Skip to content

Shakambhari Ashtakam in English – śrī śākambharyaṣṭakaṃ

Shakambhari Ashtakam or SakambaryastakamPin

Shakambhari Ashtakam or Shakambaryashtakam is an 8 stanza stotram for worshipping Goddess Shakambhari Devi. It was composed by Sri Adi Shankaracharya. Get Sri Shakambhari Ashtakam in English Pdf Lyrics here and chant it for the grace of goddess Shakambari Devi.

Shakambhari Ashtakam in English 

śaktiḥ śāmbhavaviśvarūpamahimā māṅgalyamuktāmaṇi-
rghaṇṭā śūlamasiṃ lipiṃ ca dadhatīṃ dakṣaiścaturbhiḥ karaiḥ |
vāmairbāhubhirarghyaśeṣabharitaṃ pātraṃ ca śīrṣaṃ tathā
cakraṃ kheṭakamandhakāridayitā trailokyamātā śivā || 1 ||

devī divyasarojapādayugale mañjukvaṇannūpurā
siṃhārūḍhakalevarā bhagavatī vyāghrāmbarāveṣṭitā |
vaiḍūryādimahārgharatnavilasannakṣatramālojjvalā
vāgdevī viṣamekṣaṇā śaśimukhī trailokyamātā śivā || 2 ||

brahmāṇī ca kapālinī suyuvatī raudrī triśūlānvitā
nānā daityanibarhiṇī nṛśaraṇā śaṅkhāsikheṭāyudhā |
bherīśaṅkhakṣ mṛdaṅgakṣ ghoṣamuditā śūlipriyā ceśvarī
māṇikyāḍhyakirīṭakāntavadanā trailokyamātā śivā || 3 ||

vande devi bhavārtibhañjanakarī bhaktapriyā mohinī
māyāmohamadāndhakāraśamanī matprāṇasañjīvanī |
yantraṃ mantrajapau tapo bhagavatī mātā pitā bhrātṛkā
vidyā buddhidhṛtī gatiśca sakalatrailokyamātā śivā || 4 ||

śrīmātastripure tvamabjanilayā svargādilokāntare
pātāle jalavāhinī tripathagā lokatraye śaṅkarī |
tvaṃ cārādhakabhāgyasampadavinī śrīmūrdhni liṅgāṅkitā
tvāṃ vande bhavabhītibhañjanakarīṃ trailokyamātaḥ śive || 5 ||

śrīdurge bhaginīṃ trilokajananīṃ kalpāntare ḍākinīṃ
vīṇāpustakadhāriṇīṃ guṇamaṇiṃ kastūrikālepanīm |
nānāratnavibhūṣaṇāṃ trinayanāṃ divyāmbarāveṣṭitāṃ
vande tvāṃ bhavabhītibhañjanakarīṃ trailokyamātaḥ śive || 6 ||

nairṛtyāṃ diśi patratīrthamamalaṃ mūrtitraye vāsinīṃ
sāmmukhyā ca haridratīrthamanaghaṃ vāpyāṃ ca tailodakam |
gaṅgāditrayasaṅgame sakutukaṃ pītodake pāvane
tvāṃ vande bhavabhītibhañjanakarīṃ trailokyamātaḥ śive || 7 ||

dvāre tiṣṭhati vakratuṇḍagaṇapaḥ kṣetrasya pālastataḥ
śakreḍyā ca sarasvatī vahati sā bhaktipriyā vāhinī |
madhye śrītilakābhidhaṃ tava vanaṃ śākambharī cinmayī
tvāṃ vande bhavabhītibhañjanakarīṃ trailokyamātaḥ śive || 8 ||

śākambharyaṣṭakamidaṃ yaḥ paṭhetprayataḥ pumān |
sa sarvapāpavinirmuktaḥ sāyujyaṃ padamāpnuyāt || 9 ||

iti śrīmacchaṅkarācāryaviracitaṃ śākambharyaṣṭakaṃ sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *