Skip to content

Nataraja Stotram in English – Patanjali Kritam

Nataraja Stotram Patanjali Kritam Charana Sringa rahita stotram or Sambhu Natanam or NatesashtakamPin

Nataraja Stotram was composed by Rishi Patanjali. It is also called Charana Sringa Rahita Stotram or Sambhu Natanam or Natesashtakam. The unique feature of this stotra is that there is no use of Charana or Sringa anywhere in the eight stanzas of the Stotra. Charana literally means foot; here it refers to Deergham, a long vowel, like in का. Sringa literally means horn; here it refers to the upper curved symbol like in कर्ता. It is interesting that Patanjali has composed a wonderful Stotra, without using the two commonly used features of grammar. Get Sri Nataraja Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva. It was composed by Rishi Patanjali.

Nataraja Stotram in English – Patanjali Kritam

sadañcita mudañcita nikuñcitapadaṁ jhalajhalaṁ calitamañjukaṭakaṁ
patañjali dr̥gañjanamanañjanamacañcalapadaṁ jananabhañjanakaram |
kadambarucimambaravasaṁ paramamambudakadambaka viḍambaka galaṁ
cidambudhimaṇiṁ budhahr̥dambujaraviṁ paracidambaranaṭaṁ hr̥di bhaja || 1 ||

haraṁ tripurabhañjanamanantakr̥takaṅkaṇamakhaṇḍadayamantarahitaṁ
viriñcisurasaṁhatipurandhara vicintitapadaṁ taruṇacandramakuṭam |
paraṁ pada vikhaṇḍitayamaṁ bhasitamaṇḍitatanuṁ madanavañcanaparaṁ
cirantanamamuṁ praṇavasañcitanidhiṁ paracidambaranaṭaṁ hr̥di bhaja || 2 ||

avantamakhilaṁ jagadabhaṅga guṇatuṅgamamataṁ dhr̥tavidhuṁ surasari-
-ttaraṅga nikurumba dhr̥ti lampaṭa jaṭaṁ śamanadambhasuharaṁ bhavaharam |
śivaṁ daśadigantaravijr̥mbhitakaraṁ karalasanmr̥gaśiśuṁ paśupatiṁ
haraṁ śaśidhanañjayapataṅganayanaṁ paracidambaranaṭaṁ hr̥di bhaja || 3 ||

anantanavaratnavilasatkaṭakakiṅkiṇi jhalaṁ jhalajhalaṁ jhalaravaṁ
mukundavidhihastagatamaddala layadhvani dhimiddhimita nartanapadam |
śakuntaratha barhiratha nandimukha dantimukha bhr̥ṅgiriṭisaṅghanikaṭaṁ bhayaharam
sanandasanakapramukhavanditapadaṁ paracidambaranaṭaṁ hr̥di bhaja || 4 ||

anantamahasaṁ tridaśavandyacaraṇaṁ munihr̥dantara vasantamamalaṁ
kabandha viyadindvavani gandhavaha vahni makhabandhu ravi mañjuvapuṣam |
anantavibhavaṁ trijagadantaramaṇiṁ trinayanaṁ tripurakhaṇḍanaparaṁ
sanandamunivanditapadaṁ sakaruṇaṁ paracidambaranaṭaṁ hr̥di bhaja || 5 ||

acintyamalibr̥ndarucibandhuragalaṁ kurita kunda nikurumba dhavalaṁ
mukunda surabr̥nda balahantr̥ kr̥tavandana lasantamahikuṇḍaladharam |
akampamanukampitaratiṁ sujanamaṅgalanidhiṁ gajaharaṁ paśupatiṁ
dhanañjayanutaṁ praṇatarañjanaparaṁ paracidambaranaṭaṁ hr̥di bhaja || 6 ||

paraṁ suravaraṁ puraharaṁ paśupatiṁ janita dantimukha ṣaṇmukhamamuṁ
mr̥ḍaṁ kanakapiṅgalajaṭaṁ sanakapaṅkajaraviṁ sumanasaṁ himarucim |
asaṅghamanasaṁ jaladhi janmagaralaṁ kabalayantamatulaṁ guṇanidhiṁ
sanandavaradaṁ śamitaminduvadanaṁ paracidambaranaṭaṁ hr̥di bhaja || 7 ||

ajaṁ kṣitirathaṁ bhujagapuṅgavaguṇaṁ kanakaśr̥ṅgidhanuṣaṁ karalasa-
-tkuraṅga pr̥thuṭaṅkaparaśuṁ rucira kuṅkumaruciṁ ḍamarukaṁ ca dadhatam |
mukunda viśikhaṁ namadavandhyaphaladaṁ nigamabr̥ndaturagaṁ nirupamaṁ
sacaṇḍikamamuṁ jhaṭitisaṁhr̥tapuraṁ paracidambaranaṭaṁ hr̥di bhaja || 8 ||

anaṅgaparipanthinamajaṁ kṣitidhurandharamalaṁ karuṇayantamakhilaṁ
jvalantamanalandadhatamantakaripuṁ satatamindrasuravanditapadam |
udañcadaravindakulabandhuśatabimbaruci saṁhati sugandhi vapuṣaṁ
patañjalinutaṁ praṇavapañjaraśukaṁ paracidambaranaṭaṁ hr̥di bhaja || 9 ||

iti stavamamuṁ bhujagapuṅgava kr̥taṁ pratidinaṁ paṭhati yaḥ kr̥tamukhaḥ
sadaḥ prabhupadadvitayadarśanapadaṁ sulalitaṁ caraṇaśr̥ṅgarahitam |
saraḥ prabhava sambhava haritpati haripramukha divyanuta śaṅkarapadaṁ
sa gacchati paraṁ na tu janurjalanidhiṁ paramaduḥkhajanakaṁ duritadam || 10 ||

iti śrīpatañjalimuni praṇītaṁ caraṇaśr̥ṅgarahita naṭarāja stotram ||

Leave a Reply

Your email address will not be published. Required fields are marked *