छोड़कर सामग्री पर जाएँ

Indrakrit lakshmi Stotra in Hindi – श्री इन्द्रकृत लक्ष्मी स्तोत्रम्

Indra Krutha Lakshmi Stotram or Indra rachita lakshmi stotram or Indra krit laxmi stotra or Indrakrit lakshmi stotramPin

Indra krit Laxmi Stotra is a prayer to Goddess Sri Maha Lakshmi Devi by Lord Indra. It is said that when Lord Indra lost all his wealth due to a curse of sage Durvasa, he composed and recited this Lakshmi Stotram addressing Sri Maha Lakshmi Devi, who appeared and gave back all his wealth. Get Sri Indrakrit Lakshmi Stotra in Hindi Lyrics Pdf here and chant with devotion for the grace of Goddess Lakshmi to get rid of your financial difficulties or to get back your lost wealth.

Indrakrit lakshmi stotra in Hindi – इति श्री इन्द्रकृत लक्ष्मी स्तोत्रम् 

नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्मै नमो नमः ॥ १ ॥

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २ ॥

सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ ३ ॥

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने ॥ ४ ॥

सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ।
नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ ५ ॥

वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीः नृपालये ॥ ६ ॥

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिस्सागरे जाता दक्षिणा यज्ञकामनी ॥ ७ ॥

अदितिर्देवमाता त्वं कमला कमलालये ।
स्वाहा त्वं च हविर्धाने कव्यदाने स्वधा स्मृता ॥ ८ ॥

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायाणा ॥ ९ ॥

क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ १० ॥

यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ ११ ॥

सर्वेषां च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ १२ ॥

यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ १३ ॥

मातृहीनःस्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ १४ ॥

सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ १५ ॥

अहं यावत्त्वया हीनः बन्धुहीनश्च भिक्षुकः ।
सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ १६ ॥

राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।
कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै ॥ १७ ॥

कामं देहि मतिं देहि भोगान्देहि हरिप्रिये ।
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ १८ ॥

प्रभावं च प्रतापं च सर्वाधिकारमेव च ।
जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ १९ ॥

इति श्री इन्द्रकृत लक्ष्मी स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *