Skip to content

Subramanya Bhujangam Lyrics in English – Sada Bala Roopapi

Subramanya Bhujangam or Subramanya bhujanga stotram lyricsPin

Subramanya Bhujanga Stotram was composed by Sri Adi Shankaracharya after meditating upon Lord Subramanya at Tiruchendur. It is a very popular Stotra and its lyrics start with “sada bala roopapi”. Get Subramanya Bhujangam lyrics in English Pdf here and chant it to get the blessings of Lord Murugan.

Subramanya Bhujangam Lyrics in English – Sada Bala Roopapi

sadā bālarūpā’pi vighnādrihantrī
mahādantivaktrā’pi pañcāsyamānyā |
vidhīndrādimṛgyā gaṇeśābhidhā me
vidhattāṃ śriyaṃ kā’pi kaldyāṇamūrtiḥ ‖ 1 ‖

na jānāmi śabdaṃ na jānāmi cārthaṃ
na jānāmi padyaṃ na jānāmi gadyam |
cidekā śhaḍāsyā hṛdi dyotate me
mukhānniḥsarante giraścāpi citram ‖ 2 ‖

mayūrādhirūḍhaṃ mahāvākyagūḍhaṃ
manohāridehaṃ mahaccittageham |
mahīdevadevaṃ mahāvedabhāvaṃ
mahādevabālaṃ bhaje lokapālam ‖ 3 ‖

yadā saṃnidhānaṃ gatā mānavā me
bhavāmbhodhipāraṃ gatāste tadaiva |
iti vyañjayansindhutīre ya āste
tamīḍe pavitraṃ parāśaktiputram ‖ 4 ‖

yathābdhestaraṅgā layaṃ yānti tuṅgā-
stathaivāpadaḥ saṃnidhau sevatāṃ me |
itīvormipaṅktīrnṛṇāṃ darśayantaṃ
sadā bhāvaye hṛtsaroje guhaṃ tam ‖ 5 ‖

girau mannivāse narā yeadhirūḍhā-
stadā parvate rājate teadhirūḍhāḥ |
itīva bruvangandhaśailādhirūḍhaḥ
sa devo mude me sadā śhaṇmukhoastu ‖ 6 ‖

mahāmbhodhitīre mahāpāpacore
munīndrānukūle sugandhākhyaśaile |
guhāyāṃ vasantaṃ svabhāsā lasantaṃ
janārtiṃ harantaṃ śrayāmo guhaṃ tam ‖ 7 ‖

lasatsvarṇagehe nṛṇāṃ kāmadohe
sumastomasañChannamāṇikyamañce |
samudyatsahasrārkatulyaprakāśaṃ
sadā bhāvaye kārtikeyaṃ sureśam ‖ 8 ‖

raṇaddhaṃsake mañjuleatyantaśoṇe
manohārilāvaṇyapīyūśhapūrṇe |
manaḥśhaṭpado me bhavakleśataptaḥ
sadā modatāṃ skanda te pādapadme ‖ 9 ‖

suvarṇābhadivyāmbarairbhāsamānāṃ
kvaṇatkiṅkiṇīmekhalāśobhamānām |
lasaddhemapaṭṭena vidyotamānāṃ
kaṭiṃ bhāvaye skanda te dīpyamānām ‖ 10 ‖

pulindeśakanyāghanābhogatuṅga-
stanāliṅganāsaktakāśmīrarāgam |
namasyāmyahaṃ tārakāre tavoraḥ
svabhaktāvane sarvadā sānurāgam ‖ 11 ‖

vidhau klṛptadaṇḍānsvalīlādhṛtāṇḍā-
nnirastebhaśuṇḍāndviśhatkāladaṇḍān |
hatendrāriśhaṇḍānjagatrāṇaśauṇḍā-
nsadā te pracaṇḍānśraye bāhudaṇḍān ‖ 12 ‖

sadā śāradāḥ śhaṇmṛgāṅkā yadi syuḥ
samudyanta eva sthitāścetsamantāt |
sadā pūrṇabimbāḥ kaldaṅkaiśca hīnā-
stadā tvanmukhānāṃ bruve skanda sāmyam ‖ 13 ‖

sphuranmandahāsaiḥ sahaṃsāni cañca-
tkaṭākśhāvalībhṛṅgasaṅghojjvalāni |
sudhāsyandibimbādharāṇīśasūno
tavālokaye śhaṇmukhāmbhoruhāṇi ‖ 14 ‖

viśāleśhu karṇāntadīrgheśhvajasraṃ
dayāsyandiśhu dvādaśasvīkśhaṇeśhu |
mayīśhatkaṭākśhaḥ sakṛtpātitaśce-
dbhavette dayāśīla kā nāma hāniḥ ‖ 15 ‖

sutāṅgodbhavo measi jīveti śhaḍdhā
japanmantramīśo mudā jighrate yān |
jagadbhārabhṛdbhyo jagannātha tebhyaḥ
kirīṭojjvalebhyo namo mastakebhyaḥ ‖ 16 ‖

sphuradratnakeyūrahārābhirāma-
ścalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ |
kaṭau pītavāsāḥ kare cāruśaktiḥ
purastānmamāstāṃ purārestanūjaḥ ‖ 17 ‖

ihāyāhi vatseti hastānprasāryā-
hvayatyādarācChaṅkare māturaṅkāt |
samutpatya tātaṃ śrayantaṃ kumāraṃ
harāśliśhṭagātraṃ bhaje bālamūrtim ‖ 18 ‖

kumāreśasūno guha skanda senā-
pate śaktipāṇe mayūrādhirūḍha |
pulindātmajākānta bhaktārtihārin
prabho tārakāre sadā rakśha māṃ tvam ‖ 19 ‖

praśāntendriye naśhṭasañjJṇe viceśhṭe
kaphodgārivaktre bhayotkampigātre |
prayāṇonmukhe mayyanāthe tadānīṃ
drutaṃ me dayālo bhavāgre guha tvam ‖ 20 ‖

kṛtāntasya dūteśhu caṇḍeśhu kopā-
ddahacChinddhi bhinddhīti māṃ tarjayatsu |
mayūraṃ samāruhya mā bhairiti tvaṃ
puraḥ śaktipāṇirmamāyāhi śīghram ‖ 21 ‖

praṇamyāsakṛtpādayoste patitvā
prasādya prabho prārthayeanekavāram |
na vaktuṃ kśhamoahaṃ tadānīṃ kṛpābdhe
na kāryāntakāle manāgapyupekśhā ‖ 22 ‖

sahasrāṇḍabhoktā tvayā śūranāmā
hatastārakaḥ siṃhavaktraśca daityaḥ |
mamāntarhṛdisthaṃ manaḥkleśamekaṃ
na haṃsi prabho kiṃ karomi kva yāmi ‖ 23 ‖

ahaṃ sarvadā duḥkhabhārāvasanno
bhavāndīnabandhustvadanyaṃ na yāce |
bhavadbhaktirodhaṃ sadā klṛptabādhaṃ
mamādhiṃ drutaṃ nāśayomāsuta tvam ‖ 24 ‖

apasmārakuśhṭakśhayārśaḥ prameha-
jvaronmādagulmādirogā mahāntaḥ |
piśācāśca sarve bhavatpatrabhūtiṃ
vilokya kśhaṇāttārakāre dravante ‖ 25 ‖

dṛśi skandamūrtiḥ śrutau skandakīrti-
rmukhe me pavitraṃ sadā taccaritram |
kare tasya kṛtyaṃ vapustasya bhṛtyaṃ
guhe santu līnā mamāśeśhabhāvāḥ ‖ 26 ‖

munīnāmutāho nṛṇāṃ bhaktibhājā-
mabhīśhṭapradāḥ santi sarvatra devāḥ |
nṛṇāmantyajānāmapi svārthadāne
guhāddevamanyaṃ na jāne na jāne ‖ 27 ‖

kalatraṃ sutā bandhuvargaḥ paśurvā
naro vātha nārī gṛhe ye madīyāḥ |
yajanto namantaḥ stuvanto bhavantaṃ
smarantaśca te santu sarve kumāra ‖ 28 ‖

mṛgāḥ pakśhiṇo daṃśakā ye ca duśhṭā-
stathā vyādhayo bādhakā ye madaṅge |
bhavacChaktitīkśhṇāgrabhinnāḥ sudūre
vinaśyantu te cūrṇitakrauñcaśaila ‖ 29 ‖

janitrī pitā ca svaputrāparādhaṃ
sahete na kiṃ devasenādhinātha |
ahaṃ cātibālo bhavān lokatātaḥ
kśhamasvāparādhaṃ samastaṃ maheśa ‖ 30 ‖

namaḥ kekine śaktaye cāpi tubhyaṃ
namaśChāga tubhyaṃ namaḥ kukkuṭāya |
namaḥ sindhave sindhudeśāya tubhyaṃ
punaḥ skandamūrte namaste namoastu ‖ 31 ‖

jayānandabhūmaṃ jayāpāradhāmaṃ
jayāmoghakīrte jayānandamūrte |
jayānandasindho jayāśeśhabandho
jaya tvaṃ sadā muktidāneśasūno ‖ 32 ‖

bhujaṅgākhyavṛttena klṛptaṃ stavaṃ yaḥ
paṭhedbhaktiyukto guhaṃ sampraṇamya |
sa putrānkalatraṃ dhanaṃ dīrghamāyu-
rlabhetskandasāyujyamante naraḥ saḥ ‖ 33 ‖

Ithi Sri Subramanya Bhujangam ||

Leave a Reply

Your email address will not be published. Required fields are marked *