Skip to content

Nava Naga Stotram in English – Anantam Vasukim Sesham

Nava Naga Stotram or Navnag stotra or Navanaga stotramPin

Nava Naga Stotram is a prayer to nine naga devata’s – (1) Ananta (2) Vasuki ( 3) Shesha (4) Padmanabha (5) Kambala (6) Shankhapala (7) Dhritarashtra (8) Takshaka, and (9) Kaliyan, seeking protection from the dangers of poison; to grant success at all times in one’s life, and to negate the effects of Naga Dosha, Kalasarpa Dosha, Sarpa Dosha,  Rahu Dosha, and Ketu Dosha. Get Sri Nava Naga Stotram in English Pdf Lyrics here and chant it with devotion.

Nava Naga Stotram in English – Anantam Vasukim Sesham

anantaṁ vāsukiṁ śēṣaṁ padmanābhaṁ ca kambalam |
śaṅkhapālaṁ dhr̥tarāṣṭraṁ takṣakaṁ kāliyaṁ tathā ||

phalaśr̥ti

ētāni nava nāmāni nāgānāṁ ca mahātmanām |
sāyaṅkālē paṭhēnnityaṁ prātaḥkālē viśēṣataḥ ||

santānaṁ prāpyatē nūnaṁ santānasya ca rakṣakāḥ |
sarvabādhā vinirmuktaḥ sarvatra vijayī bhavēt ||

sarpadarśanakālē vā pūjākālē ca yaḥ paṭhēt |
tasya viṣhabhayaṁ nāsti sarvatra vijayī bhavēt ||

ōṁ nāgarājāya namaḥ prārthayāmi namaskarōmi ||

iti śrī navanāga stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *