Skip to content

Datta Hrudayam in English – Dattam Sanatanam Nityam

Sri Datta HrudayamPin

Datta Hrudayam or Dattatreya Hrudayam is a powerful devotional sloka of Lord Dattatreya. Get Sri Datta Hrudayam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Dattatreya.

Datta Hrudayam in English – Dattam Sanatanam Nityam 

dattaṁ sanātanaṁ nityaṁ nirvikalpaṁ nirāmayam |
hariṁ śivaṁ mahādēvaṁ sarvabhūtōpakārakam || 1 ||

nārāyaṇaṁ mahāviṣṇuṁ sargasthityantakāraṇam |
nirākāraṁ ca sarvēśaṁ kārtavīryavarapradam || 2 ||

atriputraṁ mahātējaṁ munivandyaṁ janārdanam |
drāṁ bījaṁ varadaṁ śuddhaṁ hrīṁ bījēna samanvitam || 3 ||

triguṇaṁ triguṇātītaṁ triyāmāvatimaulikam |
rāmaṁ ramāpatiṁ kr̥ṣṇaṁ gōvindaṁ pītavāsasam || 4 ||

digambaraṁ nāgahāraṁ vyāghracarmōttarīyakam |
bhasmagandhādiliptāṅgaṁ māyāmuktaṁ jagatpatim || 5 ||

nirguṇaṁ ca guṇōpētaṁ viśvavyāpinamīśvaram |
dhyātvā dēvaṁ mahātmānaṁ viśvavandyaṁ prabhuṁ gurum || 6 ||

kirīṭakuṇḍalābhyāṁ ca yuktaṁ rājīvalōcanam |
candrānujaṁ candravaktraṁ rudraṁ indrādivanditam || 7 ||

nārāyaṇa virūpākṣa dattātrēya namōstu tē |
ananta kamalākānta audumbarasthita prabhō || 8 ||

nirañjana mahāyōgin dattātrēya namōstu tē |
mahābāhō munimaṇē sarvavidyāviśārada || 9 ||

sthāvaraṁ jaṅgamātmānaṁ dattātrēya namōstu tē |
aindryāṁ pātu mahāvīryō vāhnyāṁ praṇavapūrvakam || 10 ||

yāmyāṁ dattātrijō rakṣēnnirr̥tyāṁ bhaktavatsalaḥ |
pratīcyāṁ pātu yōgīśō yōgināṁ hr̥dayē sthitaḥ || 11 ||

anilyāṁ varadaḥ śaṁbhuḥ kaubēryāṁ jagataḥ prabhuḥ |
aiśānyāṁ pātu mē rāmō ūrdhvaṁ pātu mahāmuniḥ || 12 ||

ṣaḍakṣarō mahāmantraḥ pātvadhastājjagatpitā |
aiśvaryapaṅktidō rakṣēdyadurājavarapradaḥ || 13 ||

akārādi kṣakārāntaḥ sadā rakṣēt vibhuḥ svayam |
ādināthasya dattasya hr̥dayaṁ sarvakāmadam || 14 ||

dattaṁ dattaṁ punardattaṁ yō vadēdbhaktisamyutaḥ |
tasya pāpāni sarvāni kṣayaṁ yānti na samśayaḥ || 15 ||

yadidaṁ paṭhatē nityaṁ hr̥dayaṁ sarvakāmadam |
piśāca śākinī bhūtā ḍākinī kākinī tathā || 16 ||

brahmarākṣasavētālākṣōṭiṅgā bālabhūtakaḥ |
gacchanti paṭhanādēva nātra kāryā vicāraṇā || 17 ||

apavargapradaṁ sākṣāt manōrathaprapūrakam |
ēkavāraṁ dvivāraṁ ca trivāraṁ ca paṭhēnnaraḥ |
janmamr̥tyūdadhiṁ tīrthvā sukhaṁ prāpnōti bhaktimān || 18 ||

iti śrī datta hr̥dayam ||

Leave a Reply

Your email address will not be published. Required fields are marked *