छोड़कर सामग्री पर जाएँ

Sarp Sukt in Hindi Path – सर्प सूक्त

sarpa suktam or sarp sukt or subramanya suktamPin

Sarp Sukt is a very powerful mantra in praise of the Serpent gods or Naga Devatas. Get Sri Sarp Sukt in Hindi Pdf Lyrics here and do path with devotion for the grace of Naga Devatas and reduce the adverse effects of Naga Dosha. It is said that the presence of Naga Dosha or Sarpa Dosha in the birth chart can result in misfortune and difficulties related to marriage, childbirth.

Sarp Sukt in Hindi Path – सर्प सूक्त 

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।

ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सद॑: कृ॒तं तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।

या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ग्ं॒‍ रनु॑ ।
ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेत॑: ।
ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ ।
ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिवं॑ दे॒वीमनु॑स॒न्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम्᳚ ।
तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥

नि॒घृष्वै॑रस॒मायु॑तैः ।
कालैर्हरित्व॑माप॒न्नैः ।
इन्द्राया॑हि स॒हस्र॑युक् ।
अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।
वा॒युश्वेत॑सिकद्रु॒कः ।
सं॒व॒थ्स॒रो वि॑षू॒वर्णै᳚: ।
नित्या॒स्तेऽनुच॑रास्त॒व ।
सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्मण्योग्म् ॥

ओं शान्तिः शान्तिः शान्तिः ॥

इति श्री सर्प सूक्त ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *