Skip to content

Madhurashtakam in English – Adharam Madhuram

Madhurashtakam lyrics pdf or MadhurastakamPin

Madhurashtakam is an eight stanza stotram composed by Vallabhacharya in praise of Lord Krishna. It is also very popular as a devotional song and many singers have given renditions of the song. ‘Madhuram’ literally means ‘sweet’. In Madhurastakam, Vallabhacharya describes each aspect of Lord Krishna as Madhuram (Sweet). This stotram is also popular among the people with its starting verses “Adharam Madhuram”. Get Sri Madhurashtakam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Krishna.

Madhurashtakam in English – Adharam Madhuram 

adharaṁ madhuraṁ vadanaṁ madhuraṁ
nayanaṁ madhuraṁ hasitaṁ madhuram |
hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 1 ||

vacanaṁ madhuraṁ caritaṁ madhuraṁ
vasanaṁ madhuraṁ valitaṁ madhuram |
calitaṁ madhuraṁ bhramitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 2 ||

vēṇurmadhurō rēṇurmadhuraḥ
pāṇirmadhuraḥ pādau madhurau |
nr̥tyaṁ madhuraṁ sakhyaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 3 ||

gītaṁ madhuraṁ pītaṁ madhuraṁ
bhuktaṁ madhuraṁ suptaṁ madhuram |
rūpaṁ madhuraṁ tilakaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 4 ||

karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ
haraṇaṁ madhuraṁ smaraṇaṁ madhuram |
vamitaṁ madhuraṁ śamitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 5 ||

guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā |
salilaṁ madhuraṁ kamalaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 6 ||

gōpī madhurā līlā madhurā
yuktaṁ madhuraṁ muktaṁ madhuram |
dr̥ṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 7 ||

gōpā madhurā gāvō madhurā
yaṣṭirmadhurā sr̥ṣṭirmadhurā |
dalitaṁ madhuraṁ phalitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram || 8 ||

iti sri madhurāṣṭakam ||

1 thought on “Madhurashtakam in English – Adharam Madhuram”

Leave a Reply

Your email address will not be published. Required fields are marked *