Skip to content

Lakshmi Kavacham in English

Lakshmi Kavacham or Laxmi KavachPin

Lakshmi Kavacham literally means the Armor of Goddess Lakshmi. By regularly chanting this mantra you can get rid of your financial troubles, improve your wealth and also be immune to any new financial problems. Get Sri Lakshmi Kavacham in English Pdf lyrics here and chant it with devotion for the grace of goddess Lakshmi Devi.

Lakshmi Kavacham in English 

śukaṁ prati brahmōvāca

mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam |
sarvapāpapraśamanaṁ duṣṭavyādhivināśanam || 1 ||

grahapīḍāpraśamanaṁ grahāriṣṭaprabhañjanam |
duṣṭamr̥tyupraśamanaṁ duṣṭadāridryanāśanam || 2 ||

putrapautraprajananaṁ vivāhapradamiṣṭadam |
cōrārihāri japatāmakhilēpsitadāyakam || 3 ||

sāvadhānamanā bhūtvā śr̥ṇu tvaṁ śuka sattama |
anēkajanmasaṁsiddhilabhyaṁ muktiphalapradam || 4 ||

dhanadhānyamahārājya-sarvasaubhāgyakalpakam |
sakr̥tsmaraṇamātrēṇa mahālakṣmīḥ prasīdati || 5 ||

kṣīrābdhimadhyē padmānāṁ kānanē maṇimaṇṭapē |
tanmadhyē susthitāṁ dēvīṁ manīṣijanasēvitām || 6 ||

susnātāṁ puṣpasurabhikuṭilālakabandhanām |
pūrṇēndubimbavadanā-mardhacandralalāṭikām || 7 ||

indīvarēkṣaṇāṁ kāmakōdaṇḍabhruvamīśvarīm |
tilaprasavasaṁspardhināsikālaṅkr̥tāṁ śriyam || 8 ||

kundakuṭmaladantāliṁ bandhūkādharapallavām |
darpaṇākāravimalakapōladvitayōjjvalām || 9 ||

ratnatāṭaṅkakalitakarṇadvitayasundarām |
māṅgalyābharaṇōpētāṁ kaṁbukaṇṭhīṁ jagatprasūm || 10 ||

tārahārimanōhārikucakumbhavibhūṣitām |
ratnāṅgadādilalitakarapadmacatuṣṭayām || 11 ||

kamalē ca supatrāḍhyē hyabhayaṁ dadhatīṁ varam |
rōmarājikalācārubhugnanābhitalōdarīm || 12 ||

paṭṭavastrasamudbhāsisunitambādilakṣaṇām |
kāñcanastambhavibhrājadvarajānūruśōbhitām || 13 ||

smarakāhalikāgarvahārijaṁghāṁ haripriyām |
kamaṭhīpr̥ṣṭhasadr̥śapādābjāṁ candrasannibhām || 14 ||

paṅkajōdaralāvaṇyasundarāṅghritalāṁ śriyam |
sarvābharaṇasaṁyuktāṁ sarvalakṣaṇalakṣitām || 15 ||

pitāmahamahāprītāṁ nityatr̥ptāṁ haripriyām |
nityaṁ kāruṇyalalitāṁ kastūrīlēpitāṅgikām || 16 ||

sarvamantramayāṁ lakṣmīṁ śrutiśāstrasvarūpiṇīm |
parabrahmamayāṁ dēvīṁ padmanābhakuṭumbinīm |
ēvaṁ dhyātvā mahālakṣmīṁ paṭhēttatkavacaṁ param || 17 ||

dhyānam

ēkaṁ nyañcyanatikṣamaṁ mamaparaṁ cākuñcyapādāṁbujaṁ
madhyē viṣṭarapuṇḍarīkamabhayaṁ vinyasta hastāṁbujam |
tvāṁ paśyēma niṣēduṣīmanukalaṁ kāruṇyakūlaṁkaṣa-
sphārāpāṅgataraṅgamaṁba madhuraṁ mugdhaṁ mukhaṁ bibhratīm || 18 ||

kavacham 

mahālakṣmīḥ śiraḥ pātu lalāṭaṁ mama paṅkajā |
karṇē rakṣēdramā pātu nayanē nalinālayā || 19 ||

nāsikāmavatādambā vācaṁ vāgrūpiṇī mama |
dantānavatu jihvāṁ śrīradharōṣṭhaṁ haripriyā || 20 ||

cubukaṁ pātu varadā galaṁ gandharvasēvitā |
vakṣaḥ kukṣiṁ karau pāyuṁ pr̥ṣṭhamavyādramā svayam || 21 ||

kaṭimūrudvayaṁ jānu jaṁghaṁ pātu ramā mama |
sarvāṅgamindriyaṁ prāṇānpāyādāyāsahāriṇī || 22 ||

saptadhātūnsvayaṁ cāpi raktaṁ śukraṁ manō mama |
jñānaṁ buddhiṁ mahōtsāhaṁ sarvaṁ mē pātu paṅkajā || 23 ||

mayā kr̥taṁ ca yatkiñcittatsarvaṁ pātu sēndirā |
mamāyuravatāllakṣmīḥ bhāryāṁ putrāṁśca putrikā || 24 ||

mitrāṇi pātu satatamakhilāni haripriyā |
pātakaṁ nāśayēllakṣmīḥ mamāriṣṭaṁ harēdramā || 25 ||

mamārināśanārthāya māyāmr̥tyuṁ jayēdbalam |
sarvābhīṣṭaṁ tu mē dadyātpātu māṁ kamalālayā || 26 ||

phalaśrutiḥ 

ya idaṁ kavacaṁ divyaṁ ramātmā prayataḥ paṭhēt |
sarvasiddhimavāpnōti sarvarakṣāṁ tu śāśvatīm || 27 ||

dīrghāyuṣmānbhavēnnityaṁ sarvasaubhāgyakalpakam |
sarvajñassarvadarśī ca sukhadaśca sukhōjjvalaḥ || 28 ||

suputrō gōpatiśśrīmān bhaviṣyati na saṁśayaḥ |
tadgr̥hē na bhavēdbrahman dāridryaduritādikam || 29 ||

nāgninā dahyatē gēhaṁ na cōrādyaiśca pīḍyatē |
bhūtaprētapiśācādyāḥ santrastā yānti dūrataḥ || 30 ||

likhitvā sthāpayēdyatra tatra siddhirbhavēddhruvam |
nāpamr̥tyumavāpnōti dēhāntē muktibhāgbhavēt || 31 ||

āyuṣyaṁ pauṣṭikaṁ mēdhyaṁ dhānyaṁ dussvapnanāśanam |
prajākaraṁ pavitraṁ ca durbhikṣārtivināśanam || 32 ||

cittaprasādajananaṁ mahāmr̥tyupraśāntidam |
mahārōgajvaraharaṁ brahmahatyādiśōdhanam || 33 ||

mahādhanapradaṁ caiva paṭhitavyaṁ sukhārthibhiḥ |
dhanārthī dhanamāpnōti vivāhārthī labhēdvadhūm || 34 ||

vidyārthī labhatē vidyāṁ putrārthī guṇavatsutam |
rājyārthī rājyamāpnōti satyamuktaṁ mayā śuka || 35 ||

ētaddēvyāḥ prasādēna śukaḥ kavacamāptavān |
kavacānugrahēṇaiva sarvānkāmānavāpa saḥ || 36 ||

iti śukaṁ prati brahmaprōkta śrī lakṣhmī kavacham |

Leave a Reply

Your email address will not be published. Required fields are marked *