Skip to content

Achyutashtakam in English

Achyutashtakam or Achyuta AshtakamPin

Achyutashtakam or Achyuta Ashtakam is an 8 stanza stotram composed by Sri Adi Shankaracharya praising Lord Sri Krishna (Vishnu). According to Adi Shankara the name “Achyuta” means “one who will never lose his inherent nature and powers”. Get Sri Achyutashtakam in English pdf lyrics here and chant it with devotion for the grace of Lord Sri Krishna.

Achyutashtakam in English 

acyutaṁ kēśavaṁ rāma nārāyaṇaṁ
kr̥ṣṇa dāmōdaraṁ vāsudēvaṁ harim |
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacandraṁ bhajē || 1 ||

acyutaṁ kēśavaṁ satyabhāmādhavaṁ
mādhavaṁ śrīdharaṁ rādhikā:’rādhitam |
indirāmandiraṁ cētasā sundaraṁ
dēvakīnandanaṁ nandajaṁ sandadhē || 2 ||

viṣṇavē jiṣṇavē śaṅkhinē cakriṇē
rukmiṇīrāgiṇē jānakījānayē |
vallavīvallabhāyā:’rcitāyātmanē
kaṁsavidhvaṁsinē vaṁśinē tē namaḥ || 3 ||

kr̥ṣṇa gōvinda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē |
acyutānanta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka || 4 ||

rākṣasakṣōbhitaḥ sītayā śōbhitō
daṇḍakāraṇyabhūpuṇyatākāraṇam |
lakṣmaṇēnānvitō vānaraissēvitō-
:’gastyasampūjitō rāghavaḥ pātu mām || 5 ||

dhēnukāriṣṭakō:’niṣṭakr̥ddvēṣiṇāṁ
kēśihā kaṁsahr̥dvaṁśikāvādakaḥ |
pūtanākōpakaḥ sūrajākhēlanō
bālagōpālakaḥ pātu māṁ sarvadā || 6 ||

vidyududyōtavatprasphuradvāsasaṁ
prāvr̥ḍambhōdavatprōllasadvigraham |
vanyayā mālayā śōbhitōrassthalaṁ
lōhitāṅghridvayaṁ vārijākṣaṁ bhajē || 7 ||

kuñcitaiḥ kuntalairbhrājamānānanaṁ
ratnamauliṁ lasatkuṇḍalaṁ gaṇḍayōḥ |
hārakēyūrakaṁ kaṅkaṇaprōjjvalaṁ
kiṅkiṇīmañjulaṁ śyāmalaṁ taṁ bhajē || 8 ||

acyutasyāṣṭakaṁ yaḥ paṭhēdiṣṭadaṁ
prēmataḥ pratyahaṁ pūruṣaḥ saspr̥ham |
vr̥ttatassundaraṁ vēdya viśvambharaṁ
tasya vaśyō harirjāyatē satvaram || 9 ||

iti śrīmadacyutāṣṭakam |

Leave a Reply

Your email address will not be published. Required fields are marked *