छोड़कर सामग्री पर जाएँ

Navnag Stotra in Hindi – श्री नवनाग स्तोत्र

Nava Naga Stotram or Navnag stotra or Navanaga stotramPin

Navnag Stotra is a prayer to nine naga devata’s – (1) Ananta (2) Vasuki ( 3) Shesha (4) Padmanabha (5) Kambala (6) Shankhapala (7) Dhritarashtra (8) Takshaka, and (9) Kaliyan, seeking protection from the dangers of poison; to grant success at all times in one’s life, and to negate the effects of Naga Dosha, Kalasarpa Dosha, Sarpa Dosha,  Rahu Dosha, and Ketu Dosha. Get Sri Navnag Stotra in Hindi Pdf Lyrics here and chant it with devotion.

Navnag Stotra in Hindi – श्री नवनाग स्तोत्र 

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥

फलशृति

एतानि नव नामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥

सन्तानं प्राप्यते नूनं सन्तानस्य च रक्षकाः ।
सर्वबाधा विनिर्मुक्तः सर्वत्र विजयी भवेत् ॥

सर्पदर्शनकाले वा पूजाकाले च यः पठेत् ।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥

ओं नागराजाय नमः प्रार्थयामि नमस्करोमि ॥

इति श्री नवनाग स्तोत्र ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *