Skip to content

Angaraka Kavacham in English

Angaraka Kavacham or Mangal KavachPin

Angaraka Kavacham literally means “Armour” of Lord Angaraka or Mangal or Kuja. It is said that Lord Angaraka governs marriage issues, and finance and debt related problems. It is best to chant any Angaraka Stotra on Tuesdays. Get Angaraka Kavacham in English Pdf Lyrics or Mangal Kavach in English here and chant it with devotion to gain peace and prosperity in life.

Angaraka Kavacham in English 

asya śrī aṅgāraka kavacastōtramahāmantrasya virūpākṣa r̥ṣiḥ | anuṣṭup chandaḥ | aṅgārakō dēvatā | aṁ bījam | gaṁ śaktiḥ | raṁ kīlakam | mama aṅgārakagrahaprasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ 

āṁ aṅguṣṭhābhyāṁ namaḥ |
īṁ tarjanībhyāṁ namaḥ |
ūṁ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
auṁ kaniṣṭhikābhyāṁ namaḥ |
aḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ 

āṁ hr̥dayāya namaḥ |
īṁ śirasē svāhā |
ūṁ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
auṁ nētratrayāya vauṣaṭ |
aḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam 

namāmyaṅgārakaṁ dēvaṁ raktāṅgaṁ varabhūṣaṇam |
jānusthaṁ vāmahastābhyāṁ cāpēṣuvarapāṇinam |
caturbhujaṁ mēṣavāhaṁ varadaṁ vasudhāpriyam |
śaktiśūlagadākhaḍgaṁ jvālapuñjōrdhvakēśakam ||

mēruṁ pradakṣiṇaṁ kr̥tvā sarvadēvātmasiddhidam |

kavacham 

aṅgārakaśśirō rakṣēt mukhaṁ vai dharaṇīsutaḥ |
karṇau raktāmbaraḥ pātu nētrē mē raktalōcanaḥ || 1 ||

nāsikāṁ mē śaktidharaḥ kaṇṭhaṁ mē pātu bhaumakaḥ |
bhujau tu raktamālī ca hastau śūladharastathā || 2 ||

caturbhujō mē hr̥dayaṁ kukṣiṁ rōgāpahārakaḥ |
kaṭiṁ mē bhūmijaḥ pātu ūrū pātu gadādharaḥ || 3 ||

jānujaṅghē kujaḥ pātu pādau bhaumassadā mama |
sarvāṇi yāni cāṅgāni rakṣēnmē mēṣavāhanaḥ || 4 ||

ya idaṁ kavacaṁ divyaṁ sarvaśatruvināśanam |
bhūtaprētapiśācānāṁ nāśanaṁ sarvasiddhidam || 5 ||

sarvarōgaharaṁ caiva sarvasampatpradaṁ śubham |
bhuktimuktipradaṁ nr̥̄ṇāṁ sarvasaubhāgyavardhanam || 6 ||

r̥ṇabandhanamuktirvai satyamēva na saṁśayaḥ |
stōtrapāṭhastu kartavyō dēvasyāgrē samāhitaḥ || 7 ||

raktagandhākṣataiḥ puṣpairdhūpadīpaguḍōdanaiḥ |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 8 ||

brāhmaṇānbhōjayētpaścāccaturō dvādaśāthavā |
anēna vidhinā yastu kr̥tvā vratamanuttamam || 9 ||

vrataṁ tadēvaṁ kurvīta saptavārēṣu vā yadi |
tēṣāṁ śastrāṇyutpalāni vahnissyāccandraśītalaḥ || 10 ||

nacainaṁ vyathayantyasmānmr̥gapakṣigajādayaḥ |
mahāndhatamasē prāprē mārtāṇḍasyōdayādiva || 11 ||

vilayaṁ yānti pāpāni śatajanmārjitāni vai || 12 ||

iti aṅgāraka kavacaḥam |

Leave a Reply

Your email address will not be published. Required fields are marked *