Skip to content

Saraswati Saharsranama Stotram in English

Saraswathi Sahasranama Stotram Pdf Lyrics of Goddess SaraswathiPin

Saraswati Sahasranama Stotram in English is the 1000 names of Saraswati Devi composed in the form of a hymn. Get Sri Saraswati Sahasranama Stotram in English Pdf Lyrics here and chant it for the grace of Goddess Saraswathi.

Saraswati Saharsranama Stotram in English 

dhyānam |

śrīmaccandanacarcitōjjvalavapuḥ śuklāmbarā mallikā-
mālālālita kuntalā pravilasanmuktāvalīśōbhanā |
sarvajñānanidhānapustakadharā rudrākṣamālāṅkitā
vāgdēvī vadanāmbujē vasatu mē trailōkyamātā śubhā ||

śrī nārada uvāca

bhagavanparamēśāna sarvalōkaikanāyaka |
kathaṁ sarasvatī sākṣātprasannā paramēṣṭhinaḥ ||

kathaṁ dēvyā mahāvāṇyāssatatprāpa sudurlabham |
ētanmē vada tattvēna mahāyōgīśvara prabhō ||

śrī sanatkumāra uvāca

sādhu pr̥ṣṭaṁ tvayā brahman guhyādguhyamanuttamam |
mayānugōpitaṁ yatnādidānīṁ satprakāśyatē ||

purā pitāmahaṁ dr̥ṣṭvā jagatsthāvarajaṅgamam |
nirvikāraṁ nirābhāsaṁ stambhībhūtamacētasam ||

sr̥ṣṭvā trailōkyamakhilaṁ vāgabhāvāttathāvidham |
ādhikyābhāvataḥ svasya paramēṣṭhī jagadguruḥ ||

divyavarṣāyutaṁ tēna tapō duṣkaramuttamam |
tataḥ kadācitsañjātā vāṇī sarvārthaśōbhitā ||

ahamasmi mahāvidyā sarvavācāmadhīśvarī |
mama nāmnāṁ sahasraṁ tu upadēkṣyāmyanuttamam ||

anēna saṁstutā nityaṁ patnī tava bhavāmyaham |
tvayā sr̥ṣṭaṁ jagatsarvaṁ vāṇīyuktaṁ bhaviṣyati ||

idaṁ rahasyaṁ paramaṁ mama nāmasahasrakam |
sarvapāpaughaśamanaṁ mahāsārasvatapradam ||

mahākavitvadaṁ lōkē vāgīśatvapradāyakam |
tvaṁ vā paraḥ pumānyastu stavēnā:’nēna tōṣayēt ||

tasyāhaṁ kiṅkarī sākṣādbhaviṣyāmi na saṁśayaḥ |
ityuktvāntardadhē vāṇī tadārabhya pitāmahaḥ ||

stutvā stōtrēṇa divyēna tatpatitvamavāptavān |
vāṇīyuktaṁ jagatsarvaṁ tadārabhyā:’bhavanmunē ||

tattēhaṁ sampravakṣyāmi śr̥ṇu yatnēna nārada |
sāvadhānamanā bhūtvā kṣaṇaṁ śuddhō munīśvaraḥ ||

[** aiṁ vada vada vāgvādinī svāhā **]

vāgvāṇī varadā vandyā varārōhā varapradā |
vr̥ttirvāgīśvarī vārtā varā vāgīśavallabhā || 1 ||

viśvēśvarī viśvavandyā viśvēśapriyakāriṇī |
vāgvādinī ca vāgdēvī vr̥ddhidā vr̥ddhikāriṇī || 2 ||

vr̥ddhirvr̥ddhā viṣaghnī ca vr̥ṣṭirvr̥ṣṭipradāyinī |
viśvārādhyā viśvamātā viśvadhātrī vināyakā || 3 ||

viśvaśaktirviśvasārā viśvā viśvavibhāvarī |
vēdāntavēdinī vēdyā vittā vēdatrayātmikā || 4 ||

vēdajñā vēdajananī viśvā viśvavibhāvarī |
varēṇyā vāṅmayī vr̥ddhā viśiṣṭapriyakāriṇī || 5 ||

viśvatōvadanā vyāptā vyāpinī vyāpakātmikā |
vyālaghnī vyālabhūṣāṅgī virajā vēdanāyikā || 6 ||

vēdavēdāntasaṁvēdyā vēdāntajñānarūpiṇī |
vibhāvarī ca vikrāntā viśvāmitrā vidhipriyā || 7 ||

variṣṭhā viprakr̥ṣṭā ca vipravaryaprapūjitā |
vēdarūpā vēdamayī vēdamūrtiśca vallabhā || 8 ||

[** ōṁ hrīṁ gururūpē māṁ gr̥hṇa gr̥hṇa aiṁ vada vada vāgvādinī svāhā **]

gaurī guṇavatī gōpyā gandharvanagarapriyā |
guṇamātā guṇāntasthā gururūpā gurupriyā || 9 ||

guruvidyā gānatuṣṭā gāyakapriyakāriṇī | [* girividyā ]
gāyatrī girīśārādhyā gīrgirīśapriyaṅkarī || 10 ||

girijñā jñānavidyā ca girirūpā girīśvarī |
gīrmātā gaṇasaṁstutyā gaṇanīyaguṇānvitā || 11 ||

gūḍharūpā guhā gōpyā gōrūpā gaurguṇātmikā |
gurvī gurvambikā guhyā gēyajā gr̥hanāśinī || 12 ||

gr̥hiṇī gr̥hadōṣaghnī gavaghnī guruvatsalā |
gr̥hātmikā gr̥hārādhyā gr̥habādhāvināśinī || 13 ||

gaṅgā girisutā gamyā gajayānā guhastutā |
garuḍāsanasaṁsēvyā gōmatī guṇaśālinī || 14 ||

[** ōṁ aiṁ namaḥ śāradē śrīṁ śuddhē namaḥ śāradē vaṁ aiṁ vada vada vāgvādinī svāhā **]

śāradā śāśvatī śaivī śāṅkarī śaṅkarātmikā |
śrīśśarvāṇī śataghnī ca śaraccandranibhānanā || 15 ||

śarmiṣṭhā śamanaghnī ca śatasāhasrarūpiṇī |
śivā śambhupriyā śraddhā śrutirūpā śrutipriyā || 16 ||

śuciṣmatī śarmakarī śuddhidā śuddhirūpiṇī |
śivā śivaṅkarī śuddhā śivārādhyā śivātmikā || 17 ||

śrīmatī śrīmayī śrāvyā śrutiḥ śravaṇagōcarā |
śāntiśśāntikarī śāntā śāntācārapriyaṅkarī || 18 ||

śīlalabhyā śīlavatī śrīmātā śubhakāriṇī |
śubhavāṇī śuddhavidyā śuddhacittaprapūjitā || 19 ||

śrīkarī śrutapāpaghnī śubhākṣī śucivallabhā |
śivētaraghnī śabarī śravaṇīyaguṇānvitā || 20 ||

śārī śirīṣapuṣpābhā śamaniṣṭhā śamātmikā |
śamānvitā śamārādhyā śitikaṇṭhaprapūjitā || 21 ||

śuddhiḥ śuddhikarī śrēṣṭhā śrutānantā śubhāvahā |
sarasvatī ca sarvajñā sarvasiddhipradāyinī || 22 ||

[** ōṁ aiṁ vada vada vāgvādinī svāhā **]

sarasvatī ca sāvitrī sandhyā sarvēpsitapradā |
sarvārtighnī sarvamayī sarvavidyāpradāyinī || 23 ||

sarvēśvarī sarvapuṇyā sargasthityantakāriṇī |
sarvārādhyā sarvamātā sarvadēvaniṣēvitā || 24 ||

sarvaiśvaryapradā satyā satī satvaguṇāśrayā |
sarvakramapadākārā sarvadōṣaniṣūdinī || 25 ||

sahasrākṣī sahasrāsyā sahasrapadasamyutā |
sahasrahastā sāhasraguṇālaṅkr̥tavigrahā || 26 ||

sahasraśīrṣā sadrūpā svadhā svāhā sudhāmayī |
ṣaḍgranthibhēdinī sēvyā sarvalōkaikapūjitā || 27 ||

stutyā stutimayī sādhyā savitr̥priyakāriṇī |
saṁśayacchēdinī sāṅkhyavēdyā saṅkhyā sadīśvarī || 28 ||

siddhidā siddhasampūjyā sarvasiddhipradāyinī |
sarvajñā sarvaśaktiśca sarvasampatpradāyinī || 29 ||

sarvā:’śubhaghnī sukhadā sukhasaṁvitsvarūpiṇī |
sarvasambhāṣaṇī sarvajagatsammōhinī tathā || 30 ||

sarvapriyaṅkarī sarvaśubhadā sarvamaṅgalā |
sarvamantramayī sarvatīrthapuṇyaphalapradā || 31 ||

sarvapuṇyamayī sarvavyādhighnī sarvakāmadā |
sarvavighnaharī sarvavanditā sarvamaṅgalā || 32 ||

sarvamantrakarī sarvalakṣmīḥ sarvaguṇānvitā |
sarvānandamayī sarvajñānadā satyanāyikā || 33 ||

sarvajñānamayī sarvarājyadā sarvamuktidā |
suprabhā sarvadā sarvā sarvalōkavaśaṅkarī || 34 ||

subhagā sundarī siddhā siddhāmbā siddhamātr̥kā |
siddhamātā siddhavidyā siddhēśī siddharūpiṇī || 35 ||

surūpiṇī sukhamayī sēvakapriyakāriṇī |
svāminī sarvadā sēvyā sthūlasūkṣmāparāmbikā || 36 ||

sārarūpā sarōrūpā satyabhūtā samāśrayā |
sitā:’sitā sarōjākṣī sarōjāsanavallabhā || 37 ||

sarōruhābhā sarvāṅgī surēndrādiprapūjitā |

[** ōṁ hrīṁ aiṁ mahāsarasvati sārasvatapradē aiṁ vada vada vāgvādinī svāhā **]

mahādēvī mahēśānī mahāsārasvatapradā || 38 ||

mahāsarasvatī muktā muktidā mōhanāśinī |
mahēśvarī mahānandā mahāmantramayī mahī || 39 ||

mahālakṣmīrmahāvidyā mātā mandaravāsinī |
mantragamyā mantramātā mahāmantraphalapradā || 40 ||

mahāmuktirmahānityā mahāsiddhipradāyinī |
mahāsiddhā mahāmātā mahadākārasamyutā || 41 ||

mahī mahēśvarī mūrtirmōkṣadā maṇibhūṣaṇā |
mēnakā māninī mānyā mr̥tyughnī mērurūpiṇī || 42 ||

madirākṣī madāvāsā makharūpā makhēśvarī |
mahāmōhā mahāmāyā mātr̥̄ṇāṁ mūrdhnisaṁsthitā || 43 ||

mahāpuṇyā mudāvāsā mahāsampatpradāyinī |
maṇipūraikanilayā madhurūpā madōtkaṭā || 44 ||

mahāsūkṣmā mahāśāntā mahāśāntipradāyinī |
munistutā mōhahantrī mādhavī mādhavapriyā || 45 ||

mā mahādēvasaṁstutyā mahiṣīgaṇapūjitā |
mr̥ṣṭānnadā ca māhēndrī mahēndrapadadāyinī || 46 ||

matirmatipradā mēdhā martyalōkanivāsinī |
mukhyā mahānivāsā ca mahābhāgyajanāśritā || 47 ||

mahilā mahimā mr̥tyuhārī mēdhāpradāyinī |
mēdhyā mahāvēgavatī mahāmōkṣaphalapradā || 48 ||

mahāprabhābhā mahatī mahādēvapriyaṅkarī |
mahāpōṣā maharthiśca muktāhāravibhūṣaṇā || 49 ||

māṇikyabhūṣaṇā mantrā mukhyacandrārdhaśēkharā |
manōrūpā manaśśuddhiḥ manaśśuddhipradāyinī || 50 ||

mahākāruṇyasampūrṇā manōnamanavanditā |
mahāpātakajālaghnī muktidā muktabhūṣaṇā || 51 ||

manōnmanī mahāsthūlā mahākratuphalapradā |
mahāpuṇyaphalaprāpyā māyātripuranāśinī || 52 ||

mahānasā mahāmēdhā mahāmōdā mahēśvarī |
mālādharī mahōpāyā mahātīrthaphalapradā || 53 ||

mahāmaṅgalasampūrṇā mahādāridryanāśinī |
mahāmakhā mahāmēghā mahākālī mahāpriyā || 54 ||

mahābhūṣā mahādēhā mahārājñī mudālayā |

[** ōṁ hrīṁ aiṁ namō bhagavati aiṁ vada vada vāgvādinī svāhā **]

bhūridā bhāgyadā bhōgyā bhōgyadā bhōgadāyinī || 55 ||

bhavānī bhūtidā bhūtiḥ bhūmirbhūmisunāyikā |
bhūtadhātrī bhayaharī bhaktasārasvatapradā || 56 ||

bhuktirbhuktipradā bhōktrī bhaktirbhaktipradāyinī |
bhaktasāyujyadā bhaktasvargadā bhaktarājyadā || 57 ||

bhāgīrathī bhavārādhyā bhāgyāsajjanapūjitā |
bhavastutyā bhānumatī bhavasāgaratāriṇī || 58 ||

bhūtirbhūṣā ca bhūtēśī bhālalōcanapūjitā |
bhūtā bhavyā bhaviṣyā ca bhavavidyā bhavātmikā || 59 ||

bādhāpahāriṇī bandhurūpā bhuvanapūjitā |
bhavaghnī bhaktilabhyā ca bhaktarakṣaṇatatparā || 60 ||

bhaktārtiśamanī bhāgyā bhōgadānakr̥tōdyamā |
bhujaṅgabhūṣaṇā bhīmā bhīmākṣī bhīmarūpiṇī || 61 ||

bhāvinī bhrātr̥rūpā ca bhāratī bhavanāyikā |
bhāṣā bhāṣāvatī bhīṣmā bhairavī bhairavapriyā || 62 ||

bhūtirbhāsitasarvāṅgī bhūtidā bhūtināyikā |
bhāsvatī bhagamālā ca bhikṣādānakr̥tōdyamā || 63 ||

bhikṣurūpā bhaktikarī bhaktalakṣmīpradāyinī |
bhrāntighnā bhrāntirūpā ca bhūtidā bhūtikāriṇī || 64 ||

bhikṣaṇīyā bhikṣumātā bhāgyavaddr̥ṣṭigōcarā |
bhōgavatī bhōgarūpā bhōgamōkṣaphalapradā || 65 ||

bhōgaśrāntā bhāgyavatī bhaktāghaughavināśinī |

[** ōṁ aiṁ klīṁ sauḥ bālē brāhmī brahmapatnī aiṁ vada vada vāgvādinī svāhā **]

brāhmī brahmasvarūpā ca br̥hatī brahmavallabhā || 66 ||

brahmadā brahmamātā ca brahmāṇī brahmadāyinī |
brahmēśī brahmasaṁstutyā brahmavēdyā budhapriyā || 67 ||

bālēnduśēkharā bālā balipūjākarapriyā |
baladā bindurūpā ca bālasūryasamaprabhā || 68 ||

brahmarūpā brahmamayī bradhnamaṇḍalamadhyagā |
brahmāṇī buddhidā buddhirbuddhirūpā budhēśvarī || 69 ||

bandhakṣayakarī bādhānāśinī bandhurūpiṇī |
bindvālayā bindubhūṣā bindunādasamanvitā || 70 ||

bījarūpā bījamātā brahmaṇyā brahmakāriṇī |
bahurūpā balavatī brahmajñā brahmacāriṇī || 71 ||

brahmastutyā brahmavidyā brahmāṇḍādhipavallabhā |
brahmēśaviṣṇurūpā ca brahmaviṣṇvīśasaṁsthitā || 72 ||

buddhirūpā budhēśānī bandhī bandhavimōcanī |

[** ōṁ hrīṁ aiṁ aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ l̥ṁ l̥̄ṁ ēṁ aiṁ ōṁ auṁ kaṁ khaṁ gaṁ ghaṁ ṅaṁ caṁ chaṁ jaṁ jhaṁ ñaṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ taṁ thaṁ daṁ dhaṁ naṁ paṁ phaṁ baṁ bhaṁ maṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ kṣaṁ akṣamālē akṣaramālikā samalaṅkr̥tē vada vada vāgvādinī svāhā **]

akṣamālā:’kṣarākārā:’kṣarā:’kṣaraphalapradā || 73 ||

anantā:’nandasukhadā:’nantacandranibhānanā |
anantamahimā:’ghōrānantagambhīrasammitā || 74 ||

adr̥ṣṭā:’dr̥ṣṭadā:’nantādr̥ṣṭabhāgyaphalapradā |
arundhatyavyayīnāthā:’nēkasadguṇasamyutā || 75 ||

anēkabhūṣaṇā:’dr̥śyā:’nēkalēkhaniṣēvitā |
anantā:’nantasukhadā:’ghōrā:’ghōrasvarūpiṇī || 76 ||

aśēṣadēvatārūpā:’mr̥tarūpā:’mr̥tēśvarī |
anavadyā:’nēkahastā:’nēkamāṇikyabhūṣaṇā || 77 ||

anēkavighnasaṁhartrī tvanēkābharaṇānvitā |
avidyājñānasaṁhartrī hyavidyājālanāśinī || 78 ||

abhirūpānavadyāṅgī hyapratarkyagatipradā |
akalaṅkarūpiṇī ca hyanugrahaparāyaṇā || 79 ||

ambarasthā:’mbaramayā:’mbaramālā:’mbujēkṣaṇā |
ambikā:’bjakarā:’bjasthā:’ṁśumatya:’ṁśuśatānvitā || 80 ||

ambujā:’navarā:’khaṇḍā:’mbujāsanamahāpriyā |
ajarā:’marasaṁsēvyā:’jarasēvitapadyugā || 81 ||

atulārthapradā:’rthaikyā:’tyudārātvabhayānvitā |
anāthavatsalā:’nantapriyā:’nantēpsitapradā || 82 ||

ambujākṣyamburūpā:’mbujātōdbhavamahāpriyā |
akhaṇḍā tvamarastutyā:’maranāyakapūjitā || 83 ||

ajēyā tvajasaṅkāśā:’jñānanāśinyabhīṣṭadā |
aktāghanēna cā:’strēśī hyalakṣmīnāśinī tathā || 84 ||

anantasārā:’nantaśrīranantavidhipūjitā |
abhīṣṭāmartyasampūjyā hyastōdayavivarjitā || 85 ||

āstikasvāntanilayā:’strarūpā:’stravatī tathā |
askhalatyaskhaladrūpā:’skhaladvidyāpradāyinī || 86 ||

askhalatsiddhidā:’:’nandā:’mbujātā:’:’maranāyikā |
amēyā:’śēṣapāpaghnyakṣayasārasvatapradā || 87 ||

[** ōṁ jyāṁ hrīṁ jaya jaya jaganmātaḥ aiṁ vada vada vāgvādinī svāhā **]

jayā jayantī jayadā janmakarmavivarjitā |
jagatpriyā jaganmātā jagadīśvaravallabhā || 88 ||

jātirjayā jitāmitrā japyā japanakāriṇī |
jīvanī jīvanilayā jīvākhyā jīvadhāriṇī || 89 ||

jāhnavī jyā japavatī jātirūpā jayapradā |
janārdanapriyakarī jōṣanīyā jagatsthitā || 90 ||

jagajjyēṣṭhā jaganmāyā jīvanatrāṇakāriṇī |
jīvātulatikā jīvajanmī janmanibarhaṇī || 91 ||

jāḍyavidhvaṁsanakarī jagadyōnirjayātmikā |
jagadānandajananī jambūśca jalajēkṣaṇā || 92 ||

jayantī jaṅgapūgaghnī janitajñānavigrahā |
jaṭā jaṭāvatī japyā japakartr̥priyaṅkarī || 93 ||

japakr̥tpāpasaṁhartrī japakr̥tphaladāyinī |
japāpuṣpasamaprakhyā japākusumadhāriṇī || 94 ||

jananī janmarahitā jyōtirvr̥tyabhidāyinī |
jaṭājūṭanacandrārdhā jagatsr̥ṣṭikarī tathā || 95 ||

jagattrāṇakarī jāḍyadhvaṁsakartrī jayēśvarī |
jagadbījā jayāvāsā janmabhūrjanmanāśinī || 96 ||

janmāntyarahitā jaitrī jagadyōnirjapātmikā |
jayalakṣaṇasampūrṇā jayadānakr̥tōdyamā || 97 ||

jambharādyādisaṁstutyā jambhāriphaladāyinī |
jagattrayahitā jyēṣṭhā jagattrayavaśaṅkarī || 98 ||

jagattrayāmbā jagatī jvālā jvālitalōcanā |
jvālinī jvalanābhāsā jvalantī jvalanātmikā || 99 ||

jitārātisurastutyā jitakrōdhā jitēndriyā |
jarāmaraṇaśūnyā ca janitrī janmanāśinī || 100 ||

jalajābhā jalamayī jalajāsanavallabhā |
jalajasthā japārādhyā janamaṅgalakāriṇī || 101 ||

[** aiṁ klīṁ sauḥ kalyāṇī kāmadhāriṇī vada vada vāgvādinī svāhā **]

kāminī kāmarūpā ca kāmyā kāmyapradāyinī |
kamaulī kāmadā kartrī kratukarmaphalapradā || 102 ||

kr̥taghnaghnī kriyārūpā kāryakāraṇarūpiṇī |
kañjākṣī karuṇārūpā kēvalāmarasēvitā || 103 ||

kalyāṇakāriṇī kāntā kāntidā kāntirūpiṇī |
kamalā kamalāvāsā kamalōtpalamālinī || 104 ||

kumudvatī ca kalyāṇī kāntiḥ kāmēśavallabhā |
kāmēśvarī kamalinī kāmadā kāmabandhinī || 105 ||

kāmadhēnuḥ kāñcanākṣī kāñcanābhā kalānidhiḥ |
kriyā kīrtikarī kīrtiḥ kratuśrēṣṭhā kr̥tēśvarī || 106 ||

kratusarvakriyāstutyā kratukr̥tpriyakāriṇī |
klēśanāśakarī kartrī karmadā karmabandhinī || 107 ||

karmabandhaharī kr̥ṣṭā klamaghnī kañjalōcanā |
kandarpajananī kāntā karuṇā karuṇāvatī || 108 ||

klīṅkāriṇī kr̥pākārā kr̥pāsindhuḥ kr̥pāvatī |
karuṇārdrā kīrtikarī kalmaṣaghnī kriyākarī || 109 ||

kriyāśaktiḥ kāmarūpā kamalōtpalagandhinī |
kalā kalāvatī kūrmī kūṭasthā kañjasaṁsthitā || 110 ||

kālikā kalmaṣaghnī ca kamanīyajaṭānvitā |
karapadmā karābhīṣṭapradā kratuphalapradā || 111 ||

kauśikī kōśadā kāvyā kartrī kōśēśvarī kr̥śā |
kūrmayānā kalpalatā kālakūṭavināśinī || 112 ||

kalpōdyānavatī kalpavanasthā kalpakāriṇī |
kadambakusumābhāsā kadambakusumapriyā || 113 ||

kadambōdyānamadhyasthā kīrtidā kīrtibhūṣaṇā |
kulamātā kulāvāsā kulācārapriyaṅkarī || 114 ||

kulanāthā kāmakalā kalānāthā kalēśvarī |
kundamandārapuṣpābhā kapardasthitacandrikā || 115 ||

kavitvadā kāmyamātā kavimātā kalāpradā |

[** ōṁ sauḥ klīṁ aiṁ tatō vada vada vāgvādinī svāhā **]

taruṇī taruṇītātā tārādhipasamānanā || 116 ||

tr̥ptistr̥ptipradā tarkyā tapanī tāpinī tathā |
tarpaṇī tīrtharūpā ca tripadā tridaśēśvarī || 117 ||

tridivēśī trijananī trimātā tryambakēśvarī |
tripurā tripurēśānī tryambakā tripurāmbikā || 118 ||

tripuraśrīstrayīrūpā trayīvēdyā trayīśvarī |
trayyantavēdinī tāmrā tāpatritayahāriṇī || 119 ||

tamālasadr̥śī trātā taruṇādityasannibhā |
trailōkyavyāpinī tr̥ptā tr̥ptikr̥ttattvarūpiṇī || 120 ||

turyā trailōkyasaṁstutyā triguṇā triguṇēśvarī |
tripuraghnī trimātā ca tryambakā triguṇānvitā || 121 ||

tr̥ṣṇācchēdakarī tr̥ptā tīkṣṇā tīkṣṇasvarūpiṇī |
tulā tulādirahitā tattadbrahmasvarūpiṇī || 122 ||

trāṇakartrī tripāpaghnī tridaśā tridaśānvitā |
tathyā triśaktistripadā turyā trailōkyasundarī || 123 ||

tējaskarī trimūrtyādyā tējōrūpā tridhāmatā |
tricakrakartrī tribhagā turyātītaphalapradā || 124 ||

tējasvinī tāpahārī tāpōpaplavanāśinī |
tējōgarbhā tapassārā tripurāripriyaṅkarī || 125 ||

tanvī tāpasasantuṣṭā tapanāṅgajabhītinut |
trilōcanā trimārgā ca tr̥tīyā tridaśastutā || 126 ||

trisundarī tripathagā turīyapadadāyinī |

[** ōṁ hrīṁ śrīṁ klīṁ aiṁ namaśśuddhaphaladē aiṁ vada vada vāgvādinī svāhā **]

śubhā śubhāvatī śāntā śāntidā śubhadāyinī || 127 ||

śītalā śūlinī śītā śrīmatī ca śubhānvitā |

[** ōṁ aiṁ yāṁ yīṁ yūṁ yaiṁ yauṁ yaḥ aiṁ vada vada vāgvādinī svāhā **]

yōgasiddhipradā yōgyā yajñēnaparipūritā || 128 ||

yajñā yajñamayī yakṣī yakṣiṇī yakṣivallabhā |
yajñapriyā yajñapūjyā yajñatuṣṭā yamastutā || 129 ||

yāminīyaprabhā yāmyā yajanīyā yaśaskarī |
yajñakartrī yajñarūpā yaśōdā yajñasaṁstutā || 130 ||

yajñēśī yajñaphaladā yōgayōniryajusstutā |
yamisēvyā yamārādhyā yamipūjyā yamīśvarī || 131 ||

yōginī yōgarūpā ca yōgakartr̥priyaṅkarī |
yōgayuktā yōgamayī yōgayōgīśvarāmbikā || 132 ||

yōgajñānamayī yōniryamādyaṣṭāṅgayōgatā |
yantritāghaughasaṁhārā yamalōkanivāriṇī || 133 ||

yaṣṭivyaṣṭīśasaṁstutyā yamādyaṣṭāṅgayōgayuk |
yōgīśvarī yōgamātā yōgasiddhā ca yōgadā || 134 ||

yōgārūḍhā yōgamayī yōgarūpā yavīyasī |
yantrarūpā ca yantrasthā yantrapūjyā ca yantrikā || 135 ||

yugakartrī yugamayī yugadharmavivarjitā |
yamunā yāminī yāmyā yamunājalamadhyagā || 136 ||

yātāyātapraśamanī yātanānāṁnikr̥ntanī |
yōgāvāsā yōgivandyā yattacchabdasvarūpiṇī || 137 ||

yōgakṣēmamayī yantrā yāvadakṣaramātr̥kā |
yāvatpadamayī yāvacchabdarūpā yathēśvarī || 138 ||

yattadīyā yakṣavandyā yadvidyā yatisaṁstutā |
yāvadvidyāmayī yāvadvidyābr̥ndasuvanditā || 139 ||

yōgihr̥tpadmanilayā yōgivaryapriyaṅkarī |
yōgivandyā yōgimātā yōgīśaphaladāyinī || 140 ||

yakṣavandyā yakṣapūjyā yakṣarājasupūjitā |
yajñarūpā yajñatuṣṭā yāyajūkasvarūpiṇī || 141 ||

yantrārādhyā yantramadhyā yantrakartr̥priyaṅkarī |
yantrārūḍhā yantrapūjyā yōgidhyānaparāyaṇā || 142 ||

yajanīyā yamastutyā yōgayuktā yaśaskarī |
yōgabaddhā yatistutyā yōgajñā yōganāyakī || 143 ||

yōgijñānapradā yakṣī yamabādhāvināśinī |
yōgikāmyapradātrī ca yōgimōkṣapradāyinī || 144 ||

iti nāmnāṁ sarasvatyāḥ sahasraṁ samudīritam |
mantrātmakaṁ mahāgōpyaṁ mahāsārasvatapradam ||

yaḥ paṭhēcchr̥ṇuyādbhaktyāttrikālaṁ sādhakaḥ pumān |
sarvavidyānidhiḥ sākṣāt sa ēva bhavati dhruvam ||

labhatē sampadaḥ sarvāḥ putrapautrādisamyutāḥ |
mūkō:’pi sarvavidyāsu caturmukha ivāparaḥ ||

bhūtvā prāpnōti sānnidhyaṁ antē dhāturmunīśvara |
sarvamantramayaṁ sarvavidyāmānaphalapradam ||

mahākavitvadaṁ puṁsāṁ mahāsiddhipradāyakam |
kasmai cinna pradātavyaṁ prāṇaiḥ kaṇṭhagatairapi ||

mahārahasyaṁ satataṁ vāṇīnāmasahasrakam |
susiddhamasmadādīnāṁ stōtram tē samudīritam ||

iti śrīskāndapurāṇāntargata śrīsanatkumāra saṁhitāyāṁ nārada sanatkumāra saṁvādē śrī sarasvatī sahasranāma stōtram sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *