Skip to content

Subrahmanya Trishati Stotram in English

Subramanya Trishati Stotram lyrics PdfPin

Subrahmanya Trishati Stotram is the 300 names of lord Subramanya composed as a hymn. Get Sri Subramanya Trishati Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Subrahmanya or Skanda or Karthikeya.

Subrahmanya Trishati Stotram in English 

śrīṁ sauṁ śaravaṇabhavaḥ śaraccandrāyutaprabhaḥ |
śaśāṅkaśēkharasutaḥ śacīmāṅgalyarakṣakaḥ || 1 ||

śatāyuṣyapradātā ca śatakōṭiraviprabhaḥ |
śacīvallabhasuprītaḥ śacīnāyakapūjitaḥ || 2 ||

śacīnāthacaturvaktradēvadaityābhivanditaḥ |
śacīśārtiharaścaiva śambhuḥ śambhūpadēśakaḥ || 3 ||

śaṅkaraḥ śaṅkaraprītaḥ śamyākakusumapriyaḥ |
śaṅkukarṇamahākarṇapramukhādyabhivanditaḥ || 4 ||

śacīnāthasutāprāṇanāyakaḥ śaktipāṇimān |
śaṅkhapāṇipriyaḥ śaṅkhōpamaṣaḍgalasuprabhaḥ || 5 ||

śaṅkhaghōṣapriyaḥ śaṅkhacakraśūlādikāyudhaḥ |
śaṅkhadhārābhiṣēkādipriyaḥ śaṅkaravallabhaḥ || 6 ||

śabdabrahmamayaścaiva śabdamūlāntarātmakaḥ |
śabdapriyaḥ śabdarūpaḥ śabdānandaḥ śacīstutaḥ || 7 ||

śatakōṭipravistārayōjanāyatamandiraḥ |
śatakōṭiraviprakhyaratnasiṁhāsanānvitaḥ || 8 ||

śatakōṭimaharṣīndrasēvitōbhayapārśvabhūḥ |
śatakōṭisurastrīṇāṁ nr̥ttasaṅgītakautukaḥ || 9 ||

śatakōṭīndradikpālahastacāmarasēvitaḥ |
śatakōṭyakhilāṇḍādimahābrahmāṇḍanāyakaḥ || 10 ||

śaṅkhapāṇividhibhyāṁ ca pārśvayōrupasēvitaḥ |
śaṅkhapadmanidhīnāṁ ca kōṭibhiḥ parisēvitaḥ || 11 ||

śaśāṅkādityakōṭībhiḥ savyadakṣiṇasēvitaḥ |
śaṅkhapālādyaṣṭanāgakōṭībhiḥ parisēvitaḥ || 12 ||

śaśāṅkārapataṅgādigrahanakṣatrasēvitaḥ |
śaśibhāskarabhaumādigrahadōṣārtibhañjanaḥ || 13 ||

śatapatradvayakaraḥ śatapatrārcanapriyaḥ |
śatapatrasamāsīnaḥ śatapatrāsanastutaḥ || 14 ||

śārīrabrahmamūlādiṣaḍādhāranivāsakaḥ |
śatapatrasamutpannabrahmagarvavibhēdanaḥ || 15 ||

śaśāṅkārdhajaṭājūṭaḥ śaraṇāgatavatsalaḥ |
rakārarūpō ramaṇō rājīvākṣō rahōgataḥ || 16 ||

ratīśakōṭisaundaryō ravikōṭyudayaprabhaḥ |
rāgasvarūpō rāgaghnō raktābjapriya ēva ca || 17 ||

rājarājēśvarīputrō rājēndravibhavapradaḥ |
ratnaprabhākirīṭāgrō ravicandrāgnilōcanaḥ || 18 ||

ratnāṅgadamahābāhū ratnatāṭaṅkabhūṣaṇaḥ |
ratnakēyūrabhūṣāḍhyō ratnahāravirājitaḥ || 19 ||

ratnakiṅkiṇikāñcyādibaddhasatkaṭiśōbhitaḥ |
ravasamyuktaratnābhanūpurāṅghrisarōruhaḥ || 20 ||

ratnakaṅkaṇacūlyādisarvābharaṇabhūṣitaḥ |
ratnasiṁhāsanāsīnō ratnaśōbhitamandiraḥ || 21 ||

rākēndumukhaṣaṭkaśca ramāvāṇyādipūjitaḥ |
rākṣasāmaragandharvakōṭikōṭyabhivanditaḥ || 22 ||

raṇaraṅgē mahādaityasaṅgrāmajayakautukaḥ |
rākṣasānīkasaṁhārakōpāviṣṭāyudhānvitaḥ || 23 ||

rākṣasāṅgasamutpannaraktapānapriyāyudhaḥ |
ravayuktadhanurhastō ratnakukkuṭadhāraṇaḥ || 24 ||

raṇaraṅgajayō rāmāstōtraśravaṇakautukaḥ |
rambhāghr̥tācīviśvācīmēnakādyabhivanditaḥ || 25 ||

raktapītāmbaradharō raktagandhānulēpanaḥ |
raktadvādaśapadmākṣō raktamālyavibhūṣitaḥ || 26 ||

ravipriyō rāvaṇēśastōtrasāmamanōharaḥ |
rājyapradō randhraguhyō rativallabhasupriyaḥ || 27 ||

raṇānubandhanirmuktō rākṣasānīkanāśakaḥ |
rājīvasambhavadvēṣī rājīvāsanapūjitaḥ || 28 ||

ramaṇīyamahācitramayūrārūḍhasundaraḥ |
ramānāthastutō rāmō rakārākarṣaṇakriyaḥ || 29 ||

vakārarūpō varadō vajraśaktyabhayānvitaḥ |
vāmadēvādisampūjyō vajrapāṇimanōharaḥ || 30 ||

vāṇīstutō vāsavēśō vallīkalyāṇasundaraḥ |
vallīvadanapadmārkō vallīnētrōtpalōḍupaḥ || 31 ||

vallīdvinayanānandō vallīcittataṭāmr̥tam |
vallīkalpalatāvr̥kṣō vallīpriyamanōharaḥ || 32 ||

vallīkumudahāsyēnduḥ vallībhāṣitasupriyaḥ |
vallīmanōhr̥tsaundaryō vallīvidyullatāghanaḥ || 33 ||

vallīmaṅgalavēṣāḍhyō vallīmukhavaśaṅkaraḥ |
vallīkucagiridvandvakuṅkumāṅkitavakṣakaḥ || 34 ||

vallīśō vallabhō vāyusārathirvaruṇastutaḥ |
vakratuṇḍānujō vatsō vatsalō vatsarakṣakaḥ || 35 ||

vatsapriyō vatsanāthō vatsavīragaṇāvr̥taḥ |
vāraṇānanadaityaghnō vātāpighnōpadēśakaḥ || 36 ||

varṇagātramayūrasthō varṇarūpō varaprabhuḥ |
varṇasthō vāraṇārūḍhō vajraśaktyāyudhapriyaḥ || 37 ||

vāmāṅgō vāmanayanō vacadbhūrvāmanapriyaḥ |
varavēṣadharō vāmō vācaspatisamarcitaḥ || 38 ||

vasiṣṭhādimuniśrēṣṭhavanditō vandanapriyaḥ |
vakāranr̥padēvastrīcōrabhūtārimōhanaḥ || 39 ||

ṇakārarūpō nādāntō nāradādimunistutaḥ |
ṇakārapīṭhamadhyasthō nagabhēdī nagēśvaraḥ || 40 ||

ṇakāranādasantuṣṭō nāgāśanarathasthitaḥ |
ṇakārajapasuprītō nānāvēṣō nagapriyaḥ || 41 ||

ṇakārabindunilayō navagrahasurūpakaḥ |
ṇakārapaṭhanānandō nandikēśvaravanditaḥ || 42 ||

ṇakāraghaṇṭāninadō nārāyaṇamanōharaḥ |
ṇakāranādaśravaṇō nalinōdbhavaśikṣakaḥ || 43 ||

ṇakārapaṅkajādityō navavīrādhināyakaḥ |
ṇakārapuṣpabhramarō navaratnavibhūṣaṇaḥ || 44 ||

ṇakārānarghaśayanō navaśaktisamāvr̥taḥ |
ṇakāravr̥kṣakusumō nāṭyasaṅgītasupriyaḥ || 45 ||

ṇakārabindunādajñō nayajñō nayanōdbhavaḥ |
ṇakāraparvatēndrāgrasamutpannasudhāraṇiḥ || 46 ||

ṇakārapēṭakamaṇirnāgaparvatamandiraḥ |
ṇakārakaruṇānandō nādātmā nāgabhūṣaṇaḥ || 47 ||

ṇakārakiṅkiṇībhūṣō nayanādr̥śyadarśanaḥ |
ṇakāravr̥ṣabhāvāsō nāmapārāyaṇapriyaḥ || 48 ||

ṇakārakamalārūḍhō nāmānantasamanvitaḥ |
ṇakāraturagārūḍhō navaratnādidāyakaḥ || 49 ||

ṇakāramakuṭajvālāmaṇirnavanidhipradaḥ |
ṇakāramūlamantrārthō navasiddhādipūjitaḥ || 50 ||

ṇakāramūlanādāntō ṇakārastambhanakriyaḥ |
bhakārarūpō bhaktārthō bhavō bhargō bhayāpahaḥ || 51 ||

bhaktapriyō bhaktavandyō bhagavānbhaktavatsalaḥ |
bhaktārtibhañjanō bhadrō bhaktasaubhāgyadāyakaḥ || 52 ||

bhaktamaṅgaladātā ca bhaktakalyāṇadarśanaḥ |
bhaktadarśanasantuṣṭō bhaktasaṅghasupūjitaḥ || 53 ||

bhaktastōtrapriyānandō bhaktābhīṣṭapradāyakaḥ |
bhaktasampūrṇaphaladō bhaktasāmrājyabhōgadaḥ || 54 ||

bhaktasālōkyasāmīpyarūpamōkṣavarapradaḥ |
bhavauṣadhirbhavaghnaśca bhavāraṇyadavānalaḥ || 55 ||

bhavāndhakāramārtāṇḍō bhavavaidyō bhavāyudham |
bhavaśailamahāvajrō bhavasāgaranāvikaḥ || 56 ||

bhavamr̥tyubhayadhvaṁsī bhāvanātītavigrahaḥ |
bhavabhūtapiśācaghnō bhāsvarō bhāratīpriyaḥ || 57 ||

bhāṣitadhvanimūlāntō bhāvābhāvavivarjitaḥ |
bhānukōpapitr̥dhvaṁsī bhāratīśōpadēśakaḥ || 58 ||

bhārgavīnāyakaśrīmadbhāginēyō bhavōdbhavaḥ |
bhārakrauñcāsuradvēṣō bhārgavīnāthavallabhaḥ || 59 ||

bhaṭavīranamaskr̥tyō bhaṭavīrasamāvr̥taḥ |
bhaṭatārāgaṇōḍvīśō bhaṭavīragaṇastutaḥ || 60 ||

bhāgīrathēyō bhāṣārthō bhāvanāśabarīpriyaḥ |
bhakārē kalicōrāribhūtādyuccāṭanōdyataḥ || 61 ||

vakārasukalāsaṁsthō variṣṭhō vasudāyakaḥ |
vakārakumudēnduśca vakārābdhisudhāmayaḥ || 62 ||

vakārāmr̥tamādhuryō vakārāmr̥tadāyakaḥ |
dakṣē vajrābhītiyutō vāmē śaktivarānvitaḥ || 63 ||

vakārōdadhipūrṇēnduḥ vakārōdadhimauktikam |
vakāramēghasalilō vāsavātmajarakṣakaḥ || 64 ||

vakāraphalasārajñō vakārakalaśāmr̥tam |
vakārapaṅkajarasō vasurvaṁśavivardhanaḥ || 65 ||

vakāradivyakamalabhramarō vāyuvanditaḥ |
vakāraśaśisaṅkāśō vajrapāṇisutāpriyaḥ || 66 ||

vakārapuṣpasadgandhō vakārataṭapaṅkajam |
vakārabhramaradhvānō vayastējōbalapradaḥ || 67 ||

vakāravanitānāthō vaśyādyaṣṭapriyāpradaḥ |
vakāraphalasatkārō vakārājyahutāśanaḥ || 68 ||

varcasvī vāṅmanō:’tītō vātāpyarikr̥tapriyaḥ |
vakāravaṭamūlasthō vakārajaladhēstaṭaḥ || 69 ||

vakāragaṅgāvēgābdhiḥ vajramāṇikyabhūṣaṇaḥ |
vātarōgaharō vāṇīgītaśravaṇakautukaḥ || 70 ||

vakāramakarārūḍhō vakārajaladhēḥ patiḥ |
vakārāmalamantrārthō vakāragr̥hamaṅgalam || 71 ||

vakārasvargamāhēndrō vakārāraṇyavāraṇaḥ |
vakārapañjaraśukō valāritanayāstutaḥ || 72 ||

vakāramantramalayasānumanmandamārutaḥ |
vādyantabhānta ṣaṭkramya japāntē śatrubhañjanaḥ || 73 ||

vajrahastasutāvallīvāmadakṣiṇasēvitaḥ |
vakulōtpalakādambapuṣpadāmasvalaṅkr̥taḥ || 74 ||

vajraśaktyādisampannadviṣaṭpāṇisarōruhaḥ |
vāsanāgandhaliptāṅgō vaṣaṭkārō vaśīkaraḥ || 75 ||

vāsanāyuktatāmbūlapūritānanasundaraḥ |
vallabhānāthasuprītō varapūrṇāmr̥tōdadhiḥ || 76 ||

iti śrī subrahmaṇya triśatī stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *