Skip to content

Govindashtakam Lyrics in English

Govindashtakam lyrics or Govinda Ashtakam - Govindam ParamanandamPin

Govindashtakam or Govinda Ashtakam is an eight-verse stotram composed by Sri Adi Shankaracharya. It describes the life and activities of Lord Sri Krishna as a toddler, mischievous boy, Cow herder, etc. Each verse of Govindastakam ends with the “Govindam Paramanandam”. Get Sri Govindashtakam Lyrics in English Pdf here and chant it with devotion for the grace of Lord Sri Krishna.

Govindashtakam Lyrics in English 

satyaṁ jñānamanantaṁ nityamanākāśaṁ paramākāśam |
gōṣṭhaprāṅgaṇariṅkhaṇalōlamanāyāsaṁ paramāyāsam |
māyākalpitanānākāramanākāraṁ bhuvanākāram |
kṣmāmānāthamanāthaṁ praṇamata gōvindaṁ paramānandam || 1 ||

mr̥tsnāmatsīhēti yaśōdātāḍanaśaiśava santrāsam |
vyāditavaktrālōkitalōkālōkacaturdaśalōkālim |
lōkatrayapuramūlastambhaṁ lōkālōkamanālōkam |
lōkēśaṁ paramēśaṁ praṇamata gōvindaṁ paramānandam || 2 ||

traiviṣṭaparipuvīraghnaṁ kṣitibhāraghnaṁ bhavarōgaghnam |
kaivalyaṁ navanītāhāramanāhāraṁ bhuvanāhāram |
vaimalyasphuṭacētōvr̥ttiviśēṣābhāsamanābhāsam |
śaivaṁ kēvalaśāntaṁ praṇamata gōvindaṁ paramānandam || 3 ||

gōpālaṁ prabhulīlāvigrahagōpālaṁ kulagōpālam |
gōpīkhēlanagōvardhanadhr̥tilīlālālitagōpālam |
gōbhirnigadita gōvindasphuṭanāmānaṁ bahunāmānam |
gōpīgōcaradūraṁ praṇamata gōvindaṁ paramānandam || 4 ||

gōpīmaṇḍalagōṣṭhībhēdaṁ bhēdāvasthamabhēdābham |
śaśvadgōkhuranirdhūtōdgata dhūlīdhūsarasaubhāgyam |
śraddhābhaktigr̥hītānandamacintyaṁ cintitasadbhāvam |
cintāmaṇimahimānaṁ praṇamata gōvindaṁ paramānandam || 5 ||

snānavyākulayōṣidvastramupādāyāgamupārūḍham |
vyāditsantīratha digvastrā dātumupākarṣantaṁ tāḥ
nirdhūtadvayaśōkavimōhaṁ buddhaṁ buddhērantastham |
sattāmātraśarīraṁ praṇamata gōvindaṁ paramānandam || 6 ||

kāntaṁ kāraṇakāraṇamādimanādiṁ kāladhanābhāsam |
kālindīgatakāliyaśirasi sunr̥tyantam muhuratyantaṁ |
kālaṁ kālakalātītaṁ kalitāśēṣaṁ kalidōṣaghnam |
kālatrayagatihētuṁ praṇamata gōvindaṁ paramānandam || 7 ||

br̥ndāvanabhuvi br̥ndārakagaṇabr̥ndārādhitavandēhaṁ |
kundābhāmalamandasmērasudhānandaṁ suhr̥dānandaṁ |
vandyāśēṣa mahāmuni mānasa vandyānandapadadvandvam |
vandyāśēṣaguṇābdhiṁ praṇamata gōvindaṁ paramānandam || 8 ||

gōvindāṣṭakamētadadhītē gōvindārpitacētā yaḥ |
gōvindācyuta mādhava viṣṇō gōkulanāyaka kr̥ṣṇēti |
gōvindāṅghri sarōjadhyānasudhājaladhautasamastāghaḥ |
gōvindaṁ paramānandāmr̥tamantasthaṁ sa tamabhyēti ||

ithi sri gōvindāṣṭakam ||

Leave a Reply

Your email address will not be published. Required fields are marked *