Names 

ōṁ śrīraṅganāyakyai namaḥ |
ōṁ gōdāyai namaḥ |
ōṁ viṣṇucittātmajāyai namaḥ |
ōṁ satyai namaḥ |
ōṁ gōpīvēṣadharāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ bhūsutāyai namaḥ |
ōṁ bhōgaśālinyai namaḥ |
ōṁ tulasīkānanōdbhūtāyai namaḥ | 9

ōṁ śrīdhanvipuravāsinyai namaḥ |
ōṁ bhaṭ-ṭanāthapriyakaryai namaḥ |
ōṁ śrīkr̥ṣṇahitabhōginyai namaḥ |
ōṁ āmuktamālyadāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ raṅganāthapriyāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ kalālāpāyai namaḥ | 18

ōṁ yatirājasahōdaryai namaḥ |
ōṁ kr̥ṣṇānuraktāyai namaḥ |
ōṁ subhagāyai namaḥ |
ōṁ sulabhaśriyai namaḥ |
ōṁ sulakṣaṇāyai namaḥ |
ōṁ lakṣmīpriyasakhyai namaḥ |
ōṁ śyāmāyai namaḥ |
ōṁ dayāñcitadr̥gañcalāyai namaḥ |
ōṁ phalgunyāvirbhavāyai namaḥ | 27

ōṁ ramyāyai namaḥ |
ōṁ dhanurmāsakr̥tavratāyai namaḥ |
ōṁ campakāśōkapunnāga mālatī vilasatkacāyai namaḥ |
ōṁ ākāratrayasampannāyai namaḥ |
ōṁ nārāyaṇapadāśritāyai namaḥ |
ōṁ śrīmadaṣṭākṣarī mantrarājasthita manōrathāyai namaḥ |
ōṁ mōkṣapradānanipuṇāyai namaḥ |
ōṁ manuratnādhidēvatāyai namaḥ |
ōṁ brahmaṇyāyai namaḥ | 36

ōṁ lōkajananyai namaḥ |
ōṁ līlāmānuṣarūpiṇyai namaḥ |
ōṁ brahmajñānapradāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ saccidānandavigrahāyai namaḥ |
ōṁ mahāpativratāyai namaḥ |
ōṁ viṣṇuguṇakīrtanalōlupāyai namaḥ |
ōṁ prapannārtiharāyai namaḥ |
ōṁ nityāyai namaḥ | 45

ōṁ vēdasaudhavihāriṇyai namaḥ |
ōṁ śrīraṅganātha māṇikyamañjaryai namaḥ |
ōṁ mañjubhāṣiṇyai namaḥ |
ōṁ padmapriyāyai namaḥ |
ōṁ padmahastāyai namaḥ |
ōṁ vēdāntadvayabōdhinyai namaḥ |
ōṁ suprasannāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ śrījanārdanadīpikāyai namaḥ | 54

ōṁ sugandhāvayavāyai namaḥ |
ōṁ cāruraṅgamaṅgaladīpikāyai namaḥ |
ōṁ dhvajavajrāṅkuśābjāṅka mr̥dupāda talāñcitāyai namaḥ |
ōṁ tārakākāranakharāyai namaḥ |
ōṁ pravālamr̥dulāṅgulyai namaḥ |
ōṁ kūrmōpamēya pādōrdhvabhāgāyai namaḥ |
ōṁ śōbhanapārṣṇikāyai namaḥ |
ōṁ vēdārthabhāvatattvajñāyai namaḥ |
ōṁ lōkārādhyāṅghripaṅkajāyai namaḥ | 63

ōṁ ānandabudbudākārasugulphāyai namaḥ |
ōṁ paramāṇukāyai namaḥ |
ōṁ tējaḥśriyōjjvaladhr̥tapādāṅguli subhūṣitāyai namaḥ |
ōṁ mīnakētanatūṇīra cārujaṅghā virājitāyai namaḥ |
ōṁ kakudvajjānuyugmāḍhyāyai namaḥ |
ōṁ svarṇarambhābhasakthikāyai namaḥ |
ōṁ viśālajaghanāyai namaḥ |
ōṁ pīnasuśrōṇyai namaḥ |
ōṁ maṇimēkhalāyai namaḥ | 72

ōṁ ānandasāgarāvarta gambhīrāmbhōja nābhikāyai namaḥ |
ōṁ bhāsvadvalitrikāyai namaḥ |
ōṁ cārujagatpūrṇamahōdaryai namaḥ |
ōṁ navavallīrōmarājyai namaḥ |
ōṁ sudhākumbhāyitastanyai namaḥ |
ōṁ kalpamālānibhabhujāyai namaḥ |
ōṁ candrakhaṇḍanakhāñcitāyai namaḥ |
ōṁ supravāśāṅgulīnyasta mahāratnāṅgulīyakāyai namaḥ |
ōṁ navāruṇapravālābha pāṇidēśasamañcitāyai namaḥ | 81

ōṁ kambukaṇṭhyai namaḥ |
ōṁ sucubukāyai namaḥ |
ōṁ bimbōṣṭhyai namaḥ |
ōṁ kundadantayujē namaḥ |
ōṁ kāruṇyarasaniṣyanda nētradvayasuśōbhitāyai namaḥ |
ōṁ muktāśucismitāyai namaḥ |
ōṁ cārucāmpēyanibhanāsikāyai namaḥ |
ōṁ darpaṇākāravipulakapōla dvitayāñcitāyai namaḥ |
ōṁ anantārkaprakāśōdyanmaṇi tāṭaṅkaśōbhitāyai namaḥ | 90

ōṁ kōṭisūryāgnisaṅkāśa nānābhūṣaṇabhūṣitāyai namaḥ |
ōṁ sugandhavadanāyai namaḥ |
ōṁ subhruvē namaḥ |
ōṁ ardhacandralalāṭikāyai namaḥ |
ōṁ pūrṇacandrānanāyai namaḥ |
ōṁ nīlakuṭilālakaśōbhitāyai namaḥ |
ōṁ saundaryasīmāyai namaḥ |
ōṁ vilasatkastūrītilakōjjvalāyai namaḥ |
ōṁ dhagaddhagāyamānōdyanmaṇi sīmantabhūṣaṇāyai namaḥ | 99

ōṁ jājvalyamānasadratna divyacūḍāvataṁsakāyai namaḥ |
ōṁ sūryārdhacandravilasat bhūṣaṇañcita vēṇikāyai namaḥ |
ōṁ atyarkānala tējōdhimaṇi kañcukadhāriṇyai namaḥ |
ōṁ sadratnāñcitavidyōta vidyutkuñjābha śāṭikāyai namaḥ |
ōṁ nānāmaṇigaṇākīrṇa hēmāṅgadasubhūṣitāyai namaḥ |
ōṁ kuṅkumāgaru kastūrī divyacandanacarcitāyai namaḥ |
ōṁ svōcitaujjvalya vividhavicitramaṇihāriṇyai namaḥ |
ōṁ asaṅkhyēya sukhasparśa sarvātiśaya bhūṣaṇāyai namaḥ |
ōṁ mallikāpārijātādi divyapuṣpasragañcitāyai namaḥ | 108
ōṁ śrīraṅganilayāyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ divyadēśasuśōbhitāyai namaḥ | 111

iti śrī gōdāṣṭōttaraśatanāmāvalī |

Leave a Reply

Your email address will not be published. Required fields are marked *