छोड़कर सामग्री पर जाएँ

Rin Mochan Mangal stotra in Hindi – ऋण मोचक मंगल स्तोत्र

Runa Vimochana Angaraka Stotram or Rin Mochan Mangal StotraPin

Rin Mochan Mangal Stotra is a powerful hymn of Lord Angaraka or Mangal or Kuja. It’s also known as Kuja Rin Mochan stotra. As the name itself implies, this stotram is especially effective to get rid of your Runas or debts. Rin does not just imply financial debt, according to Sanathana Dharma there are 5 types of Rina’s – Matru Rina, Pitru Rina, Deva Rina, Rishi Rina, and Manushya Rina. Lord Angaraka not only governs your financial debts, but also karmic debts. Clearing these debts will make get you mental peace and happiness in life. Get Rin Mochan Mangal Stotra in Hindi lyrics Pdf here and chant it with devotion to get rid of all your debts and attain peace and prosperity.

Rin Mochan Mangal stotra in Hindi – ऋण मोचक मंगल स्तोत्र 

स्कन्द उवाच ।

ऋणग्रस्त नराणान्तु ऋणमुक्तिः कथं भवेत् ।

ब्रह्मोवाच ।

वक्ष्येहं सर्वलोकानां हितार्थं हितकामदम् ।

अस्य श्री अङ्गारक स्तोत्र महामन्त्रस्य गौतम ऋषिः अनुष्टुप् छन्दः अङ्गारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।

ध्यानम् ।

रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ 1 ॥

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ 2 ॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ 3 ॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टेः कर्ता च हर्ता च सर्वदेवैश्चपूजितः ॥ 4 ॥

एतानि कुज नामानि नित्यं यः प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयः ॥ 5 ॥

अङ्गारक महीपुत्र भगवन् भक्तवत्सलः ।
नमोऽस्तु ते ममाऽशेष ऋणमाशु विनाशय ॥ 6 ॥

रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदकैः ।
मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ 7 ॥

एकविंशति नामानि पठित्वा तु तदन्तिके ।
ऋणरेखाः प्रकर्तव्याः अङ्गारेण तदग्रतः ॥ 8 ॥

ताश्च प्रमार्जयेत्पश्चात् वामपादेन संस्पृशत् ।

मूलमन्त्रः ।

अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तुते ममाशेषऋणमाशु विमोचय ॥

एवं कृते न सन्देहो ऋणं हित्वा धनी भवेत् ।
महतीं श्रियमाप्नोति ह्यपरो धनदो यथा ॥

अर्घ्यम् ।
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तुते ममाशेषऋणमाशु विमोचय ॥

भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *