Skip to content

Subramanya Trishati Namavali in English – 300 Names of Subramanya

Subramanya Trishati Namavali Lyrics PdfPin

Subramanya Trishati Namavali is the 300 names of Lord Subramanya or Murugan. Get Sri Subramanya Trishati Namavali in English Pdf Lyrics here and chant it for the grace of Lord Subramanya.

Subramanya Trishati Namavali in English – 300 Names of Subramanya 

ōṁ śrīṁ sauṁ śaravaṇabhavāya namaḥ |
ōṁ śaraccandrāyutaprabhāya namaḥ |
ōṁ śaśāṅkaśēkharasutāya namaḥ |
ōṁ śacīmāṅgalyarakṣakāya namaḥ |
ōṁ śatāyuṣyapradātrē namaḥ |
ōṁ śatakōṭiraviprabhāya namaḥ |
ōṁ śacīvallabhasuprītāya namaḥ |
ōṁ śacīnāyakapūjitāya namaḥ |
ōṁ śacīnāthacaturvaktradēvadaityābhivanditāya namaḥ |
ōṁ śacīśārtiharāya namaḥ | 10 |
ōṁ śambhavē namaḥ |
ōṁ śambhūpadēśakāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaṅkaraprītāya namaḥ |
ōṁ śamyākakusumapriyāya namaḥ |
ōṁ śaṅkukarṇamahākarṇapramukhādyabhivanditāya namaḥ |
ōṁ śacīnāthasutāprāṇanāyakāya namaḥ |
ōṁ śaktipāṇimatē namaḥ |
ōṁ śaṅkhapāṇipriyāya namaḥ |
ōṁ śaṅkhōpamaṣaḍgalasuprabhāya namaḥ | 20 |

ōṁ śaṅkhaghōṣapriyāya namaḥ |
ōṁ śaṅkhacakraśūlādikāyudhāya namaḥ |
ōṁ śaṅkhadhārābhiṣēkādipriyāya namaḥ |
ōṁ śaṅkaravallabhāya namaḥ |
ōṁ śabdabrahmamayāya namaḥ |
ōṁ śabdamūlāntarātmakāya namaḥ |
ōṁ śabdapriyāya namaḥ |
ōṁ śabdarūpāya namaḥ |
ōṁ śabdānandāya namaḥ |
ōṁ śacīstutāya namaḥ | 30 |
ōṁ śatakōṭipravistārayōjanāyatamandirāya namaḥ |
ōṁ śatakōṭiraviprakhyaratnasiṁhāsanānvitāya namaḥ |
ōṁ śatakōṭimaharṣīndrasēvitōbhayapārśvabhuvē namaḥ |
ōṁ śatakōṭisurastrīṇāṁ nr̥ttasaṅgītakautukāya namaḥ |
ōṁ śatakōṭīndradikpālahastacāmarasēvitāya namaḥ |
ōṁ śatakōṭyakhilāṇḍādimahābrahmāṇḍanāyakāya namaḥ |
ōṁ śaṅkhapāṇividhibhyāṁ ca pārśvayōrupasēvitāya namaḥ |
ōṁ śaṅkhapadmanidhīnāṁ ca kōṭibhiḥ parisēvitāya namaḥ |
ōṁ śaśāṅkādityakōṭībhiḥ savyadakṣiṇasēvitāya namaḥ |
ōṁ śaṅkhapālādyaṣṭanāgakōṭibhiḥ parisēvitāya namaḥ | 40 |

ōṁ śaśāṅkārapataṅgādigrahanakṣatrasēvitāya namaḥ |
ōṁ śaśibhāskarabhaumādigrahadōṣārtibhañjanāya namaḥ |
ōṁ śatapatradvayakarāya namaḥ |
ōṁ śatapatrārcanapriyāya namaḥ |
ōṁ śatapatrasamāsīnāya namaḥ |
ōṁ śatapatrāsanastutāya namaḥ |
ōṁ śarīrabrahmamūlādiṣaḍādhāranivāsakāya namaḥ |
ōṁ śatapatrasamutpannabrahmagarvavibhēdanāya namaḥ |
ōṁ śaśāṅkārdhajaṭājūṭāya namaḥ |
ōṁ śaraṇāgatavatsalāya namaḥ | 50 |
ōṁ rakārarūpāya namaḥ |
ōṁ ramaṇāya namaḥ |
ōṁ rājīvākṣāya namaḥ |
ōṁ rahōgatāya namaḥ |
ōṁ ratīśakōṭisaundaryāya namaḥ |
ōṁ ravikōṭyudayaprabhāya namaḥ |
ōṁ rāgasvarūpāya namaḥ |
ōṁ rāgaghnāya namaḥ |
ōṁ raktābjapriyāya namaḥ |
ōṁ rājarājēśvarīputrāya namaḥ | 60 |

ōṁ rājēndravibhavapradāya namaḥ |
ōṁ ratnaprabhākirīṭāgrāya namaḥ |
ōṁ ravicandrāgnilōcanāya namaḥ |
ōṁ ratnāṅgadamahābāhavē namaḥ |
ōṁ ratnatāṭaṅkabhūṣaṇāya namaḥ |
ōṁ ratnakēyūrabhūṣāḍhyāya namaḥ |
ōṁ ratnahāravirājitāya namaḥ |
ōṁ ratnakiṅkiṇikāñcyādibaddhasatkaṭiśōbhitāya namaḥ |
ōṁ ravasamyuktaratnābhanūpurāṅghrisarōruhāya namaḥ |
ōṁ ratnakaṅkaṇacūlyādisarvābharaṇabhūṣitāya namaḥ | 70 |
ōṁ ratnasiṁhāsanāsīnāya namaḥ |
ōṁ ratnaśōbhitamandirāya namaḥ |
ōṁ rākēndumukhaṣaṭkāya namaḥ |
ōṁ ramāvāṇyādipūjitāya namaḥ |
ōṁ rākṣasāmaragandharvakōṭikōṭyabhivanditāya namaḥ |
ōṁ raṇaraṅgē mahādaityasaṅgrāmajayakautukāya namaḥ |
ōṁ rākṣasānīkasaṁhārakōpāviṣṭāyudhānvitāya namaḥ |
ōṁ rākṣasāṅgasamutpannaraktapānapriyāyudhāya namaḥ |
ōṁ ravayuktadhanurhastāya namaḥ |
ōṁ ratnakukkuṭadhāraṇāya namaḥ | 80 |

ōṁ raṇaraṅgajayāya namaḥ |
ōṁ rāmāstōtraśravaṇakautukāya namaḥ |
ōṁ rambhāghr̥tācīviśvācīmēnakādyabhivanditāya namaḥ |
ōṁ raktapītāmbaradharāya namaḥ |
ōṁ raktagandhānulēpanāya namaḥ |
ōṁ raktadvādaśapadmākṣāya namaḥ |
ōṁ raktamālyavibhūṣitāya namaḥ |
ōṁ ravipriyāya namaḥ |
ōṁ rāvaṇēśastōtrasāmamanōharāya namaḥ |
ōṁ rājyapradāya namaḥ | 90 |
ōṁ randhraguhyāya namaḥ |
ōṁ rativallabhasupriyāya namaḥ |
ōṁ raṇānubandhanirmuktāya namaḥ |
ōṁ rākṣasānīkanāśakāya namaḥ |
ōṁ rājīvasambhavadvēṣiṇē namaḥ |
ōṁ rājīvāsanapūjitāya namaḥ |
ōṁ ramaṇīyamahācitramayūrārūḍhasundarāya namaḥ |
ōṁ ramānāthastutāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ rakārākarṣaṇakriyāya namaḥ | 100 |

ōṁ vakārarūpāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ vajraśaktyabhayānvitāya namaḥ |
ōṁ vāmadēvādisampūjyāya namaḥ |
ōṁ vajrapāṇimanōharāya namaḥ |
ōṁ vāṇīstutāya namaḥ |
ōṁ vāsavēśāya namaḥ |
ōṁ vallīkalyāṇasundarāya namaḥ |
ōṁ vallīvadanapadmārkāya namaḥ |
ōṁ vallīnētrōtpalōḍupāya namaḥ | 110 |
ōṁ vallīdvinayanānandāya namaḥ |
ōṁ vallīcittataṭāmr̥tāya namaḥ |
ōṁ vallīkalpalatāvr̥kṣāya namaḥ |
ōṁ vallīpriyamanōharāya namaḥ |
ōṁ vallīkumudahāsyēndavē namaḥ |
ōṁ vallībhāṣitasupriyāya namaḥ |
ōṁ vallīmanōhr̥tsaundaryāya namaḥ |
ōṁ vallīvidyullatāghanāya namaḥ |
ōṁ vallīmaṅgalavēṣāḍhyāya namaḥ |
ōṁ vallīmukhavaśaṅkarāya namaḥ | 120 |

ōṁ vallīkucagiridvandvakuṅkumāṅkitavakṣakāya namaḥ |
ōṁ vallīśāya namaḥ |
ōṁ vallabhāya namaḥ |
ōṁ vāyusārathayē namaḥ |
ōṁ varuṇastutāya namaḥ |
ōṁ vakratuṇḍānujāya namaḥ |
ōṁ vatsāya namaḥ |
ōṁ vatsalāya namaḥ |
ōṁ vatsarakṣakāya namaḥ |
ōṁ vatsapriyāya namaḥ | 130 |
ōṁ vatsanāthāya namaḥ |
ōṁ vatsavīragaṇāvr̥tāya namaḥ |
ōṁ vāraṇānanadaityaghnāya namaḥ |
ōṁ vātāpighnōpadēśakāya namaḥ |
ōṁ varṇagātramayūrasthāya namaḥ |
ōṁ varṇarūpāya namaḥ |
ōṁ varaprabhavē namaḥ |
ōṁ varṇasthāya namaḥ |
ōṁ vāraṇārūḍhāya namaḥ |
ōṁ vajraśaktyāyudhapriyāya namaḥ | 140 |

ōṁ vāmāṅgāya namaḥ |
ōṁ vāmanayanāya namaḥ |
ōṁ vacadbhuvē namaḥ |
ōṁ vāmanapriyāya namaḥ |
ōṁ varavēṣadharāya namaḥ |
ōṁ vāmāya namaḥ |
ōṁ vācaspatisamarcitāya namaḥ |
ōṁ vasiṣṭhādimuniśrēṣṭhavanditāya namaḥ |
ōṁ vandanapriyāya namaḥ |
ōṁ vakāranr̥padēvastrīcōrabhūtārimōhanāya namaḥ | 150 |
ōṁ ṇakārarūpāya namaḥ |
ōṁ nādāntāya namaḥ |
ōṁ nāradādimunistutāya namaḥ |
ōṁ ṇakārapīṭhamadhyasthāya namaḥ |
ōṁ nagabhēdinē namaḥ |
ōṁ nagēśvarāya namaḥ |
ōṁ ṇakāranādasantuṣṭāya namaḥ |
ōṁ nāgāśanarathasthitāya namaḥ |
ōṁ ṇakārajapasuprītāya namaḥ |
ōṁ nānāvēṣāya namaḥ | 160 |

ōṁ nagapriyāya namaḥ |
ōṁ ṇakārabindunilayāya namaḥ |
ōṁ navagrahasurūpakāya namaḥ |
ōṁ ṇakārapaṭhanānandāya namaḥ |
ōṁ nandikēśvaravanditāya namaḥ |
ōṁ ṇakāraghaṇṭāninadāya namaḥ |
ōṁ nārāyaṇamanōharāya namaḥ |
ōṁ ṇakāranādaśravaṇāya namaḥ |
ōṁ nalinōdbhavaśikṣakāya namaḥ |
ōṁ ṇakārapaṅkajādityāya namaḥ | 170 |
ōṁ navavīrādhināyakāya namaḥ |
ōṁ ṇakārapuṣpabhramarāya namaḥ |
ōṁ navaratnavibhūṣaṇāya namaḥ |
ōṁ ṇakārānarghaśayanāya namaḥ |
ōṁ navaśaktisamāvr̥tāya namaḥ |
ōṁ ṇakāravr̥kṣakusumāya namaḥ |
ōṁ nāṭyasaṅgītasupriyāya namaḥ |
ōṁ ṇakārabindunādajñāya namaḥ |
ōṁ nayajñāya namaḥ |
ōṁ nayanōdbhavāya namaḥ | 180 |

ōṁ ṇakāraparvatēndrāgrasamutpannasudhāraṇayē namaḥ |
ōṁ ṇakārapēṭakamaṇayē namaḥ |
ōṁ nāgaparvatamandirāya namaḥ |
ōṁ ṇakārakaruṇānandāya namaḥ |
ōṁ nādātmanē namaḥ |
ōṁ nāgabhūṣaṇāya namaḥ |
ōṁ ṇakārakiṅkiṇībhūṣāya namaḥ |
ōṁ nayanādr̥śyadarśanāya namaḥ |
ōṁ ṇakāravr̥ṣabhāvāsāya namaḥ |
ōṁ nāmapārāyaṇapriyāya namaḥ | 190 |
ōṁ ṇakārakamalārūḍhāya namaḥ |
ōṁ nāmānantasamanvitāya namaḥ |
ōṁ ṇakāraturagārūḍhāya namaḥ |
ōṁ navaratnādidāyakāya namaḥ |
ōṁ ṇakāramakuṭajvālāmaṇayē namaḥ |
ōṁ navanidhipradāya namaḥ |
ōṁ ṇakāramūlamantrārthāya namaḥ |
ōṁ navasiddhādipūjitāya namaḥ |
ōṁ ṇakāramūlanādāntāya namaḥ |
ōṁ ṇakārastambhanakriyāya namaḥ | 200 |

ōṁ bhakārarūpāya namaḥ |
ōṁ bhaktārthāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ bhayāpahāya namaḥ |
ōṁ bhaktapriyāya namaḥ |
ōṁ bhaktavandyāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhaktārtibhañjanāya namaḥ | 210 |
ōṁ bhadrāya namaḥ |
ōṁ bhaktasaubhāgyadāyakāya namaḥ |
ōṁ bhaktamaṅgaladātrē namaḥ |
ōṁ bhaktakalyāṇadarśanāya namaḥ |
ōṁ bhaktadarśanasantuṣṭāya namaḥ |
ōṁ bhaktasaṅghasupūjitāya namaḥ |
ōṁ bhaktastōtrapriyānandāya namaḥ |
ōṁ bhaktābhīṣṭapradāyakāya namaḥ |
ōṁ bhaktasampūrṇaphaladāya namaḥ |
ōṁ bhaktasāmrājyabhōgadāya namaḥ | 220 |

ōṁ bhaktasālōkyasāmīpyarūpamōkṣavarapradāya namaḥ |
ōṁ bhavauṣadhayē namaḥ |
ōṁ bhavaghnāya namaḥ |
ōṁ bhavāraṇyadavānalāya namaḥ |
ōṁ bhavāndhakāramārtāṇḍāya namaḥ |
ōṁ bhavavaidyāya namaḥ |
ōṁ bhavāyudhāya namaḥ |
ōṁ bhavaśailamahāvajrāya namaḥ |
ōṁ bhavasāgaranāvikāya namaḥ |
ōṁ bhavamr̥tyubhayadhvaṁsinē namaḥ | 230 |
ōṁ bhāvanātītavigrahāya namaḥ |
ōṁ bhayabhūtapiśācaghnāya namaḥ |
ōṁ bhāsvarāya namaḥ |
ōṁ bhāratīpriyāya namaḥ |
ōṁ bhāṣitadhvanimūlāntāya namaḥ |
ōṁ bhāvābhāvavivarjitāya namaḥ |
ōṁ bhānukōpapitr̥dhvaṁsinē namaḥ |
ōṁ bhāratīśōpadēśakāya namaḥ |
ōṁ bhārgavīnāyakaśrīmadbhāginēyāya namaḥ |
ōṁ bhavōdbhavāya namaḥ | 240 |

ōṁ bhārakrauñcāsuradvēṣāya namaḥ |
ōṁ bhārgavīnāthavallabhāya namaḥ |
ōṁ bhaṭavīranamaskr̥tyāya namaḥ |
ōṁ bhaṭavīrasamāvr̥tāya namaḥ |
ōṁ bhaṭatārāgaṇōḍvīśāya namaḥ |
ōṁ bhaṭavīragaṇastutāya namaḥ |
ōṁ bhāgīrathēyāya namaḥ |
ōṁ bhāṣārthāya namaḥ |
ōṁ bhāvanāśabarīpriyāya namaḥ |
ōṁ bhakārē kalicōrāribhūtādyuccāṭanōdyatāya namaḥ | 250 |
ōṁ vakārasukalāsaṁsthāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ vasudāyakāya namaḥ |
ōṁ vakārakumudēndavē namaḥ |
ōṁ vakārābdhisudhāmayāya namaḥ |
ōṁ vakārāmr̥tamādhuryāya namaḥ |
ōṁ vakārāmr̥tadāyakāya namaḥ |
ōṁ dakṣē vajrābhītiyutāya namaḥ |
ōṁ vāmē śaktivarānvitāya namaḥ |
ōṁ vakārōdadhipūrṇēndavē namaḥ | 260 |

ōṁ vakārōdadhimauktikāya namaḥ |
ōṁ vakāramēghasalilāya namaḥ |
ōṁ vāsavātmajarakṣakāya namaḥ |
ōṁ vakāraphalasārajñāya namaḥ |
ōṁ vakārakalaśāmr̥tāya namaḥ |
ōṁ vakārapaṅkajarasāya namaḥ |
ōṁ vasavē namaḥ |
ōṁ vaṁśavivardhanāya namaḥ |
ōṁ vakāradivyakamalabhramarāya namaḥ |
ōṁ vāyuvanditāya namaḥ | 270 |
ōṁ vakāraśaśisaṅkāśāya namaḥ |
ōṁ vajrapāṇisutāpriyāya namaḥ |
ōṁ vakārapuṣpasadgandhāya namaḥ |
ōṁ vakārataṭapaṅkajāya namaḥ |
ōṁ vakārabhramaradhvānāya namaḥ |
ōṁ vayastējōbalapradāya namaḥ |
ōṁ vakāravanitānāthāya namaḥ |
ōṁ vaśyādyaṣṭakriyāpradāya namaḥ |
ōṁ vakāraphalasatkārāya namaḥ |
ōṁ vakārājyahutāśanāya namaḥ | 280 |

ōṁ varcasvinē namaḥ |
ōṁ vāṅmanō:’tītāya namaḥ |
ōṁ vātāpyarikr̥tapriyāya namaḥ |
ōṁ vakāravaṭamūlasthāya namaḥ |
ōṁ vakārajaladhēstaṭāya namaḥ |
ōṁ vakāragaṅgāvēgābdhayē namaḥ |
ōṁ vajramāṇikyabhūṣaṇāya namaḥ |
ōṁ vātarōgaharāya namaḥ |
ōṁ vāṇīgītaśravaṇakautukāya namaḥ |
ōṁ vakāramakarārūḍhāya namaḥ | 290 |
ōṁ vakārajaladhēḥ patayē namaḥ |
ōṁ vakārāmalamantrārthāya namaḥ |
ōṁ vakāragr̥hamaṅgalāya namaḥ |
ōṁ vakārasvargamāhēndrāya namaḥ |
ōṁ vakārāraṇyavāraṇāya namaḥ |
ōṁ vakārapañjaraśukāya namaḥ |
ōṁ valāritanayāstutāya namaḥ |
ōṁ vakāramantramalayasānumanmandamārutāya namaḥ |
ōṁ vādyantabhāntaṣaṭkramyajapāntē śatrubhañjanāya namaḥ |
ōṁ vajrahastasutāvallīvāmadakṣiṇasēvitāya namaḥ | 300 |

ōṁ vakulōtpalakādambapuṣpadāmasvalaṅkr̥tāya namaḥ |
ōṁ vajraśaktyādisampannadviṣaṭpāṇisarōruhāya namaḥ |
ōṁ vāsanāgandhaliptāṅgāya namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ vaśīkarāya namaḥ |
ōṁ vāsanāyuktatāmbūlapūritānanasundarāya namaḥ |
ōṁ vallabhānāthasuprītāya namaḥ |
ōṁ varapūrṇāmr̥tōdadhayē namaḥ | 308 |

ithi sri subramanya trishati namavali sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *