Skip to content

Runa Vimochana Angaraka Stotram in English

Runa Vimochana Angaraka Stotram or Rin Mochan Mangal StotraPin

Runa Vimochana Angaraka Stotram is a powerful stotram of Lord Angaraka or Mangal or Kuja. It’s also known as Kuja Runa Vimochana stotram or Runa Mochana Angaraka Stotram. As the name itself implies, this stotram is very effective to get rid of your Runa’s or debts. Runa does not just imply financial debt, according to Sanathana Dharma there are 5 types of Runa – Matru Runa, Pitru Runa, Deva Runa, Rishi Runa, and Manushya Runa. Lord Angaraka not only governs your financial debts, but also karmic debts. Clearing these debts will make get you mental peace and happiness in life. Get Runa Vimochana Angaraka Stotram in English lyrics Pdf here and chant it with devotion to get rid of all your debts and attain peace and prosperity.

Runa Vimochana Angaraka Stotram in English 

skanda uvāca |

r̥ṇagrasta narāṇāntu r̥ṇamuktiḥ kathaṁ bhavēt |

brahmōvāca |

vakṣyēhaṁ sarvalōkānāṁ hitārthaṁ hitakāmadam |

asya śrī aṅgāraka stōtra mahāmantrasya gautama r̥ṣiḥ anuṣṭup chandaḥ aṅgārakō dēvatā mama r̥ṇa vimōcanārthē japē viniyōgaḥ |

dhyānam |

raktamālyāmbaradharaḥ śūlaśaktigadādharaḥ |
caturbhujō mēṣagatō varadaśca dharāsutaḥ || 1 ||

maṅgalō bhūmiputraśca r̥ṇahartā dhanapradaḥ |
sthirāsanō mahākāyō sarvakāmaphalapradaḥ || 2 ||

lōhitō lōhitākṣaśca sāmagānāṁ kr̥pākaraḥ |
dharātmajaḥ kujō bhaumō bhūmijō bhūminandanaḥ || 3 ||

aṅgārakō yamaścaiva sarvarōgāpahārakaḥ |
sr̥ṣṭēḥ kartā ca hartā ca sarvadēvaiścapūjitaḥ || 4 ||

ētāni kuja nāmāni nityaṁ yaḥ prayataḥ paṭhēt |
r̥ṇaṁ na jāyatē tasya dhanaṁ prāpnōtyasaṁśayaḥ || 5 ||

aṅgāraka mahīputra bhagavan bhaktavatsalaḥ |
namō:’stu tē mamā:’śēṣa r̥ṇamāśu vināśaya || 6 ||

raktagandhaiśca puṣpaiśca dhūpadīpairguḍōdakaiḥ |
maṅgalaṁ pūjayitvā tu maṅgalāhani sarvadā || 7 ||

ēkaviṁśati nāmāni paṭhitvā tu tadantikē |
r̥ṇarēkhāḥ prakartavyāḥ aṅgārēṇa tadagrataḥ || 8 ||

tāśca pramārjayētpaścāt vāmapādēna saṁspr̥śat |

mūlamantraḥ |

aṅgāraka mahīputra bhagavan bhaktavatsala |
namō:’stutē mamāśēṣar̥ṇamāśu vimōcaya ||

ēvaṁ kr̥tē na sandēhō r̥ṇaṁ hitvā dhanī bhavēt ||
mahatīṁ śriyamāpnōti hyaparō dhanadō yathā |

arghyam |

aṅgāraka mahīputra bhagavan bhaktavatsala |
namō:’stutē mamāśēṣar̥ṇamāśu vimōcaya ||

bhūmiputra mahātējaḥ svēdōdbhava pinākinaḥ |
r̥ṇārtastvāṁ prapannō:’smi gr̥hāṇārghyaṁ namō:’stu tē || 12 ||

Leave a Reply

Your email address will not be published. Required fields are marked *