Skip to content

Adi Lakshmi Astottara Shatanamavali in English – 108 Names

Adi Lakshmi Ashtottara Shatanamavali - 108 names of AdilakshmiPin

Adi Lakshmi Astottara Shatanamavali is the 108 Names of Adi lakshmi devi, who is the goddess of spiritual wealth. Adi Lakshmi, also called Maha Lakshmi, is the first form of the 8 forms (Ashta Lakshmi’s) of Goddess Lakshmi. ‘Adi’ means ‘first’ or ‘source’. It is said that Adi Laxmi helps the devotee to reach his source i.e… atman or consciousness. This form of Lakshmi helps in improving spiritual wealth. Get Sri Adi Lakshmi Ashtottara Shatanamavali in English Pdf Lyrics here and chant the 108 names of Adi Lakshmi Devi with devotion.

Adi Lakshmi Astottara Shatanamavali in English – 108 Names 

ōṁ śrīṁ ādilakṣmyai namaḥ |
ōṁ śrīṁ akārāyai namaḥ |
ōṁ śrīṁ avyayāyai namaḥ |
ōṁ śrīṁ acyutāyai namaḥ |
ōṁ śrīṁ ānandāyai namaḥ |
ōṁ śrīṁ arcitāyai namaḥ |
ōṁ śrīṁ anugrahāyai namaḥ |
ōṁ śrīṁ amr̥tāyai namaḥ |
ōṁ śrīṁ anantāyai namaḥ | 9

ōṁ śrīṁ iṣṭaprāptyai namaḥ |
ōṁ śrīṁ īśvaryai namaḥ |
ōṁ śrīṁ kartryai namaḥ |
ōṁ śrīṁ kāntāyai namaḥ |
ōṁ śrīṁ kalāyai namaḥ |
ōṁ śrīṁ kalyāṇyai namaḥ |
ōṁ śrīṁ kapardinyai namaḥ |
ōṁ śrīṁ kamalāyai namaḥ |
ōṁ śrīṁ kāntivardhinyai namaḥ | 18

ōṁ śrīṁ kumāryai namaḥ |
ōṁ śrīṁ kāmākṣyai namaḥ |
ōṁ śrīṁ kīrtilakṣmyai namaḥ |
ōṁ śrīṁ gandhinyai namaḥ |
ōṁ śrīṁ gajārūḍhāyai namaḥ |
ōṁ śrīṁ gambhīravadanāyai namaḥ |
ōṁ śrīṁ cakrahāsinyai namaḥ |
ōṁ śrīṁ cakrāyai namaḥ |
ōṁ śrīṁ jyōtilakṣmyai namaḥ | 27

ōṁ śrīṁ jayalakṣmyai namaḥ |
ōṁ śrīṁ jyēṣṭhāyai namaḥ |
ōṁ śrīṁ jagajjananyai namaḥ |
ōṁ śrīṁ jāgr̥tāyai namaḥ |
ōṁ śrīṁ triguṇāyai namaḥ |
ōṁ śrīṁ tryailōkyamōhinyai namaḥ |
ōṁ śrīṁ tryailōkyapūjitāyai namaḥ |
ōṁ śrīṁ nānārūpiṇyai namaḥ |
ōṁ śrīṁ nikhilāyai namaḥ | 36

ōṁ śrīṁ nārāyaṇyai namaḥ |
ōṁ śrīṁ padmākṣyai namaḥ |
ōṁ śrīṁ paramāyai namaḥ |
ōṁ śrīṁ prāṇāyai namaḥ |
ōṁ śrīṁ pradhānāyai namaḥ |
ōṁ śrīṁ prāṇaśaktyai namaḥ |
ōṁ śrīṁ brahmāṇyai namaḥ |
ōṁ śrīṁ bhāgyalakṣmyai namaḥ |
ōṁ śrīṁ bhūdēvyai namaḥ | 45

ōṁ śrīṁ bahurūpāyai namaḥ |
ōṁ śrīṁ bhadrakālyai namaḥ |
ōṁ śrīṁ bhīmāyai namaḥ |
ōṁ śrīṁ bhairavyai namaḥ |
ōṁ śrīṁ bhōgalakṣmyai namaḥ |
ōṁ śrīṁ bhūlakṣmyai namaḥ |
ōṁ śrīṁ mahāśriyai namaḥ |
ōṁ śrīṁ mādhavyai namaḥ |
ōṁ śrīṁ mātrē namaḥ | 54

ōṁ śrīṁ mahālakṣmyai namaḥ |
ōṁ śrīṁ mahāvīrāyai namaḥ |
ōṁ śrīṁ mahāśaktyai namaḥ |
ōṁ śrīṁ mālāśriyai namaḥ |
ōṁ śrīṁ rājñyai namaḥ |
ōṁ śrīṁ ramāyai namaḥ |
ōṁ śrīṁ rājyalakṣmyai namaḥ |
ōṁ śrīṁ ramaṇīyāyai namaḥ |
ōṁ śrīṁ lakṣmyai namaḥ | 63

ōṁ śrīṁ lākṣitāyai namaḥ |
ōṁ śrīṁ lēkhinyai namaḥ |
ōṁ śrīṁ vijayalakṣmyai namaḥ |
ōṁ śrīṁ viśvarūpiṇyai namaḥ |
ōṁ śrīṁ viśvāśrayāyai namaḥ |
ōṁ śrīṁ viśālākṣyai namaḥ |
ōṁ śrīṁ vyāpinyai namaḥ |
ōṁ śrīṁ vēdinyai namaḥ |
ōṁ śrīṁ vāridhayē namaḥ | 72

ōṁ śrīṁ vyāghryai namaḥ |
ōṁ śrīṁ vārāhyai namaḥ |
ōṁ śrīṁ vaināyakyai namaḥ |
ōṁ śrīṁ varārōhāyai namaḥ |
ōṁ śrīṁ vaiśāradyai namaḥ |
ōṁ śrīṁ śubhāyai namaḥ |
ōṁ śrīṁ śākambharyai namaḥ |
ōṁ śrīṁ śrīkāntāyai namaḥ |
ōṁ śrīṁ kālāyai namaḥ | 81

ōṁ śrīṁ śaraṇyai namaḥ |
ōṁ śrīṁ śrutayē namaḥ |
ōṁ śrīṁ svapnadurgāyai namaḥ |
ōṁ śrīṁ suryacandrāgninētratrayāyai namaḥ |
ōṁ śrīṁ siṁhagāyai namaḥ |
ōṁ śrīṁ sarvadīpikāyai namaḥ |
ōṁ śrīṁ sthirāyai namaḥ |
ōṁ śrīṁ sarvasampattirūpiṇyai namaḥ |
ōṁ śrīṁ svāminyai namaḥ | 90

ōṁ śrīṁ sitāyai namaḥ |
ōṁ śrīṁ sūkṣmāyai namaḥ |
ōṁ śrīṁ sarvasampannāyai namaḥ |
ōṁ śrīṁ haṁsinyai namaḥ |
ōṁ śrīṁ harṣapradāyai namaḥ |
ōṁ śrīṁ haṁsagāyai namaḥ |
ōṁ śrīṁ harisūtāyai namaḥ |
ōṁ śrīṁ harṣaprādhānyai namaḥ |
ōṁ śrīṁ haritpatayē namaḥ | 99

ōṁ śrīṁ sarvajñānāyai namaḥ |
ōṁ śrīṁ sarvajananyai namaḥ |
ōṁ śrīṁ mukhaphalapradāyai namaḥ |
ōṁ śrīṁ mahārūpāyai namaḥ |
ōṁ śrīṁ śrīkaryai namaḥ |
ōṁ śrīṁ śrēyasē namaḥ |
ōṁ śrīṁ śrīcakramadhyagāyai namaḥ |
ōṁ śrīṁ śrīkāriṇyai namaḥ |
ōṁ śrīṁ kṣamāyai namaḥ | 108

ithi sri ādilakṣhmī aṣhṭōttara śhatanāmāvalī ||

Leave a Reply

Your email address will not be published. Required fields are marked *