Skip to content

Shakambhari Kavacham in English

Shakambhari Kavacham or Shakambari KavachPin

Shakambhari Kavacham means the “Armour of Shakambari”. It is a devotional hymn of Goddess Shakambhari Devi. Get Sri Shakambhari Kavacham in English Pdf Lyrics here and chant it for the grace of Goddess Shakambari Devi.

Shakambhari Kavacham in English 

śakra uvāca

śākambharyāstu kavacaṃ sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme kathaya ṣaṇmukha || 1 ||

skanda uvāca

śakra śākambharīdevyāḥ kavacaṃ siddhidāyakam |
kathayāmi mahābhāga śruṇu sarvaśubhāvaham || 2 ||

asya śrī śākambharī kavacasya skanda ṛṣiḥ |
śākambharī devatā | anuṣṭupchandaḥ |
caturvidhapuruṣārthasiddhyarthe jape viniyogaḥ ||

dhyānam |

śūlaṃ khaḍgaṃ ca ḍamaruṃ dadhānāmabhayapradam |
siṃhāsanasthāṃ dhyāyāmi devī śākambharīmaham || 3 ||

atha kavacam |

śākambharī śiraḥ pātu netre me raktadantikā |
karṇo rame nandajaḥ pātu nāsikāṃ pātu pārvatī || 4 ||

oṣṭhau pātu mahākālī mahālakṣmīśca me mukham |
mahāsarasvatī jihvāṃ cāmuṇḍā’vatu me radām || 5 ||

kālakaṇṭhasatī kaṇṭhaṃ bhadrakālī karadvayam |
hṛdayaṃ pātu kaumārī kukṣiṃ me pātu vaiṣṇavī || 6 ||

nābhiṃ me’vatu vārāhī brāhmī pārśve mamāvatu |
pṛṣṭhaṃ me nārasiṃhī ca yogīśā pātu me kaṭim || 7 ||

ūru me pātu vāmorurjānunī jagadambikā |
jaṅghe me caṇḍikāṃ pātu pādau me pātu śāmbhavī || 8 ||

śiraḥprabhṛti pādāntaṃ pātu māṃ sarvamaṅgalā |
rātrau pātu divā pātu trisandhyaṃ pātu māṃ śivā || 9 ||

gacchantaṃ pātu tiṣṭhantaṃ śayānaṃ pātu śūlinī |
rājadvāre ca kāntāre khaḍginī pātu māṃ pathi || 10 ||

saṅgrāme saṅkaṭe vāde nadyuttāre mahāvane |
bhrāmaṇenātmaśūlasya pātu māṃ parameśvarī || 11 ||

gṛhaṃ pātu kuṭumbaṃ me paśukṣetradhanādikam |
yogakṣaimaṃ ca satataṃ pātu me banaśaṅkarī || 12 ||

itīdaṃ kavacaṃ puṇyaṃ śākambharyāḥ prakīrtitam |
yastrisandhyaṃ paṭhecchakra sarvāpadbhiḥ sa mucyate || 13 ||

tuṣṭiṃ puṣṭiṃ tathārogyaṃ santatiṃ sampadaṃ ca śam |
śatrukṣayaṃ samāpnoti kavacasyāsya pāṭhataḥ || 14 ||

śākinīḍākinībhūta bālagrahamahāgrahāḥ |
naśyanti darśanāttrastāḥ kavacaṃ paṭhatastvidam || 15 ||

sarvatra jayamāpnoti dhanalābhaṃ ca puṣkalam |
vidyāṃ vākpaṭutāṃ cāpi śākambharyāḥ prasādataḥ || 16 ||

āvartanasahasreṇa kavacasyāsya vāsava |
yadyatkāmayate’bhīṣṭaṃ tatsarvaṃ prāpnuyād dhruvam || 17 ||

|| iti śrī skandapurāṇe skandaproktaṃ śākambharī kavacaṃ sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *