Skip to content

Lalitha Trishati Stotram in English – 300 Names of Lalitha Devi

Lalitha Trishati Stotram or Lalita Trisati StotraPin

Lalitha Trishati Stotram recounts the 300 names of the goddess Lalitha Devi (20 names each from each of the 15 letters that form the Pancha dasakshari mantra). This mantra is “Ka- aa-ee-la-hrim Ha –sa-ka-ha-la-hrim Sa-ka-la-hrim”. Along with Lalitha Sahasranama stotram, Lalitha Trisati is considered the most powerful and secretive stotras of Goddess Lalitha Devi. Get Sri Lalitha Trishati Stotram in English Pdf Lyrics here and chant the 300 names of Lalitha Devi for her grace.

Lalitha Trishati Stotram in English – 300 Names of Lalitha Devi 

asya śrīlalitātriśatīstōtra mahāmantrasya, bhagavān hayagrīva r̥ṣiḥ, anuṣṭup chandaḥ, śrīlalitāmahātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, mama caturvidhapuruṣārthaphalasiddhyarthē japē viniyōgaḥ |
aimityādibhiraṅganyāsakaranyāsāḥ kāryāḥ |

dhyānam |

atimadhuracāpahastā-
-maparimitāmōdabāṇasaubhāgyām |
aruṇāmatiśayakaruṇā-
-mabhinavakulasundarīṁ vandē |

śrī hayagrīva uvāca |

kakārarūpā kalyāṇī kalyāṇaguṇaśālinī |
kalyāṇaśailanilayā kamanīyā kalāvatī || 1 ||

kamalākṣī kalmaṣaghnī karuṇāmr̥tasāgarā |
kadambakānanāvāsā kadambakusumapriyā || 2 ||

kandarpavidyā kandarpajanakāpāṅgavīkṣaṇā |
karpūravīṭisaurabhyakallōlitakakuptaṭā || 3 ||

kalidōṣaharā kañjalōcanā kamravigrahā |
karmādisākṣiṇī kārayitrī karmaphalapradā || 4 ||

ēkārarūpā caikākṣaryēkānēkākṣarākr̥tiḥ |
ētattadityanirdēśyā caikānandacidākr̥tiḥ || 5 ||

ēvamityāgamābōdhyā caikabhaktimadarcitā |
ēkāgracittanirdhyātā caiṣaṇārahitādr̥tā || 6 ||

ēlāsugandhicikurā cainaḥkūṭavināśinī |
ēkabhōgā caikarasā caikaiśvaryapradāyinī || 7 ||

ēkātapatrasāmrājyapradā caikāntapūjitā |
ēdhamānaprabhā caijadanēkajagadīśvarī || 8 ||

ēkavīradisaṁsēvyā caikaprābhavaśālinī |
īkārarūpā cēśitrī cēpsitārthapradāyinī || 9 ||

īdr̥gityavinirdēśyā cēśvaratvavidhāyinī |
īśānādibrahmamayī cēśitvādyaṣṭasiddhidā || 10 ||

īkṣitrīkṣaṇasr̥ṣṭāṇḍakōṭirīśvaravallabhā |
īḍitā cēśvarārdhāṅgaśarīrēśādhidēvatā || 11 ||

īśvaraprēraṇakarī cēśatāṇḍavasākṣiṇī |
īśvarōtsaṅganilayā cētibādhāvināśinī || 12 ||

īhāvirahitā cēśaśaktirīṣatsmitānanā |
lakārarūpā lalitā lakṣmīvāṇīniṣēvitā || 13 ||

lākinī lalanārūpā lasaddāḍimapāṭalā |
lalantikālasatphālā lalāṭanayanārcitā || 14 ||

lakṣaṇōjjvaladivyāṅgī lakṣakōṭyaṇḍanāyikā |
lakṣyārthā lakṣaṇāgamyā labdhakāmā latātanuḥ || 15 ||

lalāmarājadalikā lambimuktālatāñcitā |
lambōdaraprasūrlabhyā lajjāḍhyā layavarjitā || 16 ||

hrīṁ-kārarūpā hrīṁ-kāranilayā hrīṁ-padapriyā |
hrīṁ-kārabījā hrīṁ-kāramantrā hrīṁ-kāralakṣaṇā || 17 ||

hrīṁ-kārajapasuprītā hrīṁ-matī hrīṁ-vibhūṣaṇā |
hrīṁ-śīlā hrīṁ-padārādhyā hrīṁ-garbhā hrīṁ-padābhidhā || 18 ||

hrīṁ-kāravācyā hrīṁ-kārapūjyā hrīṁ-kārapīṭhikā |
hrīṁ-kāravēdyā hrīṁ-kāracintyā hrīṁ hrīṁ-śarīriṇī || 19 ||

hakārarūpā haladhr̥kpūjitā hariṇēkṣaṇā |
harapriyā harārādhyā haribrahmēndravanditā || 20 ||

hayārūḍhāsēvitāṅghrirhayamēdhasamarcitā |
haryakṣavāhanā haṁsavāhanā hatadānavā || 21 ||

hatyādipāpaśamanī haridaśvādisēvitā |
hastikumbhōttuṅgakucā hastikr̥ttipriyāṅganā || 22 ||

haridrākuṅkumādigdhā haryaśvādyamarārcitā |
harikēśasakhī hādividyā hālāmadālasā || 23 ||

sakārarūpā sarvajñā sarvēśī sarvamaṅgalā |
sarvakartrī sarvabhartrī sarvahantrī sanātanā || 24 ||

sarvānavadyā sarvāṅgasundarī sarvasākṣiṇī |
sarvātmikā sarvasaukhyadātrī sarvavimōhinī || 25 ||

sarvādhārā sarvagatā sarvāvaguṇavarjitā |
sarvāruṇā sarvamātā sarvābhūṣaṇabhūṣitā || 26 ||

kakārārthā kālahantrī kāmēśī kāmitārthadā |
kāmasañjīvanī kalyā kaṭhinastanamaṇḍalā || 27 ||

karabhōrūḥ kalānāthamukhī kacajitāmbudā |
kaṭākṣasyandikaruṇā kapāliprāṇanāyikā || 28 ||

kāruṇyavigrahā kāntā kāntidhūtajapāvaliḥ |
kalālāpā kambukaṇṭhī karanirjitapallavā || 29 ||

kalpavallīsamabhujā kastūrītilakāñcitā |
hakārārthā haṁsagatirhāṭakābharaṇōjjvalā || 30 ||

hārahārikucābhōgā hākinī halyavarjitā |
haritpatisamārādhyā haṭhātkārahatāsurā || 31 ||

harṣapradā havirbhōktrī hārdasantamasāpahā |
hallīsalāsyasantuṣṭā haṁsamantrārtharūpiṇī || 32 ||

hānōpādānanirmuktā harṣiṇī harisōdarī |
hāhāhūhūmukhastutyā hānivr̥ddhivivarjitā || 33 ||

hayyaṅgavīnahr̥dayā harigōpāruṇāṁśukā |
lakārākhyā latāpūjyā layasthityudbhavēśvarī || 34 ||

lāsyadarśanasantuṣṭā lābhālābhavivarjitā |
laṅghyētarājñā lāvaṇyaśālinī laghusiddhidā || 35 ||

lākṣārasasavarṇābhā lakṣmaṇāgrajapūjitā |
labhyētarā labdhabhaktisulabhā lāṅgalāyudhā || 36 ||

lagnacāmarahastaśrīśāradāparivījitā |
lajjāpadasamārādhyā lampaṭā lakulēśvarī || 37 ||

labdhamānā labdharasā labdhasampatsamunnatiḥ |
hrīṁ-kāriṇī hrīṁ-kārādyā hrīṁ-madhyā hrīṁ-śikhāmaṇiḥ || 38 ||

hrīṁ-kārakuṇḍāgniśikhā hrīṁ-kāraśaśicandrikā |
hrīṁ-kārabhāskararucirhrīṁ-kārāmbhōdacañcalā || 39 ||

hrīṁ-kārakandāṅkurikā hrīṁ-kāraikaparāyaṇā |
hrīṁ-kāradīrghikāhaṁsī hrīṁ-kārōdyānakēkinī || 40 ||

hrīṁ-kārāraṇyahariṇī hrīṁ-kārāvālavallarī |
hrīṁ-kārapañjaraśukī hrīṁ-kārāṅgaṇadīpikā || 41 ||

hrīṁ-kārakandarāsiṁhī hrīṁ-kārāmbhōjabhr̥ṅgikā |
hrīṁ-kārasumanōmādhvī hrīṁ-kāratarumañjarī || 42 ||

sakārākhyā samarasā sakalāgamasaṁstutā |
sarvavēdāntatātparyabhūmiḥ sadasadāśrayā || 43 ||

sakalā saccidānandā sādhyā sadgatidāyinī |
sanakādimunidhyēyā sadāśivakuṭumbinī || 44 ||

sakālādhiṣṭhānarūpā satyarūpā samākr̥tiḥ |
sarvaprapañcanirmātrī samanādhikavarjitā || 45 ||

sarvōttuṅgā saṅgahīnā saguṇā sakalēṣṭadā |
kakāriṇī kāvyalōlā kāmēśvaramanōharā || 46 ||

kāmēśvaraprāṇanāḍī kāmēśōtsaṅgavāsinī |
kāmēśvarāliṅgitāṅgī kāmēśvarasukhapradā || 47 ||

kāmēśvarapraṇayinī kāmēśvaravilāsinī |
kāmēśvaratapaḥsiddhiḥ kāmēśvaramanaḥpriyā || 48 ||

kāmēśvaraprāṇanāthā kāmēśvaravimōhinī |
kāmēśvarabrahmavidyā kāmēśvaragr̥hēśvarī || 49 ||

kāmēśvarāhlādakarī kāmēśvaramahēśvarī |
kāmēśvarī kāmakōṭinilayā kāṅkṣitārthadā || 50 ||

lakāriṇī labdharūpā labdhadhīrlabdhavāñchitā |
labdhapāpamanōdūrā labdhāhaṅkāradurgamā || 51 ||

labdhaśaktirlabdhadēhā labdhaiśvaryasamunnatiḥ |
labdhavr̥ddhirlabdhalīlā labdhayauvanaśālinī || 52 ||

labdhātiśayasarvāṅgasaundaryā labdhavibhramā |
labdharāgā labdhapatirlabdhanānāgamasthitiḥ || 53 ||

labdhabhōgā labdhasukhā labdhaharṣābhipūritā |
hrīṁ-kāramūrtirhrīṁ-kārasaudhaśr̥ṅgakapōtikā || 54 ||

hrīṁ-kāradugdhābdhisudhā hrīṁ-kārakamalēndirā |
hrīṁ-kāramaṇidīpārcirhrīṁ-kārataruśārikā || 55 ||

hrīṁ-kārapēṭakamaṇirhrīṁ-kārādarśabimbitā |
hrīṁ-kārakōśāsilatā hrīṁ-kārāsthānanartakī || 56 ||

hrīṁ-kāraśuktikāmuktāmaṇirhrīṁ-kārabōdhitā |
hrīṁ-kāramayasauvarṇastambhavidrumaputrikā || 57 ||

hrīṁ-kāravēdōpaniṣad hrīṁ-kārādhvaradakṣiṇā |
hrīṁ-kāranandanārāmanavakalpakavallarī || 58 ||

hrīṁ-kārahimavadgaṅgā hrīṁ-kārārṇavakaustubhā |
hrīṁ-kāramantrasarvasvā hrīṁ-kāraparasaukhyadā || 59 ||

ithi śrī lalitā triśatī stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *