Skip to content

Chandra Kavacham in English – śrī candra kavacam

Chandra Kavacham or Chandra KavachPin

Chandra Kavacham means the armour of Lord Chandra Bhagavan or The Moon God, who is one of the Navagrahas. Get Ssri Chandra Kavacham in English Lyrics Pdf here and chant it with devotion for the grace of Lord Chandra.

Chandra Kavacham in English – śrī candra kavacam 

asya śrīcandrakavacastōtra mahāmantrasya gautama r̥ṣiḥ | anuṣṭup chandaḥ | sōmō dēvatā | raṁ bījam | saṁ śaktiḥ | ōṁ kīlakam | mama sōmagrahaprasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ

vāṁ aṅguṣṭhābhyāṁ namaḥ |
vīṁ tarjanībhyāṁ namaḥ |
vūṁ madhyamābhyāṁ namaḥ |
vaiṁ anāmikābhyāṁ namaḥ |
vauṁ kaniṣṭhikābhyāṁ namaḥ |
vaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ

vāṁ hr̥dayāya namaḥ |
vīṁ śirasē svāhā |
vūṁ śikhāyai vaṣaṭ |
vaiṁ kavacāya hum |
vauṁ nētratrayāya vauṣaṭ |
vaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam

sōmaṁ dvibhujapadmaṁ ca śuklāmbaradharaṁ śubham |
śvētagandhānulēpaṁ ca muktābharaṇabhūṣaṇam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam |
sōmaṁ caturbhujaṁ dēvaṁ kēyūramakuṭōjjvalam |

vāsudēvasya nayanaṁ śaṅkarasya ca bhūṣaṇam |
ēvaṁ dhyātvā japēnnityaṁ candrasya kavacaṁ mudā ||

kavacaṁ

śaśī pātu śirōdēśē phālaṁ pātu kalānidhiḥ |
cakṣuṣī candramāḥ pātu śrutī pātu kalātmakaḥ || 1 ||

ghrāṇaṁ pakṣakaraḥ pātu mukhaṁ kumudabāndhavaḥ |
sōmaḥ karau tu mē pātu skandhau pātu sudhātmakaḥ || 2 ||

ūrū maitrīnidhiḥ pātu madhyaṁ pātu niśākaraḥ |
kaṭiṁ sudhākaraḥ pātu uraḥ pātu śaśandharaḥ || 3 ||

mr̥gāṅkō jānunī pātu jaṅghē pātvamr̥tābdhijaḥ |
pādau himakaraḥ pātu pātu candrō:’khilaṁ vapuḥ || 4 ||

ētaddhi kavacaṁ puṇyaṁ bhuktimuktipradāyakam |
yaḥ paṭhēcchr̥ṇuyādvāpi sarvatra vijayī bhavēt || 5 ||

iti śrībrahmavaivarta mahāpurāṇē dakṣiṇakhaṇḍē śrī candra kavacaḥ |

Leave a Reply

Your email address will not be published. Required fields are marked *