Skip to content

Kirata Varahi Stotram in English

Kirata Varahi Stotram LyricsPin

Kirata Varahi Stotram is a very powerful and effective stotram that is used for the Subjugation of one’s enemies (both Satru Vashya and Satru Samhara). Varahi Devi is one of the Saptha Marthurkas (mother goddesses) and the consort of Lord Varaha, who is the boar avatar of Lord Vishnu. She is the Commander-in-chief of all the forces of goddess Sri Lalitha Devi during the war against Bhandasura and hence addressed as Dandanayaki as well. Get Sri Kirata Varahi Stotram in English Lyrics Pdf here and chant it with devotion for victory over your enemies by the grace of Goddess Varahi.

Kirata Varahi Stotram in English 

asya śrī kirāta vārāhī stōtra mahāmantrasya – dūrvāsō bhagavān r̥ṣiḥ – anuṣṭup chandaḥ – śrī kirātavārāhī mudrārūpiṇī dēvatā – huṁ bījaṁ – raṁ śaktiḥ – klīṁ kīlakaṁ – mama sarvaśatrukṣayārthaṁ śrī kirāta vārāhī stōtra japē viniyōgaḥ |

ugrarūpāṁ mahādēvīṁ śatrunāśanatatparāṁ |
krūrāṁ kirātavārāhīṁ vandēhaṁ kāryasiddhayē || 1 ||

svāpahīnāṁ madālasyāmapramattāmatāmasīṁ |
damṣṭrākarālavadanāṁ vikr̥tāsyāṁ mahāravām || 2 ||

ūrdhvakēśīmugradharāṁ sōmasūryāgnilōcanāṁ |
lōcanāgnisphuliṅgādyairbhasmīkr̥tvājagattrayam || 3 ||

jagattrayaṁ mōdayantīmaṭṭahāsairmuhurmuhuḥ |
khaḍgaṁ ca musalaṁ caiva pāśaṁ śōṇitapātrakam || 4 ||

dadhatīṁ pañcaśākhaiḥ svaiḥ svarṇābharaṇabhūṣitāṁ |
guñjāmālāṁ śaṅkhamālāṁ nānāratnavibhūṣitām || 5 ||

vairipatnīkaṇṭhasūtracchēdanakṣurarūpiṇīṁ |
krōdhōddhatāṁ prajāhantr̥ kṣurikē vasthitāṁ sadā || 6 ||

jitarambhōruyugalāṁ ripusaṁhāratāṇḍavīṁ |
rudraśaktiṁ parāṁ vyaktāmīśvarīṁ paradēvatām || 7 ||

vibhajya kaṇṭhadamṣṭrābhyāṁ pibantīmasr̥jaṁ ripōḥ |
gōkaṇṭhamiva śārdūlō gajakaṇṭhaṁ yathā hariḥ || 8 ||

kapōtāyāśca vārāhī patatyaśanayā ripau |
sarvaśatruṁ ca śuṣyantī kampantī sarvavyādhayaḥ || 9 ||

vidhiviṣṇuśivēndrādyā mr̥tyubhītiparāyaṇāḥ |
ēvaṁ jagattrayakṣōbhakārakakrōdhasamyutām || 10 ||

sādhakānāṁ puraḥ sthitvā pravadantīṁ muhurmuhuḥ |
pracarantīṁ bhakṣayāmi tapassādhakatē ripūn || 11 ||

tēpi yānō brahmajihvā śatrumāraṇatatparāṁ |
tvagasr̥ṅmāṁsamēdōsthimajjāśuklāni sarvadā || 12 ||

bhakṣayantīṁ bhaktaśatrō racirātprāṇahāriṇīṁ |
ēvaṁvidhāṁ mahādēvīṁ yācēhaṁ śatrupīḍanam || 13 ||

śatrunāśanarūpāṇi karmāṇi kuru pañcami |
sarvaśatruvināśārthaṁ tvāmahaṁ śaraṇaṁ gataḥ || 14 ||

tasmādavaśyaṁ śatrūṇāṁ vārāhi kuru nāśanaṁ |
pātumicchāmi vārāhi dēvi tvaṁ ripukarmataḥ || 15 ||

mārayāśu mahādēvī tatkathāṁ tēna karmaṇā |
āpadaśatrubhūtāyā grahōtthā rājakāśca yāḥ || 16 ||

nānāvidhāśca vārāhi stambhayāśu nirantaraṁ |
śatrugrāmagr̥hāndēśānrāṣṭrānyapi ca sarvadā || 17 ||

uccāṭayāśu vārāhi vr̥kavatpramathāśu tān |
amukāmukasañjñāmśca śatrūṇāṁ ca parasparam || 18 ||

vidvēṣaya mahādēvi kurvantaṁ mē prayōjanaṁ |
yathā naśyanti ripavastathā vidvēṣaṇaṁ kuru || 19 ||

yasmin kālē ripustambhaṁ bhakṣaṇāya samarpitaṁ |
idānīmēva vārāhi bhuṅkṣvēdaṁ kālamr̥tyuvat || 20 ||

māṁ dr̥ṣṭvā yē janā nityaṁ vidvēṣanti hasanti ca |
dūṣayanti ca nindanti vārāhyētān pramāraya || 21 ||

hantu tē musalaḥ śatrūn aśanēḥ patanādiva |
śatrudēhān halaṁ tīkṣṇaṁ karōtu śakalīkr̥tān || 22 ||

hantu gātrāṇi śatrūṇāṁ damṣṭrā vārāhi tē śubhē |
siṁhadamṣṭraiḥ pādanakhairhatvā śatrūn sudussahān || 23 ||

pādairnipīḍya śatrūṇāṁ gātrāṇi mahiṣō yathā |
tāṁstāḍayantī śr̥ṅgābhyāṁ ripuṁ nāśaya mēdhunā || 24 ||

kimuktairbahubhirvākyairacirācchatrunāśanaṁ |
kuru vaśyaṁ kuru kuru vārāhi bhaktavatsalē || 25 ||

ētatkirātavārāhyaṁ stōtramāpannivāraṇaṁ |
mārakaṁ sarvaśatrūṇāṁ sarvābhīṣṭaphalapradam || 26 ||

trisandhyaṁ paṭhatē yastu stōtrōkta phalamaśnutē |
musalēnātha śatrūmśca mārayanti smaranti yē || 27 ||

tārkṣyārūḍhāṁ suvarṇābhāṁ japēttēṣāṁ na samśayaḥ |
acirāddustaraṁ sādhyaṁ hastēnākr̥ṣya dīyatē || 28 ||

ēvaṁ dhyāyējjapēddēvīmākarṣaṇaphalaṁ labhēt |
aśvārūḍhāṁ raktavarṇāṁ raktavastrādyalaṅkr̥tām || 29 ||

ēvaṁ dhyāyējjapēddēvīṁ janavaśyamāpnuyāt |
damṣṭrādhr̥tabhujāṁ nityaṁ prāṇavāyuṁ prayacchati || 30 ||

dūrvāsyāṁ saṁsmarēddēvīṁ bhūlābhaṁ yāti buddhimān |
sakalēṣṭārthadā dēvī sādhakastatra durlabhaḥ || 31 ||

iti śrī kirāta vārāhī stōtram ||

See more śrī vārāhī stōtrās.

Leave a Reply

Your email address will not be published. Required fields are marked *