छोड़कर सामग्री पर जाएँ

Chandra Kavach in Hindi – श्री चन्द्र कवच

Chandra Kavacham or Chandra KavachPin

Chandra Kavach means the armour of Lord Chandra Bhagavan or The Moon God, who is one of the Navagrahas. Get Sri Chandra Kavach in Hindi Lyrics Pdf here and chant it with devotion for the grace of Lord Chandra.

Chandra Kavach in Hindi – श्री चन्द्र कवच 

अस्य श्रीचन्द्रकवचस्तोत्र महामन्त्रस्य गौतम ऋषिः । अनुष्टुप् छन्दः । सोमो देवता । रं बीजम् । सं शक्तिः । ओं कीलकम् । मम सोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः

वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः ।
वैं अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः

वां हृदयाय नमः ।
वीं शिरसे स्वाहा ।
वूं शिखायै वषट् ।
वैं कवचाय हुम् ।
वौं नेत्रत्रयाय वौषट् ।
वः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्

सोमं द्विभुजपद्मं च शुक्लाम्बरधरं शुभम् ।
श्वेतगन्धानुलेपं च मुक्ताभरणभूषणम् ।
श्वेताश्वरथमारूढं मेरुं चैव प्रदक्षिणम् ।
सोमं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् ।

वासुदेवस्य नयनं शङ्करस्य च भूषणम् ।
एवं ध्यात्वा जपेन्नित्यं चन्द्रस्य कवचं मुदा ॥

कवचं

शशी पातु शिरोदेशे फालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु कलात्मकः ॥ १ ॥

घ्राणं पक्षकरः पातु मुखं कुमुदबान्धवः ।
सोमः करौ तु मे पातु स्कन्धौ पातु सुधात्मकः ॥ २ ॥

ऊरू मैत्रीनिधिः पातु मध्यं पातु निशाकरः ।
कटिं सुधाकरः पातु उरः पातु शशन्धरः ॥ ३ ॥

मृगाङ्को जानुनी पातु जङ्घे पात्वमृताब्धिजः ।
पादौ हिमकरः पातु पातु चन्द्रोऽखिलं वपुः ॥ ४ ॥

एतद्धि कवचं पुण्यं भुक्तिमुक्तिप्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ५ ॥

इति श्रीब्रह्मवैवर्त महापुराणे दक्षिणखण्डे श्री चन्द्र कवचः ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *