Skip to content

Lalitha Sahasranamam Lyrics in English – 1000 Names of Lalitha Devi

lalitha sahasranamam or Sahasranamavali or 1000 names of Lalitha DeviPin

Lalitha Sahasranamam or Sri Lalitha Sahasranamavali is 1000 names of Goddess Sri Lalita Devi. Get Sri Lalitha Sahasranamam Lyrics in English Pdf here and chant the 1000 names of Lalitha Devi with devotion. Lalitha Sahasranama Stotram is the below 1000 names composed in the form of a hymn.

Lalitha Sahasranamam Lyrics in English – 1000 Names of Lalitha Devi 

ōṁ aiṁ hrīṁ śrīṁ śrīmātrē namaḥ |
ōṁ śrīmahārājñai namaḥ |
ōṁ śrīmatsiṁhāsanēśvaryai namaḥ |
ōṁ cidagnikuṇḍasambhūtāyai namaḥ |
ōṁ dēvakāryasamudyatāyai namaḥ |
ōṁ udyadbhānusahasrābhāyai namaḥ |
ōṁ caturbāhusamanvitāyai namaḥ |
ōṁ rāgasvarūpapāśāḍhyāyai namaḥ |
ōṁ krōdhākārāṅkuśōjjvalāyai namaḥ |
ōṁ manōrūpēkṣukōdaṇḍāyai namaḥ | 10

ōṁ pañcatanmātrasāyakāyai namaḥ |
ōṁ nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalāyai namaḥ |
ōṁ campakāśōkapunnāgasaugandhikalasatkacāyai namaḥ |
ōṁ kuruvindamaṇiśrēṇīkanatkōṭīramaṇḍitāyai namaḥ |
ōṁ aṣṭamīcandravibhrājadalikasthalaśōbhitāyai namaḥ |
ōṁ mukhacandrakalaṅkābhamr̥ganābhiviśēṣakāyai namaḥ |
ōṁ vadanasmaramāṅgalyagr̥hatōraṇacillikāyai namaḥ |
ōṁ vaktralakṣmīparīvāhacalanmīnābhalōcanāyai namaḥ |
ōṁ navacampakapuṣpābhanāsādaṇḍavirājitāyai namaḥ |
ōṁ tārākāntitiraskārināsābharaṇabhāsurāyai namaḥ | 20

ōṁ kadambamañjarīkluptakarṇapūramanōharāyai namaḥ |
ōṁ tāṭaṅkayugalībhūtatapanōḍupamaṇḍalāyai namaḥ |
ōṁ padmarāgaśilādarśaparibhāvikapōlabhuvē namaḥ |
ōṁ navavidrumabimbaśrīnyakkāriradanacchadāyai namaḥ |
ōṁ śuddhavidyāṅkurākāradvijapaṅktidvayōjjvalāyai namaḥ |
ōṁ karpūravīṭikāmōdasamākarṣaddigantarāyai namaḥ |
ōṁ nijasallāpamādhuryavinirbhatsitakacchapyai namaḥ |
ōṁ mandasmitaprabhāpūramajjatkāmēśamānasāyai namaḥ |
ōṁ anākalitasādr̥śyacibukaśrīvirājitāyai namaḥ |
ōṁ kāmēśabaddhamāṅgalyasūtraśōbhitakandharāyai namaḥ | 30

ōṁ kanakāṅgadakēyūrakamanīyabhujānvitāyai namaḥ |
ōṁ ratnagraivēyacintākalōlamuktāphalānvitāyai namaḥ |
ōṁ kāmēśvāraprēmaratnamaṇipratipaṇastanyai namaḥ |
ōṁ nābhyālavālarōmālilatāphalakucadvayyai namaḥ |
ōṁ lakṣyarōmalatādhāratāsamunnēyamadhyamāyai namaḥ |
ōṁ stanabhāradalanmadhyapaṭṭabandhavalitrayāyai namaḥ |
ōṁ aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭyai namaḥ |
ōṁ ratnakiṅkiṇikāramyaraśanādāmabhūṣitāyai namaḥ |
ōṁ kāmēśajñātasaubhāgyamārdavōrudvayānvitāyai namaḥ |
ōṁ māṇikyamakuṭākārajānudvayavirājitāyai namaḥ | 40

ōṁ indragōpaparikṣiptasmaratūṇābhajaṅghikāyai namaḥ |
ōṁ gūḍhagūlphāyai namaḥ |
ōṁ kūrmapr̥ṣṭhajayiṣṇuprapadānvitāyai namaḥ |
ōṁ nakhadīdhitisañchannanamajjanatamōguṇāyai namaḥ |
ōṁ padadvayaprabhājālaparākr̥tasarōruhāyai namaḥ |
ōṁ śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujāyai namaḥ |
ōṁ marālīmandagamanāyai namaḥ |
ōṁ mahālāvaṇyaśēvadhayē namaḥ |
ōṁ sarvāruṇāyai namaḥ |
ōṁ anavadyāṅgyai namaḥ | 50

ōṁ sarvābharaṇabhūṣitāyai namaḥ |
ōṁ śivakāmēśvarāṅkasthāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ svādhīnavallabhāyai namaḥ |
ōṁ sumērumadhyaśr̥ṅgasthāyai namaḥ |
ōṁ śrīmannagaranāyikāyai namaḥ |
ōṁ cintāmaṇigr̥hāntasthāyai namaḥ |
ōṁ pañcabrahmāsanasthitāyai namaḥ |
ōṁ mahāpadmāṭavīsaṁsthāyai namaḥ |
ōṁ kadambavanavāsinyai namaḥ | 60

ōṁ sudhāsāgaramadhyasthāyai namaḥ |
ōṁ kāmākṣyai namaḥ |
ōṁ kāmadāyinyai namaḥ |
ōṁ dēvarṣigaṇasaṅghātastūyamānātmavaibhāyai namaḥ |
ōṁ bhaṇḍāsuravadhōdyuktaśaktisēnāsamanvitāyai namaḥ |
ōṁ sampatkarīsamārūḍhasinduravrajasēvitāyai namaḥ |
ōṁ aśvārūḍhādhiṣṭhitāśvakōṭikōṭibhirāvr̥tāyai namaḥ |
ōṁ cakrarājarathārūḍhasarvāyudhapariṣkr̥tāyai namaḥ |
ōṁ gēyacakrarathārūḍhamantriṇīparisēvitāyai namaḥ |
ōṁ kiricakrarathārūḍhadaṇḍanāthāpuraskr̥tāyai namaḥ | 70

ōṁ jvālāmālinikākṣiptavahniprākāramadhyagāyai namaḥ |
ōṁ bhaṇḍasainyavadhōdyuktaśaktivikramaharṣitāyai namaḥ |
ōṁ nityāparākramāṭōpanirīkṣaṇasamutsukāyai namaḥ |
ōṁ bhaṇḍaputravadhōdyuktabālāvikramananditāyai namaḥ |
ōṁ mantriṇyambāviracitaviṣaṅgavadhatōṣitāyai namaḥ |
ōṁ viśukraprāṇaharaṇavārāhīvīryananditāyai namaḥ |
ōṁ kāmēśvaramukhālōkakalpitaśrīgaṇēśvarāyai namaḥ |
ōṁ mahāgaṇēśanirbhinnavighnayantrapraharṣitāyai namaḥ |
ōṁ bhaṇḍāsurēndranirmuktaśastrapratyastravarṣiṇyai namaḥ |
ōṁ karāṅgulinakhōtpannanārāyaṇadaśākr̥tyai namaḥ | 80

ōṁ mahāpāśupatāstrāgninirdagdhāsurasainikāyai namaḥ |
ōṁ kāmēśvarāstranirdagdhasabhāṇḍāsuraśūnyakāyai namaḥ |
ōṁ brahmōpēndramahēndrādidēvasaṁstutavaibhavāyai namaḥ |
ōṁ haranētrāgnisandagdhakāmasañjīvanauṣadhyai namaḥ |
ōṁ śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajāyai namaḥ |
ōṁ kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇyai namaḥ |
ōṁ śaktikūṭaikatāpannakaṭyadhōbhāgadhāriṇyai namaḥ |
ōṁ mūlamantrātmikāyai namaḥ |
ōṁ mūlakūṭatrayakalēbarāyai namaḥ |
ōṁ kulāmr̥taikarasikāyai namaḥ | 90

ōṁ kulasaṅkētapālinyai namaḥ |
ōṁ kulāṅganāyai namaḥ |
ōṁ kulāntaḥsthāyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kulayōginyai namaḥ |
ōṁ akulāyai namaḥ |
ōṁ samayāntasthāyai namaḥ |
ōṁ samayācāratatparāyai namaḥ |
ōṁ mūlādhāraikanilayāyai namaḥ |
ōṁ brahmagranthivibhēdinyai namaḥ | 100

ōṁ maṇipūrāntaruditāyai namaḥ |
ōṁ viṣṇugranthivibhēdinyai namaḥ |
ōṁ ājñācakrāntarālasthāyai namaḥ |
ōṁ rudragranthivibhēdinyai namaḥ |
ōṁ sahasrārāmbujārūḍhāyai namaḥ |
ōṁ sudhāsārābhivarṣiṇyai namaḥ |
ōṁ taṭillatāsamarucyai namaḥ |
ōṁ ṣaṭcakrōparisaṁsthitāyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ kuṇḍalinyai namaḥ | 110

ōṁ bisatantutanīyasyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhāvanāgamyāyai namaḥ |
ōṁ bhavāraṇyakuṭhārikāyai namaḥ |
ōṁ bhadrapriyāyai namaḥ |
ōṁ bhadramūrtyai namaḥ |
ōṁ bhaktasaubhāgyadāyinyai namaḥ |
ōṁ bhaktipriyāyai namaḥ |
ōṁ bhaktigamyāyai namaḥ |
ōṁ bhaktivaśyāyai namaḥ | 120

ōṁ bhayāpahāyai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ śāradārādhyāyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ śaraccandranibhānanāyai namaḥ |
ōṁ śātōdaryai namaḥ | 130

ōṁ śāntimatyai namaḥ |
ōṁ nirādhārāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ nirlēpāyai namaḥ |
ōṁ nirmalāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nirākārāyai namaḥ |
ōṁ nirākulāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ niṣkalāyai namaḥ | 140

ōṁ śāntāyai namaḥ |
ōṁ niṣkāmāyai namaḥ |
ōṁ nirupaplavāyai namaḥ |
ōṁ nityamuktāyai namaḥ |
ōṁ nirvikārāyai namaḥ |
ōṁ niṣprapañcāyai namaḥ |
ōṁ nirāśrayāyai namaḥ |
ōṁ nityaśuddhāyai namaḥ |
ōṁ nityabuddhāyai namaḥ |
ōṁ niravadyāyai namaḥ | 150

ōṁ nirantarāyai namaḥ |
ōṁ niṣkāraṇāyai namaḥ |
ōṁ niṣkalaṅkāyai namaḥ |
ōṁ nirupādhayē namaḥ |
ōṁ nirīśvarāyai namaḥ |
ōṁ nīrāgāyai namaḥ |
ōṁ rāgamathanyai namaḥ |
ōṁ nirmadāyai namaḥ |
ōṁ madanāśinyai namaḥ |
ōṁ niścintāyai namaḥ | 160

ōṁ nirahaṅkārāyai namaḥ |
ōṁ nirmōhāyai namaḥ |
ōṁ mōhanāśinyai namaḥ |
ōṁ nirmamāyai namaḥ |
ōṁ mamatāhantryai namaḥ |
ōṁ niṣpāpāyai namaḥ |
ōṁ pāpanāśinyai namaḥ |
ōṁ niṣkrōdhāyai namaḥ |
ōṁ krōdhaśamanyai namaḥ |

ōṁ nirlōbhāyai namaḥ | 170
ōṁ lōbhanāśinyai namaḥ |
ōṁ niḥsaṁśayāyai namaḥ |
ōṁ saṁśayaghnyai namaḥ |
ōṁ nirbhavāyai namaḥ |
ōṁ bhavanāśinyai namaḥ |
ōṁ nirvikalpāyai namaḥ |
ōṁ nirābādhāyai namaḥ |
ōṁ nirbhēdāyai namaḥ |
ōṁ bhēdanāśinyai namaḥ |
ōṁ nirnāśāyai namaḥ | 180

ōṁ mr̥tyumathanyai namaḥ |
ōṁ niṣkriyāyai namaḥ |
ōṁ niṣparigrahāyai namaḥ |
ōṁ nistulāyai namaḥ |
ōṁ nīlacikurāyai namaḥ |
ōṁ nirapāyāyai namaḥ |
ōṁ niratyayāyai namaḥ |
ōṁ durlabhāyai namaḥ |
ōṁ durgamāyai namaḥ |
ōṁ durgāyai namaḥ | 190

ōṁ duḥkhahantryai namaḥ |
ōṁ sukhapradāyai namaḥ |
ōṁ duṣṭadūrāyai namaḥ |
ōṁ durācāraśamanyai namaḥ |
ōṁ dōṣavarjitāyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sāndrakaruṇāyai namaḥ |
ōṁ samānādhikavarjitāyai namaḥ |
ōṁ sarvaśaktimayyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ | 200

ōṁ sadgatipradāyai namaḥ |
ōṁ sarvēśvaryai namaḥ |
ōṁ sarvamayyai namaḥ |
ōṁ sarvamantrasvarūpiṇyai namaḥ |
ōṁ sarvayantrātmikāyai namaḥ |
ōṁ sarvatantrarūpāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ māhēśvaryai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahālakṣmyai namaḥ | 210

ōṁ mr̥ḍapriyāyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ mahāpūjyāyai namaḥ |
ōṁ mahāpātakanāśinyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahāsattvāyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahāratyai namaḥ |
ōṁ mahābhōgāyai namaḥ |
ōṁ mahaiśvaryāyai namaḥ | 220

ōṁ mahāvīryāyai namaḥ |
ōṁ mahābalāyai namaḥ |
ōṁ mahābuddhyai namaḥ |
ōṁ mahāsiddhyai namaḥ |
ōṁ mahāyōgēśvarēśvaryai namaḥ |
ōṁ mahātantrāyai namaḥ |
ōṁ mahāmantrāyai namaḥ |
ōṁ mahāyantrāyai namaḥ |
ōṁ mahāsanāyai namaḥ |
ōṁ mahāyāgakramārādhyāyai namaḥ | 230

ōṁ mahābhairavapūjitāyai namaḥ |
ōṁ mahēśvaramahākalpamahātāṇḍavasākṣiṇyai namaḥ |
ōṁ mahākāmēśamahiṣyai namaḥ |
ōṁ mahātripurasundaryai namaḥ |
ōṁ catuḥṣaṣṭyupacārāḍhyāyai namaḥ |
ōṁ catuḥṣaṣṭikalāmayyai namaḥ |
ōṁ mahācatuḥṣaṣṭikōṭiyōginīgaṇasēvitāyai namaḥ |
ōṁ manuvidyāyai namaḥ |
ōṁ candravidyāyai namaḥ |
ōṁ candramaṇḍalamadhyagāyai namaḥ | 240

ōṁ cārurūpāyai namaḥ |
ōṁ cāruhāsāyai namaḥ |
ōṁ cārucandrakalādharāyai namaḥ |
ōṁ carācarajagannāthāyai namaḥ |
ōṁ cakrarājanikētanāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ padmanayanāyai namaḥ |
ōṁ padmarāgasamaprabhāyai namaḥ |
ōṁ pañcaprētāsanāsīnāyai namaḥ |
ōṁ pañcabrahmasvarūpiṇyai namaḥ | 250

ōṁ cinmayyai namaḥ |
ōṁ paramānandāyai namaḥ |
ōṁ vijñānaghanarūpiṇyai namaḥ |
ōṁ dhyānadhyātr̥dhyēyarūpāyai namaḥ |
ōṁ dharmādharmavivarjitāyai namaḥ |
ōṁ viśvarūpāyai namaḥ |
ōṁ jāgariṇyai namaḥ |
ōṁ svapantyai namaḥ |
ōṁ taijasātmikāyai namaḥ |
ōṁ suptāyai namaḥ | 260

ōṁ prājñātmikāyai namaḥ |
ōṁ turyāyai namaḥ |
ōṁ sarvāvasthāvivarjitāyai namaḥ |
ōṁ sr̥ṣṭikartryai namaḥ |
ōṁ brahmarūpāyai namaḥ |
ōṁ gōptryai namaḥ |
ōṁ gōvindarūpiṇyai namaḥ |
ōṁ saṁhāriṇyai namaḥ |
ōṁ rudrarūpāyai namaḥ |
ōṁ tirōdhānakaryai namaḥ | 270

ōṁ īśvaryai namaḥ |
ōṁ sadāśivāyai namaḥ |
ōṁ anugrahadāyai namaḥ |
ōṁ pañcakr̥tyaparāyaṇāyai namaḥ |
ōṁ bhānumaṇḍalamadhyasthāyai namaḥ |
ōṁ bhairavyai namaḥ |
ōṁ bhagamālinyai namaḥ |
ōṁ padmāsanāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ padmanābhasahōdaryai namaḥ | 280

ōṁ unmēṣanimiṣōtpannavipannabhuvanāvalyai namaḥ |
ōṁ sahasraśīrṣavadanāyai namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ ābrahmakīṭajananyai namaḥ |
ōṁ varṇāśramavidhāyinyai namaḥ |
ōṁ nijājñārūpanigamāyai namaḥ |
ōṁ puṇyāpuṇyaphalapradāyai namaḥ |
ōṁ śrutisīmantasindūrīkr̥tapādābjadhūlikāyai namaḥ |
ōṁ sakalāgamasandōhaśuktisampuṭamauktikāyai namaḥ | 290

ōṁ puruṣārthapradāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ bhōginyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ anādinidhanāyai namaḥ |
ōṁ haribrahmēndrasēvitāyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ nādarūpāyai namaḥ |
ōṁ nāmarūpavivarjitāyai namaḥ | 300

ōṁ hrīṅkāryai namaḥ |
ōṁ hrīmatyai namaḥ |
ōṁ hr̥dyāyai namaḥ |
ōṁ hēyōpādēyavarjitāyai namaḥ |
ōṁ rājarājārcitāyai namaḥ |
ōṁ rājñai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ rājīvalōcanāyai namaḥ |
ōṁ rañjanyai namaḥ |
ōṁ ramaṇyai namaḥ | 310

ōṁ rasyāyai namaḥ |
ōṁ raṇatkiṅkiṇimēkhalāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ rākēnduvadanāyai namaḥ |
ōṁ ratirūpāyai namaḥ |
ōṁ ratipriyāyai namaḥ |
ōṁ rakṣākaryai namaḥ |
ōṁ rākṣasaghnyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ ramaṇalampaṭāyai namaḥ | 320

ōṁ kāmyāyai namaḥ |
ōṁ kāmakalārūpāyai namaḥ |
ōṁ kadambakusumapriyāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ jagatīkandāyai namaḥ |
ōṁ karuṇārasasāgarāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kalālāpāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kādambarīpriyāyai namaḥ | 330

ōṁ varadāyai namaḥ |
ōṁ vāmanayanāyai namaḥ |
ōṁ vāruṇīmadavihvalāyai namaḥ |
ōṁ viśvādhikāyai namaḥ |
ōṁ vēdavēdyāyai namaḥ |
ōṁ vindhyācalanivāsinyai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ vēdajananyai namaḥ |
ōṁ viṣṇumāyāyai namaḥ |
ōṁ vilāsinyai namaḥ | 340

ōṁ kṣētrasvarūpāyai namaḥ |
ōṁ kṣētrēśyai namaḥ |
ōṁ kṣētrakṣētrajñapālinyai namaḥ |
ōṁ kṣayavr̥ddhivinirmuktāyai namaḥ |
ōṁ kṣētrapālasamarcitāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ vandyāyai namaḥ |
ōṁ vandārujanavatsalāyai namaḥ |
ōṁ vāgvādinyai namaḥ | 350

ōṁ vāmakēśyai namaḥ |
ōṁ vahnimaṇḍalavāsinyai namaḥ |
ōṁ bhaktimatkalpalatikāyai namaḥ |
ōṁ paśupāśavimōcinyai namaḥ |
ōṁ saṁhr̥tāśēṣapāṣaṇḍāyai namaḥ |
ōṁ sadācārapravartikāyai namaḥ |
ōṁ tāpatrayāgnisantaptasamāhlādanacandrikāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ tāpasārādhyāyai namaḥ |
ōṁ tanumadhyāyai namaḥ | 360

ōṁ tamōpahāyai namaḥ |
ōṁ cityai namaḥ |
ōṁ tatpadalakṣyārthāyai namaḥ |
ōṁ cidēkarasarūpiṇyai namaḥ |
ōṁ svātmānandalavībhūtabrahmādyānandasantatyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ pratyakcitīrūpāyai namaḥ |
ōṁ paśyantyai namaḥ |
ōṁ paradēvatāyai namaḥ |
ōṁ madhyamāyai namaḥ | 370

ōṁ vaikharīrūpāyai namaḥ |
ōṁ bhaktamānasahaṁsikāyai namaḥ |
ōṁ kāmēśvaraprāṇanāḍyai namaḥ |
ōṁ kr̥tajñāyai namaḥ |
ōṁ kāmapūjitāyai namaḥ |
ōṁ śr̥ṅgārarasasampūrṇāyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ jālandharasthitāyai namaḥ |
ōṁ ōḍyāṇapīṭhanilayāyai namaḥ |
ōṁ bindumaṇḍalavāsinyai namaḥ | 380

ōṁ rahōyāgakramārādhyāyai namaḥ |
ōṁ rahastarpaṇatarpitāyai namaḥ |
ōṁ sadyaḥprasādinyai namaḥ |
ōṁ viśvasākṣiṇyai namaḥ |
ōṁ sākṣivarjitāyai namaḥ |
ōṁ ṣaḍaṅgadēvatāyuktāyai namaḥ |
ōṁ ṣāḍguṇyaparipūritāyai namaḥ |
ōṁ nityaklinnāyai namaḥ |
ōṁ nirupamāyai namaḥ |
ōṁ nirvāṇasukhadāyinyai namaḥ | 390

ōṁ nityāṣōḍaśikārūpāyai namaḥ |
ōṁ śrīkaṇṭhārdhaśarīriṇyai namaḥ |
ōṁ prabhāvatyai namaḥ |
ōṁ prabhārūpāyai namaḥ |
ōṁ prasiddhāyai namaḥ |
ōṁ paramēśvaryai namaḥ |
ōṁ mūlaprakr̥tyai namaḥ |
ōṁ avyaktāyai namaḥ |
ōṁ vyaktāvyaktasvarūpiṇyai namaḥ |
ōṁ vyāpinyai namaḥ | 400

ōṁ vividhākārāyai namaḥ |
ōṁ vidyā:’vidyāsvarūpiṇyai namaḥ |
ōṁ mahākāmēśanayanakumudāhlādakaumudyai namaḥ |
ōṁ bhaktahārdatamōbhēdabhānumadbhānusantatyai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ śivārādhyāyai namaḥ |
ōṁ śivamūrtyai namaḥ |
ōṁ śivaṅkaryai namaḥ |
ōṁ śivapriyāyai namaḥ |
ōṁ śivaparāyai namaḥ | 410

ōṁ śiṣṭēṣṭāyai namaḥ |
ōṁ śiṣṭapūjitāyai namaḥ |
ōṁ apramēyāyai namaḥ |
ōṁ svaprakāśāyai namaḥ |
ōṁ manōvācāmagōcarāyai namaḥ |
ōṁ cicchaktyai namaḥ |
ōṁ cētanārūpāyai namaḥ |
ōṁ jaḍaśaktyai namaḥ |
ōṁ jaḍātmikāyai namaḥ |
ōṁ gāyatryai namaḥ | 420

ōṁ vyāhr̥tyai namaḥ |
ōṁ sandhyāyai namaḥ |
ōṁ dvijabr̥ndaniṣēvitāyai namaḥ |
ōṁ tattvāsanāyai namaḥ |
ōṁ tasmai namaḥ |
ōṁ tubhyaṁ namaḥ |
ōṁ ayyai namaḥ |
ōṁ pañcakōśāntarasthitāyai namaḥ |
ōṁ niḥsīmamahimnē namaḥ |
ōṁ nityayauvanāyai namaḥ | 430

ōṁ madaśālinyai namaḥ |
ōṁ madaghūrṇitaraktākṣyai namaḥ |
ōṁ madapāṭalagaṇḍabhuvē namaḥ |
ōṁ candanadravadigdhāṅgyai namaḥ |
ōṁ cāmpēyakusumapriyāyai namaḥ |
ōṁ kuśalāyai namaḥ |
ōṁ kōmalākārāyai namaḥ |
ōṁ kurukullāyai namaḥ |
ōṁ kulēśvaryai namaḥ |
ōṁ kulakuṇḍālayāyai namaḥ | 440

ōṁ kaulamārgatatparasēvitāyai namaḥ |
ōṁ kumāragaṇanāthāmbāyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ matyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ svastimatyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ nandinyai namaḥ | 450

ōṁ vighnanāśinyai namaḥ |
ōṁ tējōvatyai namaḥ |
ōṁ trinayanāyai namaḥ |
ōṁ lōlākṣīkāmarūpiṇyai namaḥ |
ōṁ mālinyai namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ malayācalavāsinyai namaḥ |
ōṁ sumukhyai namaḥ |
ōṁ nalinyai namaḥ | 460

ōṁ subhruvē namaḥ |
ōṁ śōbhanāyai namaḥ |
ōṁ suranāyikāyai namaḥ |
ōṁ kālakaṇṭhyai namaḥ |
ōṁ kāntimatyai namaḥ |
ōṁ kṣōbhiṇyai namaḥ |
ōṁ sūkṣmarūpiṇyai namaḥ |
ōṁ vajrēśvaryai namaḥ |
ōṁ vāmadēvyai namaḥ |
ōṁ vayō:’vasthāvivarjitāyai namaḥ | 470

ōṁ siddhēśvaryai namaḥ |
ōṁ siddhavidyāyai namaḥ |
ōṁ siddhamātrē namaḥ |
ōṁ yaśasvinyai namaḥ |
ōṁ viśuddhicakranilayāyai namaḥ |
ōṁ āraktavarṇāyai namaḥ |
ōṁ trilōcanāyai namaḥ |
ōṁ khaṭvāṅgādipraharaṇāyai namaḥ |
ōṁ vadanaikasamanvitāyai namaḥ |
ōṁ pāyasānnapriyāyai namaḥ | 480

ōṁ tvaksthāyai namaḥ |
ōṁ paśulōkabhayaṅkaryai namaḥ |
ōṁ amr̥tādimahāśaktisaṁvr̥tāyai namaḥ |
ōṁ ḍākinīśvaryai namaḥ |
ōṁ anāhatābjanilayāyai namaḥ |
ōṁ śyāmābhāyai namaḥ |
ōṁ vadanadvayāyai namaḥ |
ōṁ damṣṭrōjvalāyai namaḥ |
ōṁ akṣamālādidharāyai namaḥ |
ōṁ rudhirasaṁsthitāyai namaḥ | 490

ōṁ kālarātryādiśaktyaughavr̥tāyai namaḥ |
ōṁ snigdhaudanapriyāyai namaḥ |
ōṁ mahāvīrēndravaradāyai namaḥ |
ōṁ rākiṇyambāsvarūpiṇyai namaḥ |
ōṁ maṇipūrābjanilayāyai namaḥ |
ōṁ vadanatrayasamyutāyai namaḥ |
ōṁ vajrādhikāyudhōpētāyai namaḥ |
ōṁ ḍāmaryādibhirāvr̥tāyai namaḥ |
ōṁ raktavarṇāyai namaḥ |
ōṁ māṁsaniṣṭhāyai namaḥ | 500

ōṁ guḍānnaprītamānasāyai namaḥ |
ōṁ samastabhaktasukhadāyai namaḥ |
ōṁ lākinyambāsvarūpiṇyai namaḥ |
ōṁ svādhiṣṭhānāmbujagatāyai namaḥ |
ōṁ caturvaktramanōharāyai namaḥ |
ōṁ śūlādyāyudhasampannāyai namaḥ |
ōṁ pītavarṇāyai namaḥ |
ōṁ atigarvitāyai namaḥ |
ōṁ mēdōniṣṭhāyai namaḥ |
ōṁ madhuprītāyai namaḥ | 510

ōṁ bandinyādisamanvitāyai namaḥ |
ōṁ dadhyannāsaktahr̥dayāyai namaḥ |
ōṁ kākinīrūpadhāriṇyai namaḥ |
ōṁ mūlādhārāmbujārūḍhāyai namaḥ |
ōṁ pañcavaktrāyai namaḥ |
ōṁ asthisaṁsthitāyai namaḥ |
ōṁ aṅkuśādipraharaṇāyai namaḥ |
ōṁ varadādiniṣēvitāyai namaḥ |
ōṁ mudgaudanāsaktacittāyai namaḥ |
ōṁ sākinyambāsvarūpiṇyai namaḥ | 520

ōṁ ājñācakrābjanilāyai namaḥ |
ōṁ śuklavarṇāyai namaḥ |
ōṁ ṣaḍānanāyai namaḥ |
ōṁ majjāsaṁsthāyai namaḥ |
ōṁ haṁsavatīmukhyaśaktisamanvitāyai namaḥ |
ōṁ haridrānnaikarasikāyai namaḥ |
ōṁ hākinīrūpadhāriṇyai namaḥ |
ōṁ sahasradalapadmasthāyai namaḥ |
ōṁ sarvavarṇōpaśōbhitāyai namaḥ |
ōṁ sarvāyudhadharāyai namaḥ | 530

ōṁ śuklasaṁsthitāyai namaḥ |
ōṁ sarvatōmukhyai namaḥ |
ōṁ sarvaudanaprītacittāyai namaḥ |
ōṁ yākinyambāsvarūpiṇyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ amatyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ śrutyai namaḥ |
ōṁ smr̥tyai namaḥ | 540

ōṁ anuttamāyai namaḥ |
ōṁ puṇyakīrtyai namaḥ |
ōṁ puṇyalabhyāyai namaḥ |
ōṁ puṇyaśravaṇakīrtanāyai namaḥ |
ōṁ pulōmajārcitāyai namaḥ |
ōṁ bandhamōcanyai namaḥ |
ōṁ barbarālakāyai namaḥ |
ōṁ vimarśarūpiṇyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ viyadādijagatprasuvē namaḥ | 550

ōṁ sarvavyādhipraśamanyai namaḥ |
ōṁ sarvamr̥tyunivāriṇyai namaḥ |
ōṁ agragaṇyāyai namaḥ |
ōṁ acintyarūpāyai namaḥ |
ōṁ kalikalmaṣanāśinyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kālahantryai namaḥ |
ōṁ kamalākṣaniṣēvitāyai namaḥ |
ōṁ tāmbūlapūritamukhyai namaḥ |
ōṁ dāḍimīkusumaprabhāyai namaḥ | 560

ōṁ mr̥gākṣyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ mr̥ḍānyai namaḥ |
ōṁ mitrarūpiṇyai namaḥ |
ōṁ nityatr̥ptāyai namaḥ |
ōṁ bhaktanidhayē namaḥ |
ōṁ niyantryai namaḥ |
ōṁ nikhilēśvaryai namaḥ |
ōṁ maitryādivāsanālabhyāyai namaḥ | 570

ōṁ mahāpralayasākṣiṇyai namaḥ |
ōṁ parāśaktyai namaḥ |
ōṁ parāniṣṭhāyai namaḥ |
ōṁ prajñānaghanarūpiṇyai namaḥ |
ōṁ mādhvīpānālasāyai namaḥ |
ōṁ mattāyai namaḥ |
ōṁ mātr̥kāvarṇarūpiṇyai namaḥ |
ōṁ mahākailāsanilayāyai namaḥ |
ōṁ mr̥ṇālamr̥dudōrlatāyai namaḥ |
ōṁ mahanīyāyai namaḥ | 580

ōṁ dayāmūrtyai namaḥ |
ōṁ mahāsāmrājyaśālinyai namaḥ |
ōṁ ātmavidyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ kāmasēvitāyai namaḥ |
ōṁ śrīṣōḍaśākṣarīvidyāyai namaḥ |
ōṁ trikūṭāyai namaḥ |
ōṁ kāmakōṭikāyai namaḥ |
ōṁ kaṭākṣakiṅkarībhūtakamalākōṭisēvitāyai namaḥ | 590

ōṁ śiraḥsthitāyai namaḥ |
ōṁ candranibhāyai namaḥ |
ōṁ bhālasthāyai namaḥ |
ōṁ indradhanuḥprabhāyai namaḥ |
ōṁ hr̥dayasthāyai namaḥ |
ōṁ raviprakhyāyai namaḥ |
ōṁ trikōṇāntaradīpikāyai namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ daityahantryai namaḥ |
ōṁ dakṣayajñavināśinyai namaḥ | 600

ōṁ darāndōlitadīrghākṣyai namaḥ |
ōṁ darahāsōjjvalanmukhyai namaḥ |
ōṁ gurūmūrtyai namaḥ |
ōṁ guṇanidhayē namaḥ |
ōṁ gōmātrē namaḥ |
ōṁ guhajanmabhuvē namaḥ |
ōṁ dēvēśyai namaḥ |
ōṁ daṇḍanītisthāyai namaḥ |
ōṁ daharākāśarūpiṇyai namaḥ |
ōṁ pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ | 610

ōṁ kalātmikāyai namaḥ |
ōṁ kalānāthāyai namaḥ |
ōṁ kāvyālāpavinōdinyai namaḥ |
ōṁ sacāmararamāvāṇīsavyadakṣiṇasēvitāyai namaḥ |
ōṁ ādiśaktyai namaḥ |
ōṁ amēyāyai namaḥ |
ōṁ ātmanē namaḥ |
ōṁ paramāyai namaḥ |
ōṁ pāvanākr̥tyai namaḥ |
ōṁ anēkakōṭibrahmāṇḍajananyai namaḥ | 620

ōṁ divyavigrahāyai namaḥ |
ōṁ klīṅkāryai namaḥ |
ōṁ kēvalāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ kaivalyapadadāyinyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ trijagadvandyāyai namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ tridaśēśvaryai namaḥ |
ōṁ tryakṣaryai namaḥ | 630

ōṁ divyagandhāḍhyāyai namaḥ |
ōṁ sindūratilakāñcitāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ śailēndratanayāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ gandharvasēvitāyai namaḥ |
ōṁ viśvagarbhāyai namaḥ |
ōṁ svarṇagarbhāyai namaḥ |
ōṁ avaradāyai namaḥ |
ōṁ vāgadhīśvaryai namaḥ | 640

ōṁ dhyānagamyāyai namaḥ |
ōṁ aparicchēdyāyai namaḥ |
ōṁ jñānadāyai namaḥ |
ōṁ jñānavigrahāyai namaḥ |
ōṁ sarvavēdāntasaṁvēdyāyai namaḥ |
ōṁ satyānandasvarūpiṇyai namaḥ |
ōṁ lōpāmudrārcitāyai namaḥ |
ōṁ līlākluptabrahmāṇḍamaṇḍalāyai namaḥ |
ōṁ adr̥śyāyai namaḥ |
ōṁ dr̥śyarahitāyai namaḥ | 650

ōṁ vijñātryai namaḥ |
ōṁ vēdyavarjitāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ yōgadāyai namaḥ |
ōṁ yōgyāyai namaḥ |
ōṁ yōgānandāyai namaḥ |
ōṁ yugandharāyai namaḥ |
ōṁ icchāśaktijñānaśaktikriyāśaktisvarūpiṇyai namaḥ |
ōṁ sarvādhārāyai namaḥ |
ōṁ supratiṣṭhāyai namaḥ | 660

ōṁ sadasadrūpadhāriṇyai namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ ajājaitryai namaḥ |
ōṁ lōkayātrāvidhāyinyai namaḥ |
ōṁ ēkākinyai namaḥ |
ōṁ bhūmarūpāyai namaḥ |
ōṁ nirdvaitāyai namaḥ |
ōṁ dvaitavarjitāyai namaḥ |
ōṁ annadāyai namaḥ |
ōṁ vasudāyai namaḥ | 670

ōṁ vr̥ddhāyai namaḥ |
ōṁ brahmātmaikyasvarūpiṇyai namaḥ |
ōṁ br̥hatyai namaḥ |
ōṁ brāhmaṇyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmānandāyai namaḥ |
ōṁ balipriyāyai namaḥ |
ōṁ bhāṣārūpāyai namaḥ |
ōṁ br̥hatsēnāyai namaḥ |
ōṁ bhāvābhāvavirjitāyai namaḥ | 680

ōṁ sukhārādhyāyai namaḥ |
ōṁ śubhakaryai namaḥ |
ōṁ śōbhanāsulabhāgatyai namaḥ |
ōṁ rājarājēśvaryai namaḥ |
ōṁ rājyadāyinyai namaḥ |
ōṁ rājyavallabhāyai namaḥ |
ōṁ rājatkr̥pāyai namaḥ |
ōṁ rājapīṭhanivēśitanijāśritāyai namaḥ |
ōṁ rājyalakṣmyai namaḥ |
ōṁ kōśanāthāyai namaḥ | 690

ōṁ caturaṅgabalēśvaryai namaḥ |
ōṁ sāmrājyadāyinyai namaḥ |
ōṁ satyasandhāyai namaḥ |
ōṁ sāgaramēkhalāyai namaḥ |
ōṁ dīkṣitāyai namaḥ |
ōṁ daityaśamanyai namaḥ |
ōṁ sarvalōkavaṁśakaryai namaḥ |
ōṁ sarvārthadātryai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ saccidānandarūpiṇyai namaḥ | 700

ōṁ dēśakālāparicchinnāyai namaḥ |
ōṁ sarvagāyai namaḥ |
ōṁ sarvamōhinyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ śāstramayyai namaḥ |
ōṁ guhāmbāyai namaḥ |
ōṁ guhyarūpiṇyai namaḥ |
ōṁ sarvōpādhivinirmuktāyai namaḥ |
ōṁ sadāśivapativratāyai namaḥ |
ōṁ sampradāyēśvaryai namaḥ | 710

ōṁ sādhunē namaḥ |
ōṁ yayyai namaḥ |
ōṁ gurumaṇḍalarūpiṇyai namaḥ |
ōṁ kulōttīrṇāyai namaḥ |
ōṁ bhagārādhyāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ madhumatyai namaḥ |
ōṁ mahyai namaḥ |
ōṁ gaṇāmbāyai namaḥ |
ōṁ guhyakārādhyāyai namaḥ | 720

ōṁ kōmalāṅgyai namaḥ |
ōṁ gurupriyāyai namaḥ |
ōṁ svatantrāyai namaḥ |
ōṁ sarvatantrēśyai namaḥ |
ōṁ dakṣiṇāmūrtirūpiṇyai namaḥ |
ōṁ sanakādisamārādhyāyai namaḥ |
ōṁ śivajñānapradāyinyai namaḥ |
ōṁ citkalāyai namaḥ |
ōṁ ānandakalikāyai namaḥ |
ōṁ prēmarūpāyai namaḥ | 730

ōṁ priyaṅkaryai namaḥ |
ōṁ nāmapārāyaṇaprītāyai namaḥ |
ōṁ nandividyāyai namaḥ |
ōṁ naṭēśvaryai namaḥ |
ōṁ mithyājagadadhiṣṭhānāyai namaḥ |
ōṁ muktidāyai namaḥ |
ōṁ muktirūpiṇyai namaḥ |
ōṁ lāsyapriyāyai namaḥ |
ōṁ layakaryai namaḥ |
ōṁ lajjāyai namaḥ | 740

ōṁ rambhādivanditāyai namaḥ |
ōṁ bhavadāvasudhāvr̥ṣṭyai namaḥ |
ōṁ pāpāraṇyadavānalāyai namaḥ |
ōṁ daurbhāgyatūlavātūlāyai namaḥ |
ōṁ jarādhvāntaraviprabhāyai namaḥ |
ōṁ bhāgyābdhicandrikāyai namaḥ |
ōṁ bhaktacittakēkighanāghanāyai namaḥ |
ōṁ rōgaparvatadambhōlayē namaḥ |
ōṁ mr̥tyudārukuṭhārikāyai namaḥ |
ōṁ mahēśvaryai namaḥ | 750

ōṁ mahākālyai namaḥ |
ōṁ mahāgrāsāyai namaḥ |
ōṁ mahāśanāyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍamuṇḍāsuraniṣūdinyai namaḥ |
ōṁ kṣarākṣarātmikāyai namaḥ |
ōṁ sarvalōkēśyai namaḥ |
ōṁ viśvadhāriṇyai namaḥ |
ōṁ trivargadātryai namaḥ | 760

ōṁ subhagāyai namaḥ |
ōṁ tryambakāyai namaḥ |
ōṁ triguṇātmikāyai namaḥ |
ōṁ svargāpavargadāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ japāpuṣpanibhākr̥tayē namaḥ |
ōṁ ōjōvatyai namaḥ |
ōṁ dyutidharāyai namaḥ |
ōṁ yajñarūpāyai namaḥ |
ōṁ priyavratāyai namaḥ | 770

ōṁ durārādhyāyai namaḥ |
ōṁ durādharṣāyai namaḥ |
ōṁ pāṭalīkusumapriyāyai namaḥ |
ōṁ mahatyai namaḥ |
ōṁ mērunilayāyai namaḥ |
ōṁ mandārakusumapriyāyai namaḥ |
ōṁ vīrārādhyāyai namaḥ |
ōṁ virāḍrūpāyai namaḥ |
ōṁ virajasē namaḥ |
ōṁ viśvatōmukhyai namaḥ | 780

ōṁ pratyagrūpāyai namaḥ |
ōṁ parākāśāyai namaḥ |
ōṁ prāṇadāyai namaḥ |
ōṁ prāṇarūpiṇyai namaḥ |
ōṁ mārtāṇḍabhairavārādhyāyai namaḥ |
ōṁ mantriṇīnyastarājyadhurē namaḥ |
ōṁ tripurēśyai namaḥ |
ōṁ jayatsēnāyai namaḥ |
ōṁ nistraiguṇyāyai namaḥ |
ōṁ parāparāyai namaḥ | 790

ōṁ satyajñānānandarūpāyai namaḥ |
ōṁ sāmarasyaparāyaṇāyai namaḥ |
ōṁ kapardinyai namaḥ |
ōṁ kalāmālāyai namaḥ |
ōṁ kāmadughē namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ kalānidhayē namaḥ |
ōṁ kāvyakalāyai namaḥ |
ōṁ rasajñāyai namaḥ |
ōṁ rasaśēvadhayē namaḥ | 800

ōṁ puṣṭāyai namaḥ |
ōṁ purātanāyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ puṣkarāyai namaḥ |
ōṁ puṣkarēkṣaṇāyai namaḥ |
ōṁ parasmaijyōtiṣē namaḥ |
ōṁ parasmaidhāmnē namaḥ |
ōṁ paramāṇavē namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ pāśahastāyai namaḥ | 810

ōṁ pāśahantryai namaḥ |
ōṁ paramantravibhēdinyai namaḥ |
ōṁ mūrtāyai namaḥ |
ōṁ amūrtāyai namaḥ |
ōṁ anityatr̥ptāyai namaḥ |
ōṁ munimānasahaṁsikāyai namaḥ |
ōṁ satyavratāyai namaḥ |
ōṁ satyarūpāyai namaḥ |
ōṁ sarvāntaryāmiṇyai namaḥ |
ōṁ satyai namaḥ | 820

ōṁ brahmāṇyai namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ jananyai namaḥ |
ōṁ bahurūpāyai namaḥ |
ōṁ budhārcitāyai namaḥ |
ōṁ prasavitryai namaḥ |
ōṁ pracaṇḍāyai namaḥ |
ōṁ ājñāyai namaḥ |
ōṁ pratiṣṭhāyai namaḥ |
ōṁ prakaṭākr̥tayē namaḥ | 830

ōṁ prāṇēśvaryai namaḥ |
ōṁ prāṇadātryai namaḥ |
ōṁ pañcāśatpīṭharūpiṇyai namaḥ |
ōṁ viśr̥ṅkhalāyai namaḥ |
ōṁ viviktasthāyai namaḥ |
ōṁ vīramātrē namaḥ |
ōṁ viyatprasuvē namaḥ |
ōṁ mukundāyai namaḥ |
ōṁ muktinilayāyai namaḥ |
ōṁ mūlavigraharūpiṇyai namaḥ | 840

ōṁ bhāvajñāyai namaḥ |
ōṁ bhavarōgaghnyai namaḥ |
ōṁ bhavacakrapravartinyai namaḥ |
ōṁ chandaḥsārāyai namaḥ |
ōṁ śāstrasārāyai namaḥ |
ōṁ mantrasārāyai namaḥ |
ōṁ talōdaryai namaḥ |
ōṁ udārakīrtayē namaḥ |
ōṁ uddāmavaibhavāyai namaḥ |
ōṁ varṇarūpiṇyai namaḥ | 850

ōṁ janmamr̥tyujarātaptajanaviśrāntidāyinyai namaḥ |
ōṁ sarvōpaniṣadudghuṣṭāyai namaḥ |
ōṁ śāntyatītakalātmikāyai namaḥ |
ōṁ gambhīrāyai namaḥ |
ōṁ gaganāntaḥsthāyai namaḥ |
ōṁ garvitāyai namaḥ |
ōṁ gānalōlupāyai namaḥ |
ōṁ kalpanārahitāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ akāntāyai namaḥ | 860

ōṁ kāntārdhavigrahāyai namaḥ |
ōṁ kāryakāraṇanirmuktāyai namaḥ |
ōṁ kāmakēlitaraṅgitāyai namaḥ |
ōṁ kanatkanakatāṭaṅkāyai namaḥ |
ōṁ līlāvigrahadhāriṇyai namaḥ |
ōṁ ajāyai namaḥ |
ōṁ kṣayavinirmuktāyai namaḥ |
ōṁ mugdhāyai namaḥ |
ōṁ kṣipraprasādinyai namaḥ |
ōṁ antarmukhasamārādhyāyai namaḥ | 870

ōṁ bahirmukhasudurlabhāyai namaḥ |
ōṁ trayyai namaḥ |
ōṁ trivarganilayāyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ tripuramālinyai namaḥ |
ōṁ nirāmayāyai namaḥ |
ōṁ nirālambāyai namaḥ |
ōṁ svātmārāmāyai namaḥ |
ōṁ sudhāsr̥tyai namaḥ |
ōṁ saṁsārapaṅkanirmagnasamuddharaṇapaṇḍitāyai namaḥ | 880

ōṁ yajñapriyāyai namaḥ |
ōṁ yajñakartryai namaḥ |
ōṁ yajamānasvarūpiṇyai namaḥ |
ōṁ dharmādhārāyai namaḥ |
ōṁ dhanādhyakṣāyai namaḥ |
ōṁ dhanadhānyavivardhinyai namaḥ |
ōṁ viprapriyāyai namaḥ |
ōṁ viprarūpāyai namaḥ |
ōṁ viśvabhramaṇakāriṇyai namaḥ |
ōṁ viśvagrāsāyai namaḥ | 890

ōṁ vidrumābhāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ viṣṇurūpiṇyai namaḥ |
ōṁ ayōnayē namaḥ
ōṁ yōninilayāyai namaḥ |
ōṁ kūṭasthāyai namaḥ |
ōṁ kularūpiṇyai namaḥ |
ōṁ vīragōṣṭhīpriyāyai namaḥ |
ōṁ vīrāyai namaḥ |
ōṁ naiṣkarmyāyai namaḥ | 900

ōṁ nādarūpiṇyai namaḥ |
ōṁ vijñānakalanāyai namaḥ |
ōṁ kalyāyai namaḥ |
ōṁ vidagdhāyai namaḥ |
ōṁ baindavāsanāyai namaḥ |
ōṁ tattvādhikāyai namaḥ |
ōṁ tattvamayyai namaḥ |
ōṁ tattvamarthasvarūpiṇyai namaḥ |
ōṁ sāmagānapriyāyai namaḥ |
ōṁ saumyāyai namaḥ | 910

ōṁ sadāśivakuṭumbinyai namaḥ |
ōṁ savyāpasavyamārgasthāyai namaḥ |
ōṁ sarvāpadvinivāriṇyai namaḥ |
ōṁ svasthāyai namaḥ |
ōṁ svabhāvamadhurāyai namaḥ |
ōṁ dhīrāyai namaḥ |
ōṁ dhīrasamarcitāyai namaḥ |
ōṁ caitanyārghyasamārādhyāyai namaḥ |
ōṁ caitanyakusumapriyāyai namaḥ |
ōṁ sadōditāyai namaḥ | 920

ōṁ sadātuṣṭāyai namaḥ |
ōṁ taruṇādityapāṭalāyai namaḥ |
ōṁ dakṣiṇādakṣiṇārādhyāyai namaḥ |
ōṁ darasmēramukhāmbujāyai namaḥ |
ōṁ kaulinīkēvalāyai namaḥ |
ōṁ anarghyakaivalyapadadāyinyai namaḥ |
ōṁ stōtrapriyāyai namaḥ |
ōṁ stutimatyai namaḥ |
ōṁ śrutisaṁstutavaibhavāyai namaḥ |
ōṁ manasvinyai namaḥ | 930

ōṁ mānavatyai namaḥ |
ōṁ mahēśyai namaḥ |
ōṁ maṅgalākr̥tyē namaḥ |
ōṁ viśvamātrē namaḥ |
ōṁ jagaddhātryai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ virāgiṇyai namaḥ |
ōṁ pragalbhāyai namaḥ |
ōṁ paramōdārāyai namaḥ |
ōṁ parāmōdāyai namaḥ | 940

ōṁ manōmayyai namaḥ |
ōṁ vyōmakēśyai namaḥ |
ōṁ vimānasthāyai namaḥ |
ōṁ vajriṇyai namaḥ |
ōṁ vāmakēśvaryai namaḥ |
ōṁ pañcayajñapriyāyai namaḥ |
ōṁ pañcaprētamañcādhiśāyinyai namaḥ |
ōṁ pañcamyai namaḥ |
ōṁ pañcabhūtēśyai namaḥ |
ōṁ pañcasaṅkhyōpacāriṇyai namaḥ | 950

ōṁ śāśvatyai namaḥ |
ōṁ śāśvataiśvaryāyai namaḥ |
ōṁ śarmadāyai namaḥ |
ōṁ śambhumōhinyai namaḥ |
ōṁ dharāyai namaḥ |
ōṁ dharasutāyai namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ dharmiṇyai namaḥ |
ōṁ dharmavardhinyai namaḥ |
ōṁ lōkātītāyai namaḥ | 960

ōṁ guṇātītāyai namaḥ |
ōṁ sarvātītāyai namaḥ |
ōṁ śāmātmikāyai namaḥ |
ōṁ bandhūkakusumaprakhyāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ līlāvinōdinyai namaḥ |
ōṁ sumaṅgalyai namaḥ |
ōṁ sukhakaryai namaḥ |
ōṁ suvēṣāḍhyāyai namaḥ |
ōṁ suvāsinyai namaḥ | 970

ōṁ suvāsinyarcanaprītāyai namaḥ |
ōṁ āśōbhanāyai namaḥ |
ōṁ śuddhamānasāyai namaḥ |
ōṁ bindutarpaṇasantuṣṭāyai namaḥ |
ōṁ pūrvajāyai namaḥ |
ōṁ tripurāmbikāyai namaḥ |
ōṁ daśamudrāsamārādhyāyai namaḥ |
ōṁ tripurāśrīvaśaṅkaryai namaḥ |
ōṁ jñānamudrāyai namaḥ |
ōṁ jñānagamyāyai namaḥ | 980

ōṁ jñānajñēyasvarūpiṇyai namaḥ |
ōṁ yōnimudrāyai namaḥ |
ōṁ trikhaṇḍēśyai namaḥ |
ōṁ triguṇāyai namaḥ |
ōṁ ambāyai namaḥ |
ōṁ trikōṇagāyai namaḥ |
ōṁ anaghāyai namaḥ |
ōṁ adbhutacāritrāyai namaḥ |
ōṁ vāñchitārthapradāyinyai namaḥ |
ōṁ abhyāsātiśayajñātāyai namaḥ | 990

ōṁ ṣaḍadhvātītarūpiṇyai namaḥ |
ōṁ avyājakaruṇāmūrtayē namaḥ |
ōṁ ajñānadhvāntadīpikāyai namaḥ |
ōṁ ābālagōpaviditāyai namaḥ |
ōṁ sarvānullaṅghyaśāsanāyai namaḥ |
ōṁ śrīcakrarājanilayāyai namaḥ |
ōṁ śrīmattripurasundaryai namaḥ |
ōṁ śrīśivāyai namaḥ |
ōṁ śivaśaktyaikyarūpiṇyai namaḥ |
ōṁ lalitāmbikāyai namaḥ | 1000 |

Ithi Sri Lalitha Sahasranamam sampooram ||

 

Other popular Sahasranamam’s

 

Leave a Reply

Your email address will not be published. Required fields are marked *