Skip to content

Saundarya Lahari in English

Saundarya Lahari or Soundarya Lahari Pdf LyricsPin

Saundarya Lahari is a stotram of Goddess Lalitha Devi with 103 verses, which praise the beauty, and grace of Goddess Tripura Sundari as Goddess Parvati. Soundarya Lahari Literally means “Waves of Beauty”.  It is believed to be composed by Sri Adi shankaracharya. Get Sri Saundarya Lahari in English Lyrics Pdf here and chant it with devotion for the grace of Goddess Lalitha Tripura Sundari Devi.

Saundarya Lahari in English 

śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṁ
na cēdēvaṁ dēvō na khalu kuśalaḥ spanditumapi |
atastvāmārādhyāṁ hariharaviriñcādibhirapi
praṇantuṁ stōtuṁ vā kathamakr̥tapuṇyaḥ prabhavati || 1 ||

tanīyāṁsaṁ pāṁsuṁ tava caraṇapaṅkēruhabhavaṁ
viriñciḥ sañcinvanviracayati lōkānavikalam |
vahatyēnaṁ śauriḥ kathamapi sahasrēṇa śirasāṁ
haraḥ saṅkṣudyainaṁ bhajati bhasitōddhūlanavidhim || 2 ||

avidyānāmantastimiramihiradvīpanagarī
jaḍānāṁ caitanyastabakamakarandasrutijharī |
daridrāṇāṁ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṁ daṁṣṭrā muraripuvarāhasya bhavatī || 3 ||

tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇa-
-stvamēkā naivāsi prakaṭitavarābhītyabhinayā |
bhayāttrātuṁ dātuṁ phalamapi ca vāñchāsamadhikaṁ
śaraṇyē lōkānāṁ tava hi caraṇāvēva nipuṇau || 4 ||

haristvāmārādhya praṇatajanasaubhāgyajananīṁ
purā nārī bhūtvā puraripumapi kṣōbhamanayat |
smarō:’pi tvāṁ natvā ratinayanalēhyēna vapuṣā
munīnāmapyantaḥ prabhavati hi mōhāya mahatām || 5 ||

dhanuḥ pauṣpaṁ maurvī madhukaramayī pañca viśikhā
vasantaḥ sāmantō malayamarudāyōdhanarathaḥ |
tathāpyēkaḥ sarvaṁ himagirisutē kāmapi kr̥pā-
-mapāṅgāttē labdhvā jagadidamanaṅgō vijayatē || 6 ||

kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhyē pariṇataśaraccandravadanā |
dhanurbāṇānpāśaṁ sr̥ṇimapi dadhānā karatalaiḥ
purastādāstāṁ naḥ puramathiturāhōpuruṣikā || 7 ||

sudhāsindhōrmadhyē suraviṭapivāṭīparivr̥tē
maṇidvīpē nīpōpavanavati cintāmaṇigr̥hē |
śivākārē mañcē paramaśivaparyaṅkanilayāṁ
bhajanti tvāṁ dhanyāḥ katicana cidānandalaharīm || 8 ||

mahīṁ mūlādhārē kamapi maṇipūrē hutavahaṁ
sthitaṁ svādhiṣṭhānē hr̥di marutamākāśamupari |
manō:’pi bhrūmadhyē sakalamapi bhittvā kulapathaṁ
sahasrārē padmē saha rahasi patyā viharasē || 9 ||

sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ
prapañcaṁ siñcantī punarapi rasāmnāyamahasaḥ |
avāpya svāṁ bhūmiṁ bhujaganibhamadhyuṣṭavalayaṁ
svamātmānaṁ kr̥tvā svapiṣi kulakuṇḍē kuhariṇi || 10 ||

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi
prabhinnābhiḥ śambhōrnavabhirapi mūlaprakr̥tibhiḥ |
catuścatvāriṁśadvasudalakalāśratrivalaya-
-trirēkhābhiḥ sārdhaṁ tava śaraṇakōṇāḥ pariṇatāḥ || 11 ||

tvadīyaṁ saundaryaṁ tuhinagirikanyē tulayituṁ
kavīndrāḥ kalpantē kathamapi viriñciprabhr̥tayaḥ |
yadālōkautsukyādamaralalanā yānti manasā
tapōbhirduṣprāpāmapi giriśasāyujyapadavīm || 12 ||

naraṁ varṣīyāṁsaṁ nayanavirasaṁ narmasu jaḍaṁ
tavāpāṅgālōkē patitamanudhāvanti śataśaḥ |
galadvēṇībandhāḥ kucakalaśavisrastasicayā
haṭhāttruṭyatkāñcyō vigalitadukūlā yuvatayaḥ || 13 ||

kṣitau ṣaṭpañcāśaddvisamadhikapañcāśadudakē
hutāśē dvāṣaṣṭiścaturadhikapañcāśadanilē |
divi dviḥṣaṭtriṁśanmanasi ca catuḥṣaṣṭiriti yē
mayūkhāstēṣāmapyupari tava pādāmbujayugam || 14 ||

śarajjyōtsnāśuddhāṁ śaśiyutajaṭājūṭamakuṭāṁ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām |
sakr̥nna tvā natvā kathamiva satāṁ saṁnidadhatē
madhukṣīradrākṣāmadhurimadhurīṇāḥ phaṇitayaḥ || 15 ||

kavīndrāṇāṁ cētaḥkamalavanabālātaparuciṁ
bhajantē yē santaḥ katicidaruṇāmēva bhavatīm |
viriñciprēyasyāstaruṇataraśr̥ṅgāralaharī-
-gabhīrābhirvāgbhirvidadhati satāṁ rañjanamamī || 16 ||

savitrībhirvācāṁ śaśimaṇiśilābhaṅgarucibhi-
-rvaśinyādyābhistvāṁ saha janani sañcintayati yaḥ |
sa kartā kāvyānāṁ bhavati mahatāṁ bhaṅgirucibhi-
-rvacōbhirvāgdēvīvadanakamalāmōdamadhuraiḥ || 17 ||

tanucchāyābhistē taruṇataraṇiśrīsaraṇibhi-
-rdivaṁ sarvāmurvīmaruṇimani magnāṁ smarati yaḥ |
bhavantyasya trasyadvanahariṇaśālīnanayanāḥ
sahōrvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ || 18 ||

mukhaṁ binduṁ kr̥tvā kucayugamadhastasya tadadhō
harārdhaṁ dhyāyēdyō haramahiṣi tē manmathakalām |
sa sadyaḥ saṅkṣōbhaṁ nayati vanitā ityatilaghu
trilōkīmapyāśu bhramayati ravīndustanayugām || 19 ||

kirantīmaṅgēbhyaḥ kiraṇanikurumbāmr̥tarasaṁ
hr̥di tvāmādhattē himakaraśilāmūrtimiva yaḥ |
sa sarpāṇāṁ darpaṁ śamayati śakuntādhipa iva
jvarapluṣṭān dr̥ṣṭyā sukhayati sudhādhārasirayā || 20 ||

taṭillēkhātanvīṁ tapanaśaśivaiśvānaramayīṁ
niṣaṇṇāṁ ṣaṇṇāmapyupari kamalānāṁ tava kalām |
mahāpadmāṭavyāṁ mr̥ditamalamāyēna manasā
mahāntaḥ paśyantō dadhati paramāhlādalaharīm || 21 ||

bhavāni tvaṁ dāsē mayi vitara dr̥ṣṭiṁ sakaruṇā-
-miti stōtuṁ vāñchankathayati bhavāni tvamiti yaḥ |
tadaiva tvaṁ tasmai diśasi nijasāyujyapadavīṁ
mukundabrahmēndrasphuṭamakuṭanīrājitapadām || 22 ||

tvayā hr̥tvā vāmaṁ vapuraparitr̥ptēna manasā
śarīrārdhaṁ śambhōraparamapi śaṅkē hr̥tamabhūt |
yadētattvadrūpaṁ sakalamaruṇābhaṁ trinayanaṁ
kucābhyāmānamraṁ kuṭilaśaśicūḍālamakuṭam || 23 ||

jagatsūtē dhātā hariravati rudraḥ kṣapayatē
tiraskurvannētatsvamapi vapurīśastirayati |
sadāpūrvaḥ sarvaṁ tadidamanugr̥hṇāti ca śiva-
-stavājñāmālambya kṣaṇacalitayōrbhrūlatikayōḥ || 24 ||

trayāṇāṁ dēvānāṁ triguṇajanitānāṁ tava śivē
bhavētpūjā pūjā tava caraṇayōryā viracitā |
tathāhi tvatpādōdvahanamaṇipīṭhasya nikaṭē
sthitā hyētē śaśvanmukulitakarōttaṁsamakuṭāḥ || 25 ||

viriñciḥ pañcatvaṁ vrajati harirāpnōti viratiṁ
vināśaṁ kīnāśō bhajati dhanadō yāti nidhanam |
vitandrī māhēndrī vitatirapi saṁmīlitadr̥śā
mahāsaṁhārē:’sminviharati sati tvatpatirasau || 26 ||

japō jalpaḥ śilpaṁ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ |
praṇāmaḥ saṁvēśaḥ sukhamakhilamātmārpaṇadr̥śā
saparyāparyāyastava bhavatu yanmē vilasitam || 27 ||

sudhāmapyāsvādya pratibhayajarāmr̥tyuhariṇīṁ
vipadyantē viśvē vidhiśatamakhādyā diviṣadaḥ |
karālaṁ yatkṣvēlaṁ kabalitavataḥ kālakalanā
na śambhōstanmūlaṁ tava janani tāṭaṅkamahimā || 28 ||

kirīṭaṁ vairiñcaṁ parihara puraḥ kaiṭabhabhidaḥ
kaṭhōrē kōṭīrē skhalasi jahi jambhārimakuṭam |
praṇamrēṣvētēṣu prasabhamupayātasya bhavanaṁ
bhavasyābhyutthānē tava parijanōktirvijayatē || 29 ||

svadēhōdbhūtābhirghr̥ṇibhiraṇimādyābhirabhitō
niṣēvyē nityē tvāmahamiti sadā bhāvayati yaḥ |
kimāścaryaṁ tasya trinayanasamr̥ddhiṁ tr̥ṇayatō
mahāsaṁvartāgnirviracayati nīrājanavidhim || 30 ||

catuḥṣaṣṭyā tantraiḥ sakalamatisandhāya bhuvanaṁ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ |
punastvannirbandhādakhilapuruṣārthaikaghaṭanā-
-svatantraṁ tē tantraṁ kṣititalamavātītaradidam || 31 ||

śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ
smarō haṁsaḥ śakrastadanu ca parāmāraharayaḥ |
amī hr̥llēkhābhistisr̥bhiravasānēṣu ghaṭitā
bhajantē varṇāstē tava janani nāmāvayavatām || 32 ||

smaraṁ yōniṁ lakṣmīṁ tritayamidamādau tava manō-
-rnidhāyaikē nityē niravadhimahābhōgarasikāḥ |
bhajanti tvāṁ cintāmaṇiguṇanibaddhākṣavalayāḥ
śivāgnau juhvantaḥ surabhighr̥tadhārāhutiśataiḥ || 33 ||

śarīraṁ tvaṁ śambhōḥ śaśimihiravakṣōruhayugaṁ
tavātmānaṁ manyē bhagavati navātmānamanagham |
ataḥ śēṣaḥ śēṣītyayamubhayasādhāraṇatayā
sthitaḥ sambandhō vāṁ samarasaparānandaparayōḥ || 34 ||

manastvaṁ vyōma tvaṁ marudasi marutsārathirasi
tvamāpastvaṁ bhūmistvayi pariṇatāyāṁ na hi param |
tvamēva svātmānaṁ pariṇamayituṁ viśvavapuṣā
cidānandākāraṁ śivayuvati bhāvēna bibhr̥ṣē || 35 ||

tavājñācakrasthaṁ tapanaśaśikōṭidyutidharaṁ
paraṁ śambhuṁ vandē parimilitapārśvaṁ paracitā |
yamārādhyanbhaktyā raviśaśiśucīnāmaviṣayē
nirālōkē:’lōkē nivasati hi bhālōkabhuvanē || 36 ||

viśuddhau tē śuddhasphaṭikaviśadaṁ vyōmajanakaṁ
śivaṁ sēvē dēvīmapi śivasamānavyavasitām |
yayōḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇē-
-rvidhūtāntardhvāntā vilasati cakōrīva jagatī || 37 ||

samunmīlatsaṁvitkamalamakarandaikarasikaṁ
bhajē haṁsadvandvaṁ kimapi mahatāṁ mānasacaram |
yadālāpādaṣṭādaśaguṇitavidyāpariṇati-
-ryadādattē dōṣādguṇamakhilamadbhyaḥ paya iva || 38 ||

tava svādhiṣṭhānē hutavahamadhiṣṭhāya nirataṁ
tamīḍē saṁvartaṁ janani mahatīṁ tāṁ ca samayām |
yadālōkē lōkāndahati mahati krōdhakalitē
dayārdrā yā dr̥ṣṭiḥ śiśiramupacāraṁ racayati || 39 ||

taṭittvantaṁ śaktyā timiraparipanthisphuraṇayā
sphurannānāratnābharaṇapariṇaddhēndradhanuṣam |
tava śyāmaṁ mēghaṁ kamapi maṇipūraikaśaraṇaṁ
niṣēvē varṣantaṁ haramihirataptaṁ tribhuvanam || 40 ||

tavādhārē mūlē saha samayayā lāsyaparayā
navātmānaṁ manyē navarasamahātāṇḍavanaṭam |
ubhābhyāmētābhyāmudayavidhimuddiśya dayayā
sanāthābhyāṁ jajñē janakajananīmajjagadidam || 41 ||

gatairmāṇikyatvaṁ gaganamaṇibhiḥ sāndraghaṭitaṁ
kirīṭaṁ tē haimaṁ himagirisutē kīrtayati yaḥ |
sa nīḍēyacchāyācchuraṇaśabalaṁ candraśakalaṁ
dhanuḥ śaunāsīraṁ kimiti na nibadhnāti dhiṣaṇām || 42 ||

dhunōtu dhvāntaṁ nastulitadalitēndīvaravanaṁ
ghanasnigdhaślakṣṇaṁ cikuranikurumbaṁ tava śivē |
yadīyaṁ saurabhyaṁ sahajamupalabdhuṁ sumanasō
vasantyasminmanyē valamathanavāṭīviṭapinām || 43 ||

tanōtu kṣēmaṁ nastava vadanasaundaryalaharī-
-parīvāhaḥ srōtaḥsaraṇiriva sīmantasaraṇiḥ |
vahantī sindūraṁ prabalakabarībhāratimira-
-dviṣāṁ br̥ndairbandīkr̥tamiva navīnārkakiraṇam || 44 ||

arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ
parītaṁ tē vaktraṁ parihasati paṅkēruharucim |
darasmērē yasmindaśanarucikiñjalkarucirē
sugandhau mādyanti smaradahanacakṣurmadhulihaḥ || 45 ||

lalāṭaṁ lāvaṇyadyutivimalamābhāti tava ya-
-ddvitīyaṁ tanmanyē makuṭaghaṭitaṁ candraśakalam |
viparyāsanyāsādubhayamapi sambhūya ca mithaḥ
sudhālēpasyūtiḥ pariṇamati rākāhimakaraḥ || 46 ||

bhruvau bhugnē kiñcidbhuvanabhayabhaṅgavyasanini
tvadīyē nētrābhyāṁ madhukararucibhyāṁ dhr̥taguṇam |
dhanurmanyē savyētarakaragr̥hītaṁ ratipatēḥ
prakōṣṭhē muṣṭau ca sthagayati nigūḍhāntaramumē || 47 ||

ahaḥ sūtē savyaṁ tava nayanamarkātmakatayā
triyāmāṁ vāmaṁ tē sr̥jati rajanīnāyakatayā |
tr̥tīyā tē dr̥ṣṭirdaradalitahēmāmbujaruciḥ
samādhattē sandhyāṁ divasaniśayōrantaracarīm || 48 ||

viśālā kalyāṇī sphuṭarucirayōdhyā kuvalayaiḥ
kr̥pādhārādhārā kimapi madhurābhōgavatikā |
avantī dr̥ṣṭistē bahunagaravistāravijayā
dhruvaṁ tattannāmavyavaharaṇayōgyā vijayatē || 49 ||

kavīnāṁ sandarbhastabakamakarandaikarasikaṁ
kaṭākṣavyākṣēpabhramarakalabhau karṇayugalam |
amuñcantau dr̥ṣṭvā tava navarasāsvādataralā-
-vasūyāsaṁsargādalikanayanaṁ kiñcidaruṇam || 50 ||

śivē śr̥ṅgārārdrā taditarajanē kutsanaparā
sarōṣā gaṅgāyāṁ giriśacaritē vismayavatī |
harāhibhyō bhītā sarasiruhasaubhāgyajananī
sakhīṣu smērā tē mayi janani dr̥ṣṭiḥ sakaruṇā || 51 ||

gatē karṇābhyarṇaṁ garuta iva pakṣmāṇi dadhatī
purāṁ bhēttuścittapraśamarasavidrāvaṇaphalē |
imē nētrē gōtrādharapatikulōttaṁsakalikē
tavākarṇākr̥ṣṭasmaraśaravilāsaṁ kalayataḥ || 52 ||

vibhaktatraivarṇyaṁ vyatikaritalīlāñjanatayā
vibhāti tvannētratritayamidamīśānadayitē |
punaḥ sraṣṭuṁ dēvāndruhiṇaharirudrānuparatā-
-nrajaḥ sattvaṁ bibhrattama iti guṇānāṁ trayamiva || 53 ||

pavitrīkartuṁ naḥ paśupatiparādhīnahr̥dayē
dayāmitrairnētrairaruṇadhavalaśyāmarucibhiḥ |
nadaḥ śōṇō gaṅgā tapanatanayēti dhruvamamuṁ
trayāṇāṁ tīrthānāmupanayasi sambhēdamanagham || 54 ||

nimēṣōnmēṣābhyāṁ pralayamudayaṁ yāti jagatī
tavētyāhuḥ santō dharaṇidhararājanyatanayē |
tvadunmēṣājjātaṁ jagadidamaśēṣaṁ pralayataḥ
paritrātuṁ śaṅkē parihr̥tanimēṣāstava dr̥śaḥ || 55 ||

tavāparṇē karṇējapanayanapaiśunyacakitā
nilīyantē tōyē niyatamanimēṣāḥ śapharikāḥ |
iyaṁ ca śrīrbaddhacchadapuṭakavāṭaṁ kuvalayaṁ
jahāti pratyūṣē niśi ca vighaṭayya praviśati || 56 ||

dr̥śā drāghīyasyā daradalitanīlōtpalarucā
davīyāṁsaṁ dīnaṁ snapaya kr̥payā māmapi śivē |
anēnāyaṁ dhanyō bhavati na ca tē hāniriyatā
vanē vā harmyē vā samakaranipātō himakaraḥ || 57 ||

arālaṁ tē pālīyugalamagarājanyatanayē
na kēṣāmādhattē kusumaśarakōdaṇḍakutukam |
tiraścīnō yatra śravaṇapathamullaṅghya vilasa-
-nnapāṅgavyāsaṅgō diśati śarasandhānadhiṣaṇām || 58 ||

sphuradgaṇḍābhōgapratiphalitatāṭaṅkayugalaṁ
catuścakraṁ manyē tava mukhamidaṁ manmatharatham | [sukha]
yamāruhya druhyatyavanirathamarkēnducaraṇaṁ
mahāvīrō māraḥ pramathapatayē sajjitavatē || 59 ||

sarasvatyāḥ sūktīramr̥talaharīkauśalaharīḥ
pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam |
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇō
jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva tē || 60 ||

asau nāsāvaṁśastuhinagirivaṁśadhvajapaṭi
tvadīyō nēdīyaḥ phalatu phalamasmākamucitam |
vahatyantarmuktāḥ śiśirakaraniśvāsagalitaṁ
samr̥ddhyā yattāsāṁ bahirapi ca muktāmaṇidharaḥ || 61 ||

prakr̥tyā raktāyāstava sudati dantacchadarucēḥ
pravakṣyē sādr̥śyaṁ janayatu phalaṁ vidrumalatā |
na bimbaṁ tadbimbapratiphalanarāgādaruṇitaṁ
tulāmadhyārōḍhuṁ kathamiva vilajjēta kalayā || 62 ||

smitajyōtsnājālaṁ tava vadanacandrasya pibatāṁ
cakōrāṇāmāsīdatirasatayā cañcujaḍimā |
atastē śītāṁśōramr̥talaharīmamlarucayaḥ
pibanti svacchandaṁ niśi niśi bhr̥śaṁ kāñjikadhiyā || 63 ||

aviśrāntaṁ patyurguṇagaṇakathāmrēḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā |
yadagrāsīnāyāḥ sphaṭikadr̥ṣadacchacchavimayī
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā || 64 ||

raṇē jitvā daityānapahr̥taśirastraiḥ kavacibhi-
-rnivr̥ttaiścaṇḍāṁśatripuraharanirmālyavimukhaiḥ |
viśākhēndrōpēndraiḥ śaśiviśadakarpūraśakalā
vilīyantē mātastava vadanatāmbūlakabalāḥ || 65 ||

vipañcyā gāyantī vividhamapadānaṁ paśupatē-
-stvayārabdhē vaktuṁ calitaśirasā sādhuvacanē |
tadīyairmādhuryairapalapitatantrīkalaravāṁ
nijāṁ vīṇāṁ vāṇī niculayati cōlēna nibhr̥tam || 66 ||

karāgrēṇa spr̥ṣṭaṁ tuhinagiriṇā vatsalatayā
girīśēnōdastaṁ muhuradharapānākulatayā |
karagrāhyaṁ śambhōrmukhamukuravr̥ntaṁ girisutē
kathaṅkāraṁ brūmastava cibukamaupamyarahitam || 67 ||

bhujāślēṣānnityaṁ puradamayituḥ kaṇṭakavatī
tava grīvā dhattē mukhakamalanālaśriyamiyam |
svataḥ śvētā kālāgurubahulajambālamalinā
mr̥ṇālīlālityaṁ vahati yadadhō hāralatikā || 68 ||

galē rēkhāstisrō gatigamakagītaikanipuṇē
vivāhavyānaddhapraguṇaguṇasaṅkhyāpratibhuvaḥ |
virājantē nānāvidhamadhurarāgākarabhuvāṁ
trayāṇāṁ grāmāṇāṁ sthitiniyamasīmāna iva tē || 69 ||

mr̥ṇālīmr̥dvīnāṁ tava bhujalatānāṁ catasr̥ṇāṁ
caturbhiḥ saundaryaṁ sarasijabhavaḥ stauti vadanaiḥ |
nakhēbhyaḥ santrasyanprathamamathanādandhakaripō-
-ścaturṇāṁ śīrṣāṇāṁ samamabhayahastārpaṇadhiyā || 70 ||

nakhānāmudyōtairnavanalinarāgaṁ vihasatāṁ
karāṇāṁ tē kāntiṁ kathaya kathayāmaḥ kathamumē |
kayācidvā sāmyaṁ bhajatu kalayā hanta kamalaṁ
yadi krīḍallakṣmīcaraṇatalalākṣārasacaṇam || 71 ||

samaṁ dēvi skandadvipavadanapītaṁ stanayugaṁ
tavēdaṁ naḥ khēdaṁ haratu satataṁ prasnutamukham |
yadālōkyāśaṅkākulitahr̥dayō hāsajanakaḥ
svakumbhau hērambaḥ parimr̥śati hastēna jhaḍiti || 72 ||

amū tē vakṣōjāvamr̥tarasamāṇikyakutupau
na sandēhaspandō nagapatipatākē manasi naḥ |
pibantau tau yasmādaviditavadhūsaṅgarasikau
kumārāvadyāpi dviradavadanakrauñcadalanau || 73 ||

vahatyamba stambēramadanujakumbhaprakr̥tibhiḥ
samārabdhāṁ muktāmaṇibhiramalāṁ hāralatikām |
kucābhōgō bimbādhararucibhirantaḥ śabalitāṁ
pratāpavyāmiśrāṁ puradamayituḥ kīrtimiva tē || 74 ||

tava stanyaṁ manyē dharaṇidharakanyē hr̥dayataḥ
payaḥpārāvāraḥ parivahati sārasvatamiva |
dayāvatyā dattaṁ draviḍaśiśurāsvādya tava ya-
-tkavīnāṁ prauḍhānāmajani kamanīyaḥ kavayitā || 75 ||

harakrōdhajvālāvalibhiravalīḍhēna vapuṣā
gabhīrē tē nābhīsarasi kr̥tasaṅgō manasijaḥ |
samuttasthau tasmādacalatanayē dhūmalatikā
janastāṁ jānītē tava janani rōmāvaliriti || 76 ||

yadētatkālindītanutarataraṅgākr̥ti śivē
kr̥śē madhyē kiñcijjanani tava yadbhāti sudhiyām |
vimardādanyōnyaṁ kucakalaśayōrantaragataṁ
tanūbhūtaṁ vyōma praviśadiva nābhiṁ kuhariṇīm || 77 ||

sthirō gaṅgāvartaḥ stanamukularōmāvalilatā-
-kalāvālaṁ kuṇḍaṁ kusumaśaratējōhutabhujaḥ |
ratērlīlāgāraṁ kimapi tava nābhirgirisutē
biladvāraṁ siddhērgiriśanayanānāṁ vijayatē || 78 ||

nisargakṣīṇasya stanataṭabharēṇa klamajuṣō
namanmūrtērnārītilaka śanakaistruṭyata iva |
ciraṁ tē madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthēmnō bhavatu kuśalaṁ śailatanayē || 79 ||

kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dōrmūlē kanakakalaśābhau kalayatā |
tava trātuṁ bhaṅgādalamiti valagnaṁ tanubhuvā
tridhā naddhaṁ dēvi trivali lavalīvallibhiriva || 80 ||

gurutvaṁ vistāraṁ kṣitidharapatiḥ pārvati nijā-
-nnitambādācchidya tvayi haraṇarūpēṇa nidadhē |
atastē vistīrṇō gururayamaśēṣāṁ vasumatīṁ
nitambaprāgbhāraḥ sthagayati laghutvaṁ nayati ca || 81 ||

karīndrāṇāṁ śuṇḍānkanakakadalīkāṇḍapaṭalī-
-mubhābhyāmūrubhyāmubhayamapi nirjitya bhavatī |
suvr̥ttābhyāṁ patyuḥ praṇatikaṭhinābhyāṁ girisutē
vidhijñyē jānubhyāṁ vibudhakarikumbhadvayamasi || 82 ||

parājētuṁ rudraṁ dviguṇaśaragarbhau girisutē
niṣaṅgau jaṅghē tē viṣamaviśikhō bāḍhamakr̥ta |
yadagrē dr̥śyantē daśaśaraphalāḥ pādayugalī-
-nakhāgracchadmānaḥ suramakuṭaśāṇaikaniśitāḥ || 83 ||

śrutīnāṁ mūrdhānō dadhati tava yau śēkharatayā
mamāpyētau mātaḥ śirasi dayayā dhēhi caraṇau |
yayōḥ pādyaṁ pāthaḥ paśupatijaṭājūṭataṭinī
yayōrlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ || 84 ||

namōvākaṁ brūmō nayanaramaṇīyāya padayō-
-stavāsmai dvandvāya sphuṭarucirasālaktakavatē |
asūyatyatyantaṁ yadabhihananāya spr̥hayatē
paśūnāmīśānaḥ pramadavanakaṅkēlitaravē || 85 ||

mr̥ṣā kr̥tvā gōtraskhalanamatha vailakṣyanamitaṁ
lalāṭē bhartāraṁ caraṇakamalē tāḍayati tē |
cirādantaḥśalyaṁ dahanakr̥tamunmūlitavatā
tulākōṭikvāṇaiḥ kilikilitamīśānaripuṇā || 86 ||

himānīhantavyaṁ himagirinivāsaikacaturau
niśāyāṁ nidrāṇaṁ niśi caramabhāgē ca viśadau |
varaṁ lakṣmīpātraṁ śriyamatisr̥jantau samayināṁ
sarōjaṁ tvatpādau janani jayataścitramiha kim || 87 ||

padaṁ tē kīrtīnāṁ prapadamapadaṁ dēvi vipadāṁ
kathaṁ nītaṁ sadbhiḥ kaṭhinakamaṭhīkarparatulām |
kathaṁ vā bāhubhyāmupayamanakālē purabhidā
yadādāya nyastaṁ dr̥ṣadi dayamānēna manasā || 88 ||

nakhairnākastrīṇāṁ karakamalasaṅkōcaśaśibhi-
-starūṇāṁ divyānāṁ hasata iva tē caṇḍi caraṇau |
phalāni svaḥsthēbhyaḥ kisalayakarāgrēṇa dadatāṁ
daridrēbhyō bhadrāṁ śriyamaniśamahnāya dadatau || 89 ||

dadānē dīnēbhyaḥ śriyamaniśamāśānusadr̥śī-
-mamandaṁ saundaryaprakaramakarandaṁ vikirati |
tavāsminmandārastabakasubhagē yātu caraṇē
nimajjanmajjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām || 90 ||

padanyāsakrīḍāparicayamivārabdhumanasaḥ
skhalantastē khēlaṁ bhavanakalahaṁsā na jahati |
atastēṣāṁ śikṣāṁ subhagamaṇimañjīraraṇita-
-cchalādācakṣāṇaṁ caraṇakamalaṁ cārucaritē || 91 ||

gatāstē mañcatvaṁ druhiṇaharirudrēśvarabhr̥taḥ
śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ |
tvadīyānāṁ bhāsāṁ pratiphalanarāgāruṇatayā
śarīrī śr̥ṅgārō rasa iva dr̥śāṁ dōgdhi kutukam || 92 ||

arālā kēśēṣu prakr̥tisaralā mandahasitē
śirīṣābhā cittē dr̥ṣadupalaśōbhā kucataṭē |
bhr̥śaṁ tanvī madhyē pr̥thururasijārōhaviṣayē
jagattrātuṁ śambhōrjayati karuṇā kācidaruṇā || 93 ||

kalaṅkaḥ kastūrī rajanikarabimbaṁ jalamayaṁ
kalābhiḥ karpūrairmarakatakaraṇḍaṁ nibiḍitam |
atastvadbhōgēna pratidinamidaṁ riktakuharaṁ
vidhirbhūyō bhūyō nibiḍayati nūnaṁ tava kr̥tē || 94 ||

purārātērantaḥpuramasi tatastvaccaraṇayōḥ
saparyāmaryādā taralakaraṇānāmasulabhā |
tathā hyētē nītāḥ śatamakhamukhāḥ siddhimatulāṁ
tava dvārōpāntasthitibhiraṇimādyābhiramarāḥ || 95 ||

kalatraṁ vaidhātraṁ katikati bhajantē na kavayaḥ
śriyō dēvyāḥ kō vā na bhavati patiḥ kairapi dhanaiḥ |
mahādēvaṁ hitvā tava sati satīnāmacaramē
kucābhyāmāsaṅgaḥ kuravakatarōrapyasulabhaḥ || 96 ||

girāmāhurdēvīṁ druhiṇagr̥hiṇīmāgamavidō
harēḥ patnīṁ padmāṁ harasahacarīmadritanayām |
turīyā kāpi tvaṁ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṁ bhramayasi parabrahmamahiṣi || 97 ||

kadā kālē mātaḥ kathaya kalitālaktakarasaṁ
pibēyaṁ vidyārthī tava caraṇanirṇējanajalam |
prakr̥tyā mūkānāmapi ca kavitākāraṇatayā
kadā dhattē vāṇīmukhakamalatāmbūlarasatām || 98 ||

sarasvatyā lakṣmyā vidhiharisapatnō viharatē
ratēḥ pātivratyaṁ śithilayati ramyēṇa vapuṣā |
ciraṁ jīvannēva kṣapitapaśupāśavyatikaraḥ
parānandābhikhyaṁ rasayati rasaṁ tvadbhajanavān || 99 ||

pradīpajvālābhirdivasakaranīrājanavidhiḥ
sudhāsūtēścandrōpalajalalavairarghyaracanā |
svakīyairambhōbhiḥ salilanidhisauhityakaraṇaṁ
tvadīyābhirvāgbhistava janani vācāṁ stutiriyam || 100 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau saundarya laharī |

3 thoughts on “Saundarya Lahari in English”

  1. Hari Om! Very good presentation for daily chanting with the desired language selection in a single published verses. I would suggest if you add voice chant with the Devi Picture people would able to hear the pronouncing the words when reciting the verses.
    Penman
    Ram S

    1. Hello Ram,
      very good suggestion, thank you sir… We will try to add voice or even video for the chants in future.
      Thank you.

Leave a Reply

Your email address will not be published. Required fields are marked *