Skip to content

Devi Khadgamala Stotram in English

Sri Devi Khadgamala Stotram Pdf LyricsPin

Devi Khadgamala stotram in English is a very sacred and powerful mantra of Goddess Shakti (The Divine Mother). The word ‘Khadga’ means Sword, and ‘Mala’ means Garland. It is said that chanting the Devi Khadgamala Stotram bestows a protective garland of mystical weapons on the reciter, protecting him/her from all sorts of problems. Chanting the Devi Khadgamala stotram takes us mentally through the Sri Chakra (the mystical geometric representation of the Supreme Goddess Shakti). Get Sri Devi Khadgamala Stotram in English Pdf Lyrics here and chant it for the grace of the divine mother.

Devi Khadgamala Stotram in English – śrī dēvī khaḍgamālā stōtram 

prārthanā |

hrīṅkārāsanagarbhitānalaśikhāṁ sauḥ klīṁ kalāṁ bibhratīṁ
sauvarṇāmbaradhāriṇīṁ varasudhādhautāṁ triṇētrōjjvalām |
vandē pustakapāśamaṅkuśadharāṁ sragbhūṣitāmujjvalāṁ
tvāṁ gaurīṁ tripurāṁ parātparakalāṁ śrīcakrasañcāriṇīm ||

asya śrīśuddhaśaktimālāmahāmantrasya, upasthēndriyādhiṣṭhāyī varuṇāditya r̥ṣiḥ, daivī gāyatrī chandaḥ, sāttvika kakārabhaṭ-ṭārakapīṭhasthita kāmēśvarāṅkanilayā mahākāmēśvarī śrī lalitā bhaṭ-ṭārikā dēvatā, aiṁ bījaṁ klīṁ śaktiḥ sauḥ kīlakaṁ mama
khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ |
mūlamantrēṇa ṣaḍaṅganyāsaṁ kuryāt ||

dhyānam |

āraktābhāṁ trinētrāmaruṇimavasanāṁ ratnatāṭaṅkaramyāṁ |
hastāmbhōjaissapāśāṅkuśamadana dhanussāyakairvisphurantīm |
āpīnōttuṅgavakṣōruhakalaśaluṭhattārahārōjjvalāṅgīṁ |
dhyāyēdambhōruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||

lamityādi pañca pūjāṁ kuryāt, yathāśakti mūlamantraṁ japēt |

laṁ – pr̥thivītattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai gandhaṁ
parikalpayāmi – namaḥ
haṁ – ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai puṣpaṁ
parikalpayāmi – namaḥ
yaṁ – vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai dhūpaṁ
parikalpayāmi – namaḥ
raṁ – tējastattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai dīpaṁ
parikalpayāmi – namaḥ
vaṁ – amr̥tatattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai
amr̥tanaivēdyaṁ parikalpayāmi – namaḥ
saṁ – sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai
tāmbūlādisarvōpacārān parikalpayāmi – namaḥ

(śrīdēvī sambōdhanaṁ-1)
ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ ōṁ namastripurasundari |

(nyāsāṅgadēvatāḥ-6)
hr̥dayadēvi, śirōdēvi, śikhādēvi, kavacadēvi, nētradēvi, astradēvi,

(tithinityādēvatāḥ-16)
kāmēśvari, bhagamālini, nityaklinnē, bhēruṇḍē, vahnivāsini, mahāvajrēśvari, śivadūti, tvaritē, kulasundari, nityē, nīlapatākē, vijayē, sarvamaṅgalē, jvālāmālini, citrē, mahānityē,

(divyaughaguravaḥ-7)
paramēśvaraparamēśvari, mitrēśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi, caryānāthamayi, lōpāmudrāmayi, agastyamayi,

(siddhaughaguravaḥ-4)
kālatāpanamayi, dharmācāryamayi, muktakēśīśvaramayi, dīpakalānāthamayi,

(mānavaughaguravaḥ-8)
viṣṇudēvamayi, prabhākaradēvamayi, tējōdēvamayi, manōjadēvamayi, kalyāṇadēvamayi, vāsudēvamayi, ratnadēvamayi, śrīrāmānandamayi,

(śrīcakra prathamāvaraṇadēvatāḥ-30)
aṇimāsiddhē, laghimāsiddhē, [garimāsiddhē], mahimāsiddhē, īśitvasiddhē, vaśitvasiddhē, prākāmyasiddhē, bhuktisiddhē, icchāsiddhē, prāptisiddhē, sarvakāmasiddhē, brāhmi, māhēśvari, kaumāri, vaiṣṇavi, vārāhi, māhēndri, cāmuṇḍē, mahālakṣmi, sarvasaṅkṣōbhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkari, sarvōnmādini, sarvamahāṅkuśē, sarvakhēcari, sarvabījē, sarvayōnē, sarvatrikhaṇḍē, trailōkyamōhanacakrasvāmini, prakaṭayōgini,

(śrīcakra dvitīyāvaraṇadēvatāḥ-18)
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṅkārākarṣiṇi, śabdākarṣiṇi, sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi, cittākarṣiṇi, dhairyākarṣiṇi, smr̥tyākarṣiṇi, nāmākarṣiṇi, bījākarṣiṇi, ātmākarṣiṇi, amr̥tākarṣiṇi, śarīrākarṣiṇi, sarvāśāparipūrakacakrasvāmini, guptayōgini,

(śrīcakra tr̥tīyāvaraṇadēvatāḥ-10)
anaṅgakusumē, anaṅgamēkhalē, anaṅgamadanē, anaṅgamadanāturē, anaṅgarēkhē, anaṅgavēgini, anaṅgāṅkuśē, anaṅgamālini, sarvasaṅkṣōbhaṇacakrasvāmini, guptatarayōgini,

(śrīcakra caturthāvaraṇadēvatāḥ-16)
sarvasaṅkṣōbhiṇi, sarvavidrāviṇi, sarvākarṣiṇi, sarvahlādini, sarvasammōhini, sarvastambhini, sarvajr̥mbhiṇi, sarvavaśaṅkari, sarvarañjani, sarvōnmādini, sarvārthasādhikē, sarvasampattipūraṇi, sarvamantramayi, sarvadvandvakṣayaṅkari, sarvasaubhāgyadāyakacakrasvāmini, sampradāyayōgini,

(śrīcakra pañcamāvaraṇadēvatāḥ-12)
sarvasiddhipradē, sarvasampatpradē, sarvapriyaṅkari, sarvamaṅgalakāriṇi, sarvakāmapradē, sarvaduḥkhavimōcani, sarvamr̥tyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulōttīrṇayōgini,

(śrīcakra ṣaṣṭhāvaraṇadēvatāḥ-12)
sarvajñē, sarvaśaktē, sarvaiśvaryapradāyini, sarvajñānamayi, sarvavyādhivināśini, sarvādhārasvarūpē, sarvapāpaharē, sarvānandamayi, sarvarakṣāsvarūpiṇi, sarvēpsitaphalapradē, sarvarakṣākaracakrasvāmini, nigarbhayōgini,

(śrīcakra saptamāvaraṇadēvatāḥ-10)
vaśini, kāmēśvari, mōdini, vimalē, aruṇē, jayini, sarvēśvari, kaulini, sarvarōgaharacakrasvāmini, rahasyayōgini,

(śrīcakra aṣṭamāvaraṇadēvatāḥ-9)
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmēśvari, mahāvajrēśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayōgini,

(śrīcakra navamāvaraṇadēvatāḥ-3)
śrīśrīmahābhaṭ-ṭārikē, sarvānandamayacakrasvāmini, parāpararahasyayōgini,

(navacakrēśvarī nāmāni-9)
tripurē, tripurēśi, tripurasundari, tripuravāsini, tripurāśrīḥ, tripuramālini, tripurāsiddhē, tripurāmba, mahātripurasundari,

(śrīdēvī viśēṣaṇāni, namaskāranavākṣarī ca-9)
mahāmahēśvari, mahāmahārājñi, mahāmahāśaktē, mahāmahāguptē, mahāmahājñaptē, mahāmahānandē, mahāmahāskandhē, mahāmahāśayē, mahāmahā śrīcakranagarasāmrājñi namastē namastē namastē namaḥ |

phalaśrutiḥ |

ēṣā vidyā mahāsiddhidāyinī smr̥timātrataḥ |
agnivātamahākṣōbhē rājārāṣṭrasya viplavē ||

luṇṭhanē taskarabhayē saṅgrāmē salilaplavē |
samudrayānavikṣōbhē bhūtaprētādikē bhayē ||

apasmārajvaravyādhi-mr̥tyukṣāmādijē bhayē |
śākinī pūtanāyakṣarakṣaḥkūśmāṇḍajē bhayē ||

mitrabhēdē grahabhayē vyasanēṣvābhicārikē |
anyēṣvapi ca dōṣēṣu mālāmantraṁ smarēnnaraḥ ||

sarvōpadravanirmukta-ssākṣācchivamayōbhavēt |
āpatkālē nityapūjāṁ vistārātkartumārabhēt ||

ēkavāraṁ japadhyānam sarvapūjāphalaṁ labhēt |
navāvaraṇadēvīnāṁ lalitāyā mahaujasaḥ ||

ēkatragaṇanārūpō vēdavēdāṅgagōcaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||

lalitāyā mahēśānyā mālā vidyāmahīyasī |
naravaśyaṁ narēndrāṇāṁ vaśyaṁ nārīvaśaṅkaram ||

aṇimādiguṇaiśvaryaṁ rañjanaṁ pāpabhañjanam |
tattadāvaraṇasthāyi dēvatābr̥ndamantrakam ||

mālāmantraṁ paraṁ guhyaṁ paraṁ-dhāma prakīrtitam |
śaktimālā pañcadhā syācchivamālā ca tādr̥śī ||

tasmādgōpyatarādgōpyaṁ rahasyaṁ bhuktimuktidam ||

iti śrīvāmakēśvaratantrē umāmahēśvarasaṁvādē śrī dēvī khaḍgamālā stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *