छोड़कर सामग्री पर जाएँ

Govardhanashtakam in Hindi – श्री गोवर्धनाष्टकम्

Govardhanashtakam or Govardhana AshtakamPin

Govardhanashtakam or Govardhan Ashtak is an eight verse stotram for worshipping Lord Sri Krishna. Get Sri Govardhanashtakam in Hindi Lyrics Pdf here and chant it with devotion for the grace of Lord Sri Krishna.

Govardhanashtakam in Hindi – श्री गोवर्धनाष्टकम् 

गुणातीतं परम्ब्रह्म व्यापकं भूधरेश्वरम् ।
गोकुलानन्ददातारं वन्दे गोवर्धनं गिरिम् ॥ १ ॥

गोलोकाधिपतिं कृष्णविग्रहं परमेश्वरम् ।
चतुष्पदार्थदं नित्यं वन्दे गोवर्धनं गिरिम् ॥ २ ॥

नानाजन्मकृतं पापं दहेत् तूलं हुताशनः ।
कृष्णभक्तिप्रदं शश्वद्वन्दे गोवर्धनं गिरिम् ॥ ३ ॥

सदानन्दं सदावन्द्यं सदा सर्वार्थसाधनम् ।
साक्षिणं सकलाधारं वन्दे गोवर्धनं गिरिम् ॥ ४ ॥

सुरूपं स्वस्तिकासीनं सुनासाग्रं कृतेक्षणम् ।
ध्यायन्तं कृष्ण कृष्णेति वन्दे गोवर्धनं गिरिम् ॥ ५ ॥

विश्वरूपं प्रजाधीशं वल्लवीवल्लभप्रियम् ।
विह्वलप्रियमात्मानं वन्दे गोवर्धनं गिरिम् ॥ ६ ॥

आनन्दकृत्सुराशीशकृतसम्भारभोजनम् ।
महेन्द्रमदहन्तारं वन्दे गोवर्धनं गिरिम् ॥ ७ ॥

कृष्णलीलारसाविष्टं कृष्णात्मानं कृपाकरम् ।
कृष्णानन्दप्रदं साक्षाद् वन्दे गोवर्धनं गिरिम् ॥ ८ ॥

गोवर्धनाष्टकमिदं यः पठेद्भक्तिसम्युतः ।
तन्नेत्रगोचरो याति कृष्णो गोवर्धनेश्वरः ॥ ९ ॥

इदं श्रीमद्घनश्यामनन्दनस्य महात्मनः ।
ज्ञानिनो ज्ञानिरामस्य कृतिर्विजयतेतराम् ॥ १० ॥

इति श्री गोवर्धनाष्टकम् ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *