Skip to content

Dattatreya Sahasranama Stotram in English

Dattatreya Sahasranama Stotram or 1000 names of lord dattatreyaPin

Dattatreya Sahasranama Stotram is the 1000 names of lord Dattatreya composed in the form of a hymn. Get Sri Dattatreya Sahasranama Stotram in English Pdf Lyrics here and chant the 1000 names of Dattatreya for his grace.

Dattatreya Sahasranama Stotram in English 

śrīdattātrēyāya saccidānandāya sarvāntarātmanē sadguravē parabrahmaṇē namaḥ |

kadācicchaṅkarācāryaścintayitvā divākaram |
kiṁ sādhitaṁ mayā lōkē pūjayā stutivandanaiḥ || 1 ||

bahukālē gatē tasya dattātrēyātmakō muniḥ |
svapnē pradarśayāmāsa sūryarūpamanuttamam || 2 ||

uvāca śaṅkaraṁ tatra patadrūpamadhārayat |
prāpyasē tvaṁ sarvasiddhikāraṇaṁ stōtramuttamam || 3 ||

upadēkṣyē dattanāmasahasraṁ dēvapūjitam |
dātuṁ vaktumaśakyaṁ ca rahasyaṁ mōkṣadāyakam || 4 ||

japēṣu puṇyatīrthēṣu cāndrāyaṇaśatēṣu ca |
yajñavratādidānēṣu sarvapuṇyaphalapradam || 5 ||

śatavāraṁ japēnnityaṁ karmasiddhirna saṁśayaḥ |
ēkēnōccāramātrēṇa tatsvarūpaṁ labhēnnaraḥ || 6 ||

yōgatrayaṁ ca labhatē sarvayōgānna saṁśayaḥ |
mātr̥pitr̥gurūṇāṁ ca hatyādōṣō vinaśyati || 7 ||

anēna yaḥ kimityuktvā rauravaṁ narakaṁ vrajēt |
paṭhitavyaṁ śrāvitavyaṁ śraddhābhaktisamanvitaiḥ || 8 ||

saṅkarīkr̥tapāpaiśca malinīkaraṇairapi |
pāpakōṭisahasraiśca mucyatē nātra saṁśayaḥ || 9 ||

yadgr̥hē saṁsthitaṁ stōtram dattanāmasahasrakam |
sarvāvaśyādikarmāṇi samuccārya japēddhruvam || 10 ||

tattatkāryaṁ ca labhatē mōkṣavān yōgavān bhavēt ||

ōṁ asya śrīdattātrēyasahasranāmastōtramantrasya brahmar̥ṣiḥ | anuṣṭupchandaḥ | śrīdattapuruṣaḥ paramātmā dēvatā | ōṁ haṁsahaṁsāya vidmahē iti bījam | sō:’haṁ sō:’haṁ ca dhīmahi iti śaktiḥ | haṁsaḥ sō:’haṁ ca pracōdayāt iti kīlakam | śrīparamapuruṣaparamahaṁsaparamātmaprītyarthē japē viniyōgaḥ ||

athaḥ nyāsaḥ | 

ōṁ haṁsō gaṇēśāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ haṁsī prajāpatayē tarjanībhyāṁ namaḥ |
ōṁ haṁsūṁ mahāviṣṇavē madhyamābhyāṁ namaḥ |
ōṁ haṁsaiḥ śambhavē anāmikābhyāṁ namaḥ |
ōṁ haṁsau jīvātmanē kaniṣṭhikābhyāṁ nagaḥ |
ōṁ haṁsaḥ paramātmanē karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādiṣaḍaṅganyāsaḥ |
ōṁ haṁsaḥ sō:’haṁ haṁsaḥ iti digbandhaḥ ||

dhyānam |

bālārkaprabhamindranīlajaṭilaṁ bhasmāṅgarāgōjjvalaṁ
śāntaṁ nādavilīnacittapavanaṁ śārdūlacarmāmbaram |
brahmādyaiḥ sanakādibhiḥ parivr̥taṁ siddhairmahāyōgibhiḥ
dattātrēyamupāsmahē hr̥di mudā dhyēyaṁ sadā yōginām ||

stōtram |

ōṁ śrīmāndēvō virūpākṣō purāṇapuruṣōttamaḥ |
brahmā parō yatīnāthō dīnabandhuḥ kr̥pānidhiḥ || 1 ||

sārasvatō munirmukhyastējasvī bhaktavatsalaḥ |
dharmō dharmamayō dharmī dharmadō dharmabhāvanaḥ || 2 ||

bhāgyadō bhōgadō bhōgī bhāgyavān bhānurañjanaḥ |
bhāskarō bhayahā bhartā bhāvabhūrbhavatāraṇaḥ || 3 ||

kr̥ṣṇō lakṣmīpatirdēvaḥ pārijātāpahārakaḥ |
siṁhādrinilayaḥ śambhurvyakaṭācalavāsakaḥ || 4 ||

kōllāpuraḥ śrījapavān māhurārjitabhikṣukaḥ |
sētutīrthaviśuddhātmā rāmadhyānaparāyaṇaḥ || 5 ||

rāmārcitō rāmaguruḥ rāmātmā rāmadaivataḥ |
śrīrāmaśiṣyō rāmajñō rāmaikākṣaratatparaḥ || 6 ||

śrīrāmamantravikhyātō rāmamantrābdhipāragaḥ |
rāmabhaktō rāmasakhā rāmavān rāmaharṣaṇaḥ || 7 ||

anasūyātmajō dēvadattaścātrēyanāmakaḥ |
surūpaḥ sumatiḥ prājñaḥ śrīdō vaikuṇṭhavallabhaḥ || 8 ||

virajasthānakaḥ śrēṣṭhaḥ sarvō nārāyaṇaḥ prabhuḥ |
karmajñaḥ karmaniratō nr̥siṁhō vāmanō:’cyutaḥ || 9 ||

kaviḥ kāvyō jagannāthō jaganmūrtiranāmayaḥ |
matsyaḥ kūrmō varāhaśca hariḥ kr̥ṣṇō mahāsmayaḥ || 10 ||

rāmō rāmō raghupatirbuddhaḥ kalkī janārdanaḥ |
gōvindō mādhavō viṣṇuḥ śrīdharō dēvanāyakaḥ || 11 ||

trivikramaḥ kēśavaśca vāsudēvō mahēśvaraḥ |
saṅkarṣaṇaḥ padmanābhō dāmōdaraparaḥ śuciḥ || 12 ||

śrīśailavanacārī ca bhārgavasthānakōvidaḥ |
ahōbalanivāsī ca svāmī puṣkaraṇīpriyaḥ || 13 ||

kumbhakōṇanivāsī ca kāñcivāsī rasēśvaraḥ |
rasānubhōktā siddhēśaḥ siddhimān siddhavatsalaḥ || 14 ||

siddharūpaḥ siddhavidhiḥ siddhācārapravartakaḥ |
rasāhārō viṣāhārō gandhakādi prasēvakaḥ || 15 ||

yōgī yōgaparō rājā dhr̥timān matimānsukhī |
buddhimānnītimān bālō hyunmattō jñānasāgaraḥ || 16 ||

yōgistutō yōgicandrō yōgivandyō yatīśvaraḥ |
yōgādimān yōgarūpō yōgīśō yōgipūjitaḥ || 17 ||

kāṣṭhayōgī dr̥ḍhaprajñō lambikāyōgavān dr̥ḍhaḥ |
khēcaraśca khagaḥ pūṣā raśmivānbhūtabhāvanaḥ || 18 ||

brahmajñaḥ sanakādibhyaḥ śrīpatiḥ kāryasiddhimān |
spr̥ṣṭāspr̥ṣṭavihīnātmā yōgajñō yōgamūrtimān || 19 ||

mōkṣaśrīrmōkṣadō mōkṣī mōkṣarūpō viśēṣavān |
sukhapradaḥ sukhaḥ saukhyaḥ sukharūpaḥ sukhātmakaḥ || 20 ||

rātrirūpō divārūpaḥ sandhyā:’:’tmā kālarūpakaḥ |
kālaḥ kālavivarṇaśca bālaḥ prabhuratulyakaḥ || 21 ||

sahasraśīrṣā puruṣō vēdātmā vēdapāragaḥ |
sahasracaraṇō:’nantaḥ sahasrākṣō jitēndriyaḥ || 22 ||

sthūlasūkṣmō nirākārō nirmōhō bhaktamōhavān |
mahīyānparamāṇuśca jitakrōdhō bhayāpahaḥ || 23 ||

yōgānandapradātā ca yōgō yōgaviśāradaḥ |
nityō nityātmavān yōgī nityapūrṇō nirāmayaḥ || 24 ||

dattātrēyō dēvadattō yōgī paramabhāskaraḥ |
avadhūtaḥ sarvanāthaḥ satkartā puruṣōttamaḥ || 25 ||

jñānī lōkavibhuḥ kāntaḥ śītōṣṇasamabuddhakaḥ |
vidvēṣī janasaṁhartā dharmabuddhivicakṣaṇaḥ || 26 ||

nityatr̥ptō viśōkaśca dvibhujaḥ kāmarūpakaḥ |
kalyāṇō:’bhijanō dhīrō viśiṣṭaḥ suvicakṣaṇaḥ || 27 ||

śrīmadbhāgavatārthajñō rāmāyaṇaviśēṣavān |
aṣṭādaśapurāṇajñō ṣaḍdarśanavijr̥mbhakaḥ || 28 ||

nirvikalpaḥ suraśrēṣṭhō hyuttamō lōkapūjitaḥ |
guṇātītaḥ pūrṇaguṇī brahmaṇyō dvijasaṁvr̥taḥ || 29 ||

digambarō mahājñēyō viśvātmā:’:’tmaparāyaṇaḥ |
vēdāntaśravaṇō vēdī kalāvānniṣkalatravān || 30 ||

mitabhāṣya mitābhāṣī saumyō rāmō jayaḥ śivaḥ |
sarvajit sarvatōbhadrō jayakāṅkṣī sukhāvahaḥ || 31 ||

pratyarthikīrtisaṁhartā mandarārcitapādukaḥ |
vaikuṇṭhavāsī dēvēśō virajāsnānamānasaḥ || 32 ||

śrīmērunilayō yōgī bālārkasamakāntimān |
raktāṅgaḥ śyāmalāṅgaśca bahuvēṣō bahupriyaḥ || 33 ||

mahālakṣmyannapūrṇēśaḥ svadhākārō yatīśvaraḥ |
svarṇarūpaḥ svarṇadāyī mūlikāyantrakōvidaḥ || 34 ||

anītamūlikāyantrō bhaktābhīṣṭapradō mahān |
śāntākārō mahāmāyō māhurasthō jaganmayaḥ || 35 ||

baddhāsanaśca sūkṣmāṁśī mitāhārō nirudyamaḥ |
dhyānātmā dhyānayōgātmā dhyānasthō dhyānasatpriyaḥ || 36 ||

satyadhyānaḥ satyamayaḥ satyarūpō nijākr̥tiḥ |
trilōkagururēkātmā bhasmōddhūlitavigrahaḥ || 37 ||

priyāpriyasamaḥ pūrṇō lābhālābhasamapriyaḥ |
sukhaduḥkhasamō hrīmān hitāhitasamaḥ paraḥ || 38 ||

gururbrahmā ca viṣṇuśca mahāviṣṇuḥ sanātanaḥ |
sadāśivō mahēndraśca gōvindō madhusūdanaḥ || 39 ||

kartā kārayitā rudraḥ sarvacārī tu yācakaḥ |
sampatpradō vr̥ṣṭirūpō mēgharūpastapaḥpriyaḥ || 40 ||

tapōmūrtistapōrāśistapasvī ca tapōdhanaḥ |
tapōmayastapaḥśuddhō janakō viśvasr̥gvidhiḥ || 41 ||

tapaḥsiddhastapaḥsādhyastapaḥkartā tapaḥkratuḥ |
tapaḥśamastapaḥkīrtistapōdārastapō:’tyayaḥ || 42 ||

tapōrētastapōjyōtistapātmā cātrinandanaḥ |
niṣkalmaṣō niṣkapaṭō nirvighnō dharmabhīrukaḥ || 43 ||

vaidyutastārakaḥ karmavaidikō brāhmaṇō yatiḥ |
nakṣatratējō dīptātmā pariśuddhō vimatsaraḥ || 44 ||

jaṭī kr̥ṣṇājinapadō vyāghracarmadharō vaśī |
jitēndriyaścīravāsī śuklavastrāmbarō hariḥ || 45 ||

candrānujaścandramukhaḥ śukayōgī varapradaḥ |
divyayōgī pañcatapō māsartuvatsarānanaḥ || 46 ||

bhūtajñō vartamānajña hyēyajñō dharmavatsalaḥ |
prajāhitaḥ sarvahitō hyanindyō lōkavanditaḥ || 47 ||

ākuñcayōgasambaddhamalamūtrarasādikaḥ |
kanakībhūtamalavān rājayōgavicakṣaṇaḥ || 48 ||

śakaṭādiviśēṣajñō lambikānītitatparaḥ |
prapañcarūpī balavān ēkakaupīnavastrakaḥ || 49 ||

digambaraḥ sōttarīyaḥ sajaṭaḥ sakamaṇḍaluḥ |
nirdaṇḍaścāsidaṇḍaśca strīvēṣaḥ puruṣākr̥tiḥ || 50 ||

tulasīkāṣṭhamālī ca raudraḥ sphaṭikamālikaḥ |
nirmālikaḥ śuddhataraḥ svēcchā amaravān paraḥ || 51 ||

urdhvapuṇḍrastripuṇḍrāṅkō dvandvahīnaḥ sunirmalaḥ |
nirjaṭaḥ sajaṭō hēyō bhasmaśāyī subhōgavān || 52 ||

mūtrasparśō malasparśōjātihīnaḥ sujātikaḥ |
abhakṣyabhakṣō nirbhakṣō jagadvanditadēhavān || 53 ||

bhūṣaṇō dūṣaṇasamaḥ kālākālō dayānidhiḥ |
bālapriyō bālarucirbālavānatibālakaḥ || 54 ||

bālakrīḍō bālaratō bālasaṅghavr̥tō balī |
bālalīlāvinōdaśca karṇākarṣaṇakārakaḥ || 55 ||

krayānītavaṇikpaṇyō guḍasūpādibhakṣakaḥ |
bālavadgītasandr̥ṣṭō muṣṭiyuddhakaraścalaḥ || 56 ||

adr̥śyō dr̥śyamānaśca dvandvayuddhapravartakaḥ |
palāyamānō bālāḍhyō bālahāsaḥ susaṅgataḥ || 57 ||

pratyāgataḥ punargacchaccakravadgamanākulaḥ |
cōravaddhr̥tasarvasvō janatā:’:’rtikadēhavān || 58 ||

prahasanpravadandattō divyamaṅgalavigrahaḥ |
māyābālaśca māyāvī pūrṇalīlō munīśvaraḥ || 59 ||

māhurēśō viśuddhātmā yaśasvī kīrtimān yuvā |
savikalpaḥ saccidābhō guṇavān saumyabhāvanaḥ || 60 ||

pinākī śaśimaulī ca vāsudēvō divaspatiḥ |
suśirāḥ sūryatējaśca śrīgambhīrōṣṭha unnatiḥ || 61 ||

daśapadmā triśīrṣaśca tribhirvyāptō dviśuklavān |
trisamaśca tritātmaśca trilōkaśca trayambakaḥ || 62 ||

caturdvandvastriyavanastrikāmō haṁsavāhanaḥ |
catuṣkalaścaturdaṁṣṭrō gatiḥ śambhuḥ priyānanaḥ || 63 ||

caturmatirmahādaṁṣṭrō vēdāṅgī caturānanaḥ |
pañcaśuddhō mahāyōgī mahādvādaśavānakaḥ || 64 ||

caturmukhō naratanurajēyaścāṣṭavaṁśavān |
caturdaśasamadvandvō mukurāṅkō daśāṁśavān || 65 ||

vr̥ṣāṅkō vr̥ṣabhārūḍhaścandratējaḥ sudarśanaḥ |
sāmapriyō mahēśānaścidākārōḥ narōttamaḥ || 66 ||

dayāvān karuṇāpūrṇō mahēndrō māhurēśvaraḥ |
vīrāsanasamāsīnō rāmō rāmaparāyaṇaḥ || 67 ||

indrō vahniryamaḥ kālō nirr̥tirvaruṇō yamaḥ |
vāyuśca rudraścēśānō lōkapālō mahāyaśaḥ || 68 ||

yakṣagandharvanāgāśca kinnaraḥ śuddharūpakaḥ |
vidyādharaścāhipatiścāraṇaḥ pannagēśvaraḥ || 69 ||

caṇḍikēśaḥ pracaṇḍaśca ghaṇṭānādarataḥ priyaḥ |
vīṇādhvanirvainatēyō nāradastumbarurharaḥ || 70 ||

vīṇāpracaṇḍasaundaryō rājīvākṣaśca manmathaḥ |
candrō divākarō gōpaḥ kēsarī sōmasōdaraḥ || 71 ||

sanakaḥ śukayōgī ca nandī ṣaṇmukharāgakaḥ |
gaṇēśō vighnarājaśca candrābhō vijayō jayaḥ || 72 ||

atītakālacakraśca tāmasaḥ kāladaṇḍavān |
viṣṇucakraḥ triśūlēndrō brahmadaṇḍō viruddhakaḥ || 73 ||

brahmāstrarūpō satyēndraḥ kīrtimāngōpatirbhavaḥ |
vasiṣṭhō vāmadēvaśca jābālī kaṇvarūpakaḥ || 74 ||

saṁvartarūpō maudgalyō mārkaṇḍēyaśca kāśyapaḥ |
trijaṭō gārgyarūpī ca viṣanāthō mahōdayaḥ || 75 ||

tvaṣṭā niśākaraḥ karmakāśyapaśca trirūpavān |
jamadagniḥ sarvarūpaḥ sarvanādō yatīśvaraḥ || 76 ||

aśvarūpī vaidyapatirgarakaṇṭhō:’mbikārcitaḥ |
cintāmaṇiḥ kalpavr̥kṣō ratnādrirudadhipriyaḥ || 77 ||

mahāmaṇḍūkarūpī ca kālāgnisamavigrahaḥ |
ādhāraśaktirūpī ca kūrmaḥ pañcāgnirūpakaḥ || 78 ||

kṣīrārṇavō mahārūpō varāhaśca dhr̥tāvaniḥ |
airāvatō janaḥ padmō vāmanaḥ kumudātmavān || 79 ||

puṇḍarīkaḥ puṣpadantō mēghacchannō:’bhracārakaḥ |
sitōtpalābhō dyutimān dr̥ḍhōraskaḥ surārcitaḥ || 80 ||

padmanābhaḥ sunābhaśca daśaśīrṣaḥ śatōdaraḥ |
avāṅmukhō pañcavaktrō rakṣākhyātmā dvirūpakaḥ || 81 ||

svarṇamaṇḍalasañcārī vēdisthaḥ sarvapūjitaḥ |
svaprasannaḥ prasannātmā svabhaktābhimukhō mr̥duḥ || 82 ||

āvāhitaḥ sannihitō varadō jñānavasthitaḥ |
śāligrāmātmakō dhyātō ratnasiṁhāsanasthitaḥ || 83 ||

arghyapriyaḥ pādyatuṣṭaścācamyārcitapādukaḥ |
pañcāmr̥taḥ snānavidhiḥ śuddhōdakasusañcitaḥ || 84 ||

gandhākṣatasusamprītaḥ puṣpālaṅkārabhūṣaṇaḥ |
aṅgapūjāpriyaḥ sarvō mahākīrtirmahābhujaḥ || 85 ||

nāmapūjāviśēṣajñaḥ sarvanāmasvarūpakaḥ |
dhūpitō divyadhūpātmā dīpitō bahudīpavān || 86 ||

bahunaivēdyasaṁhr̥ṣṭō nirājanavirājitaḥ |
sarvātirañjitānandaḥ saukhyavān dhavalārjunaḥ || 87 ||

virāgō nirvirāgaśca yajñārcāṅgō vibhūtikaḥ |
unmattō bhrāntacittaśca śubhacittaḥ śubhāhutiḥ || 88 ||

surairiṣṭō laghiṣṭaśca bahiṣṭhō bahudāyakaḥ |
mahiṣṭhaḥ sumahaujāśca baliṣṭhaḥ supratiṣṭhitaḥ || 89 ||

kāśīgaṅgāmbumajjaśca kulaśrīmantrajāpakaḥ |
cikurānvitabhālaśca sarvāṅgaliptabhūtikaḥ || 90 ||

anādinidhanō jyōtibhārgavādyaḥ sanātanaḥ |
tāpatrayōpaśamanō mānavāsō mahōdayaḥ || 91 ||

jyēṣṭhaḥ śrēṣṭhō mahāraudraḥ kālamūrtiḥ suniścayaḥ |
ūrdhvaḥ samūrdhvaliṅgaśca hiraṇyō hēmaliṅgavān || 92 ||

suvarṇaḥ svarṇaliṅgaśca divyamūrtirdivaspatiḥ |
divyaliṅgō bhavō bhavyaḥ sarvaliṅgastu sarvakaḥ || 93 ||

śivaliṅgaḥ śivō māyō jvalastūjjvalaliṅgavān |
ātmā caivātmaliṅgaśca paramō liṅgapāragaḥ || 94 ||

sōmaḥ sūryaḥ sarvaliṅgaḥ pāṇiyantrapavitravān |
sadyōjātastapōrūpō bhavōdbhava anīśvaraḥ || 95 ||

tatsavidrūpasavitā varēṇyaśca pracōdayāt |
dūradr̥ṣṭirdūragatō dūraśravaṇatarpitaḥ || 96 ||

yōgapīṭhasthitō vidvān namaskāritarāsabhaḥ |
namaskr̥taśunaścāpi vajrakaṣṭyātibhīṣaṇaḥ || 97 ||

jvalanmukhaḥ pratīvāṇī sakhaḍgō drāviḍaprajaḥ |
paśughnaśca rasōnmattō rasōrdhvamukharañjitaḥ || 98 ||

rasapriyō rasātmā ca rasarūpī rasēśvaraḥ |
rasādhidaivatō bhaumō rasāṅgō rasabhāvanaḥ || 99 ||

rasōnmadō rasakarō rasēndrō rasapūjakaḥ |
rasasiddhaḥ siddharasō rasadravyō rasōnmukhaḥ || 100 ||

rasāṅkitō rasāpūrṇō rasadō rasikō rasī |
gandhakādastālakādō gauraḥsphaṭikasēvanaḥ || 101 ||

kāryasiddhaḥ kāryarucirbahukāryō na kāryavān |
abhēdī janakartā ca śaṅkhacakragadādharaḥ || 102 ||

kr̥ṣṇājinakirīṭī ca śrīkr̥ṣṇājinakañcukaḥ |
mr̥gayāyī mr̥gēndraśca gajarūpī gajēśvaraḥ || 103 ||

dr̥ḍhavrataḥ satyavādī kr̥tajñō balavānbalaḥ |
guṇavān kāryavān dāntaḥ kr̥taśōbhō durāsadaḥ || 104 ||

sukālō bhūtanihitaḥ samarthaścāṇḍanāyakaḥ |
sampūrṇadr̥ṣṭirakṣubdhō janaikapriyadarśanaḥ || 105 ||

niyatātmā padmadharō brahmavāṁścānasūyakaḥ |
uñcchavr̥ttiranīśaśca rājabhōgī sumālikaḥ || 106 ||

sukumārō jarāhīnō cāraghnō mañjulēkṣaṇaḥ |
supādaḥ svaṅgulīkaśca sujaṅghaḥ śubhajānukaḥ || 107 ||

śubhōruḥ śubhaliṅgaśca sunābhō jaghanōttamaḥ |
supārśvaḥ sustanō nīlaḥ suvakṣaśca sujatrukaḥ || 108 ||

nīlagrīvō mahāskandhaḥ subhujō divyajaṅghakaḥ |
suhastarēkhō lakṣmīvān dīrghapr̥ṣṭhō yatiścalaḥ || 109 ||

unmīlitōnmīlitaśca viśālākṣaśca śubhrakaḥ |
śubhamadhyaḥ subhālaśca suśirā nīlarōmakaḥ || 110 ||

bimbōṣṭhaḥ śubhradantaśca vidyujjihvaḥ sutālukaḥ |
dīrghanāsaḥ sutāmrākṣaḥ sukapōlaḥ sukarṇakaḥ || 111 ||

viśiṣṭagrāmaṇiskandhaḥ śikhivarṇō vibhāvasuḥ |
kailāsēśō vicitrajñō vaikuṇṭhēndrō vicitravān || 112 ||

manasēndraścakravālō mahēndrō mandāradhipaḥ |
malayō vindhyarūpaśca himavān mērurūpakaḥ || 113 ||

suvēṣō navyarūpātmā mainākō gandhamādanaḥ |
siṁhācalaśca vēdādriḥ śrīśailaḥ krakacātmakaḥ || 114 ||

nānācalaścitrakūṭō durvāsō parvatātmajaḥ |
yamunākr̥ṣṇavēṇīśō bhadrēśō gautamīpatiḥ || 115 ||

gōdāvarīśō gaṅgātmā śōṇakaḥ kauśikīpatiḥ |
narmadēśastu kāvērītāmraparṇīśvarō jaṭī || 116 ||

saridrūpā nadātmā ca samudraḥ saridīśvaraḥ |
hrādinīśaḥ pāvanīśō nalinīśaḥ sucakṣumān || 117 ||

sītānadīpatiḥ sindhūrēvēśī muralīpatiḥ |
lavaṇēkṣuḥ kṣīranidhiḥ surābdhiḥ sarpirambudhiḥ || 118 ||

dayābdhiśuddhajaladhistatvarūpī dhanādhipaḥ |
bhūpālamadhurāgajñō mālanīrāgakōvidaḥ || 119 ||

pauṇḍrakriyājñaḥ śrīrāgō nānārāgārṇavāntakaḥ |
vēdādirūpō hrīṁrūpō hrūṁrūpaḥ klīṁvikārakaḥ || 120 ||

glūṁmayaḥ klīṁmayaḥ prakhyō hūṁmayaḥ krauṁmayō bhaṭaḥ |
dhīṁmayō luṅmayō lāṅgō ghaṁmayaḥ khaṁmayaḥ khagaḥ || 121 ||

khaṁmayō ñaṁmayaścāṅgō bījāṅgō bījajaṁmayaḥ |
jhaṅkaraṣṭaṅkaraḥṣṭaṅgō ḍaṅkarō ḍhaṅkarō:’ṇukaḥ || 122 ||

taṅkarasthaṅkarastuṅgō drāṁmudrārūpakaḥ sudaḥ |
dakṣō daṇḍī dānavaghnō apratidvandvavāmadaḥ || 123 ||

dhaṁrūpō naṁsvarūpaśca paṅkajākṣaśca phaṁmayaḥ |
mahēndrō madhubhōktā ca mandarētāstu bhaṁmayaḥ || 124 ||

raṁmayō riṅkarō raṅgō laṅkaraḥ vaṁmayaḥ śaraḥ |
śaṅkaraḥ ṣaṇmukhō haṁsaḥ śaṅkaraḥ śaṅkarō:’kṣayaḥ || 125 ||

ōmityēkākṣarātmā ca sarvabījasvarūpakaḥ |
śrīkaraḥ śrīpadaḥ śrīśaḥ śrīnidhiḥ śrīnikētanaḥ || 126 ||

puruṣōttamaḥ sukhī yōgī dattātrēyō hr̥dipriyaḥ |
tatsamyutaḥ sadāyōgī dhīratantraḥ susādhakaḥ || 127 ||

puruṣōttamō yatiśrēṣṭhō dattātrēyaḥ sakhītvavān |
vasiṣṭhavāmadēvābhyāṁ dattaḥ puruṣaḥ īritaḥ || 128 ||

yāvattiṣṭhatē hyasmin tāvattiṣṭhati tatsukhaḥ |
ya idaṁ śr̥ṇuyānnityaṁ brahmasāyujyatāṁ vrajēt || 129 ||

bhuktimuktikaraṁ tasya nātrakāryā vicāraṇā |
āyuṣmatputrapautrāṁśca dattātrēyaḥ pradarśayēt || 130 ||

dhanyaṁ yaśasyamāyuṣyaṁ putrabhāgyavivardhanam |
karōti lēkhanādēva parārthaṁ vā na saṁśayaḥ || 131 ||

yaḥ karōtyupadēśaṁ ca nāmadattasahasrakam |
sa ca yāti ca sāyujyaṁ śrīmān śrīmān na saṁśayaḥ || 132 ||

paṭhanācchravaṇādvāpi sarvānkāmānavāpnuyāt |
khēcaratvaṁ kāryasiddhiṁ yōgasiddhimavāpnuyāt || 136 ||

brahmarākṣasavētālaiḥ piśācaiḥ kāminīmukhaiḥ |
pīḍākaraiḥ sukhakarairgrahairduṣṭairna bādhyatē || 134 ||

dēvaiḥ piśācairmucyēta sakr̥duccāraṇēna tu |
yasmin dēśē sthitaṁ caitatpustakaṁ dattanāmakam || 135 ||

pañcayōjanavistāraṁ rakṣaṇaṁ nātra saṁśayaḥ |
sarvabījasamāyuktaṁ stōtram nāmasahasrakam || 136 ||

sarvamantrasvarūpaṁ ca dattātrēyasvarūpakam |
ēkavāraṁ paṭhitvā tu tāmrapātrē jalaṁ spr̥śēt || 137 ||

pītvā cētsarvarōgaiśca mucyatē nātra saṁśayaḥ |
strīvaśyaṁ puruṣavaśyaṁ rājavaśyaṁ jayāvaham || 138 ||

sampatpradaṁ mōkṣakaraṁ paṭhēnnityamatandritaḥ |
līyantē:’sminprapañcārthān vairiśōkādikāritaḥ || 139 ||

paṭhanāttu prasannō:’haṁ śaṅkarācārya buddhimān |
bhaviṣyati na sandēhaḥ paṭhitaḥ prātarēva mām || 140 ||

upadēkṣyē sarvayōgān lambikādibahūnvarān |
dattātrēyastu cētyuktvā svapnē cāntaradhīyata || 141 ||

svapnādutthāya cācāryaḥ vismayaṁ paramaṁ gataḥ |
svapnōpadiṣṭaṁ taṁ stōtram dattātrēyēna yōginā || 142 ||

sahasranāmakaṁ divyaṁ paṭhitvā yōgavānbhavēt |
jñānayōgayatitvaṁ ca parākāyapravēśanam || 143 ||

bahuvidyākhēcaratvaṁ dīrghāyustatprasādataḥ |
tadārabhya bhuvi śrēṣṭhaḥ prasiddhaścābhavadyatī || 144 ||

iti śrīśaṅkarācāryasvapnāvasthāyāṁ dattātrēyōpadēśitaṁ sakalapurāṇavēdōkta prapañcārthasāravat stōtram sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *