छोड़कर सामग्री पर जाएँ

Tulasi Ashtottara Shatanamavali in Hindi – श्री तुलसी अष्टोत्तरशतनामावलिः

Tulasi Ashtothram or Tulasi Ashtottara Shatanamavali or 108 names of tulasiPin

Tulasi Asthothram or Tulasi Ashtottara Shatanamavali is the 108 names of Tulsi. Get Sri Tulasi Ashtottara Shatanamavali in Hindi Lyrics pdf here and chant the 108 names of Tulasi maa or Tulasi Tree.

Tulasi Ashtottara Shatanamavali in Hindi – श्री तुलसी अष्टोत्तरशतनामावलिः 

ओं श्री तुलसीदेव्यै नमः ।
ओं श्री सख्यै नमः ।
ओं श्रीभद्रायै नमः ।
ओं श्रीमनोज्ञानपल्लवायै नमः ।
ओं पुरन्दरसतीपूज्यायै नमः ।
ओं पुण्यदायै नमः ।
ओं पुण्यरूपिण्यै नमः ।
ओं ज्ञानविज्ञानजनन्यै नमः ।
ओं तत्त्वज्ञान स्वरूपिण्यै नमः ।
ओं जानकीदुःखशमन्यै नमः ॥ १० ॥

ओं जनार्दन प्रियायै नमः ।
ओं सर्वकल्मष संहार्यै नमः ।
ओं स्मरकोटि समप्रभायै नमः ।
ओं पाञ्चाली पूज्यचरणायै नमः ।
ओं पापारण्यदवानलायै नमः ।
ओं कामितार्थ प्रदायै नमः ।
ओं गौरीशारदासंसेवितायै नमः ।
ओं वन्दारुजन मन्दारायै नमः ।
ओं निलिम्पाभरणासक्तायै नमः ।
ओं लक्ष्मीचन्द्रसहोदर्यै नमः ।
ओं सनकादि मुनिध्येयायै नमः ॥ २० ॥

ओं कृष्णानन्दजनित्र्यै नमः ।
ओं चिदानन्दस्वरूपिण्यै नमः ।
ओं नारायण्यै नमः ।
ओं सत्यरूपायै नमः ।
ओं मायातीतायै नमः ।
ओं महेश्वर्यै नमः ।
ओं वदनच्छविनिर्धूतराकापूर्णनिशाकरायै नमः ।
ओं रोचनापङ्कतिलकलसन्निटलभासुरायै नमः ।
ओं शुभप्रदायै नमः ।
ओं शुद्धायै नमः ॥ ३० ॥

ओं पल्लवोष्ठ्यै नमः ।
ओं पद्ममुख्यै नमः ।
ओं फुल्लपद्मदलेक्षणायै नमः ।
ओं चाम्पेयकलिकाकारनासादण्डविराजितायै नमः ।
ओं मन्दस्मितायै नमः ।
ओं मञ्जुलाङ्ग्यै नमः ।
ओं माधवप्रियभामिन्यै नमः ।
ओं माणिक्यकङ्कणाढ्यायै नमः ।
ओं मणिकुण्डलमण्डितायै नमः ।
ओं इन्द्रसम्पत्कर्यै नमः ।
ओं शक्त्यै नमः ॥ ४० ॥

ओं इन्द्रगोपनिभाम्शुकायै नमः ।
ओं क्षीराब्धितनयायै नमः ।
ओं क्षीरसागरसंभवायै नमः ।
ओं शान्तिकान्तिगुणोपेतायै नमः ।
ओं बृन्दानुगुणसम्पत्यै नमः ।
ओं पूतात्मिकायै नमः ।
ओं पूतनादिस्वरूपिण्यै नमः ।
ओं योगध्येयायै नमः ।
ओं योगानन्दकरायै नमः ।
ओं चतुर्वर्गप्रदायै नमः ॥ ५० ॥

ओं चातुर्वर्णैकपावनायै नमः ।
ओं त्रिलोकजनन्यै नमः ।
ओं गृहमेधिसमाराध्यायै नमः ।
ओं सदानाङ्गणपावनायै नमः ।
ओं मुनीन्द्रहृदयावासायै नमः ।
ओं मूलप्रकृतिसञ्ज्ञिकायै नमः ।
ओं ब्रह्मरूपिण्यै नमः ।
ओं परञ्ज्योतिषे नमः ।
ओं अवांङ्मानसगोचरायै नमः ।
ओं पञ्चभूतात्मिकायै नमः ॥ ६० ॥

ओं पञ्चकलात्मिकायै नमः ।
ओं योगाच्युतायै नमः ।
ओं यज्ञरूपिण्यै नमः ।
ओं संसारदुःखशमन्यै नमः ।
ओं सृष्टिस्थित्यन्तकारिण्यै नमः ।
ओं सर्वप्रपञ्च निर्मात्र्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं मधुरस्वरायै नमः ।
ओं निर्गुणायै नमः ।
ओं नित्यायै नमः ॥ ७० ॥

ओं निराटङ्कायै नमः ।
ओं दीनजनपालनतत्परायै नमः ।
ओं क्वणत्किङ्किणिकाजालरत्न काञ्चीलसत्कट्यै नमः ।
ओं चलन्मञ्जीर चरणायै नमः ।
ओं चतुराननसेवितायै नमः ।
ओं अहोरात्रकारिण्यै नमः ।
ओं मुक्ताहारभराक्रान्तायै नमः ।
ओं मुद्रिकारत्नभासुरायै नमः ।
ओं सिद्धप्रदायै नमः ।
ओं अमलायै नमः ॥ ८० ॥

ओं कमलायै नमः ।
ओं लोकसुन्दर्यै नमः ।
ओं हेमकुंभकुचद्वयायै नमः ।
ओं लसितकुंभकुचद्वयै नमः ।
ओं चञ्चलायै नमः ।
ओं लक्ष्म्यै नमः ।
ओं श्रीकृष्णप्रियायै नमः ।
ओं श्रीरामप्रियायै नमः ।
ओं श्रीविष्णुप्रियायै नमः ।
ओं शङ्कर्यै नमः ॥ ९० ॥

ओं शिवशङ्कर्यै नमः ।
ओं तुलस्यै नमः ।
ओं कुन्दकुट्मलरदनायै नमः ।
ओं पक्वबिम्बोष्ठ्यै नमः ।
ओं शरच्चन्द्रिकायै नमः ।
ओं चाम्पेयनासिकायै नमः ।
ओं कम्बुसुन्दर गलायै नमः ।
ओं तटिल्ल ताङ्ग्यै नमः ।
ओं मत्त बंभरकुन्तायै नमः ।
ओं नक्षत्रनिभनखायै नमः ॥ १०० ॥

ओं रंभानिभोरुयुग्मायै नमः ।
ओं सै कतश्रोण्यै नमः ।
ओं मन्दकण्ठीरवमध्यायै नमः ।
ओं कीरवाण्यै नमः ।
ओं श्रीभद्रायै नमः ।
ओं श्री सख्यै नमः ।
ओं श्री तुलसीदेव्यै नमः ।
ओं श्रीमहातुलस्यै नमः । १०८ |

इति श्री तुलसी अष्टोत्तरशतनामावलिः पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *