Skip to content

Rajarajeshwari Stavam in English

Rajarajeshwari Stavam of Goddess Rajarajeswari DeviPin

Rajarajeshwari Stavam is a hymn in praise of Goddess Rajarajeswari Devi. It was composed by Sri Tyagaraja. Get Sri Rajarajeshwari Stavam in English Pdf Lyrics here and chant it for the grace of Goddess Rajarajeshwari Devi.

Rajarajeshwari Stavam in English 

yā trailokyakuṭumbikā varasudhādhārābhisantarpiṇī
bhūmyādīndriyacittacetanaparā saṃvinmayī śāśvatī |
brahmendrācyutavanditeśamahiṣī vijñānadātrī satāṃ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 1||

yāṃ vidyeti vadanti śuddhamatayo vācāṃ parāṃ devatāṃ
ṣaṭcakrāntanivāsinīṃ kulapathaprotsāhasaṃvardhinīm |
śrīcakrāṅkitarūpiṇīṃ suramaṇervāmāṅkasaṃśobhinīṃ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 2||

yā sarveśvaranāyiketi lalitetyānandasīmeśvarī-
tyambeti tripureśvarīti vacasāṃ vāgvādinītyannadā |
ityevaṃ pravadanti sādhumatayaḥ svānandabodhojjvalāḥ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 3||

yā prātaḥ śikhimaṇḍale munijanairgaurī samārādhyate
yā madhye divasasya bhānurucirā caṇḍāṃśumadhye param |
yā sāyaṃ śaśirūpiṇī himarucermadhye trisandhyātmikā
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 4||

yā mūlotthitanādasantatilavaiḥ saṃstūyate yogibhiḥ
yā pūrṇendukalāmṛtaiḥ kulapathe saṃsicyate santatam |
yā bandhatrayakumbhitonmanipathe siddhyaṣṭakeneḍyate
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 5||

yā mūkasya kavitvavarṣaṇasudhākādambinī śrīkarī
yā lakṣmītanayasya jīvanakarī sañjīvinīvidyayā |
yā droṇīpuranāyikā dvijaśiśoḥ stanyapradātrī mudā
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 6||

yā viśvaprabhavādikāryajananī brahmādimūrtyātmanā
yā candrārkaśikhiprabhāsanakarī svātmaprabhāsattayā |
yā sattvādiguṇatrayeṣu samatāsaṃvitpradātrī satāṃ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 7||

yā kṣityantaśivāditattvavilasatsphūrtisvarūpā paraṃ
yā brahmāṇdakaṭāhabhāranivahanmaṇḍūkaviśvambharī |
yā viśvaṃ nikhilaṃ carācaramayaṃ vyāpya sthitā santataṃ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 8||

yā vargāṣṭakavarṇapañjaraśukī vidyākṣarālāpinī
nityānandapayo’numodanakarī śyāmā manohāriṇī |
satyānandacidīśvarapraṇayinī svargāpavargapradā
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 9||

yā śrutyantasuśuktisampuṭamahāmuktāphalaṃ sāttvikaṃ
saccitsaukhyapayodavṛṣṭiphalitaṃ sarvātmanā sundaram |
nirmūlyaṃ nikhilārthadaṃ nirupamākāraṃ bhavāhlādadaṃ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 10||

yā nityāvratamaṇḍalastutapadā nityārcanātatparā
nityānityavimarśinī kulagurorvāvayaprakāśātmikā |
kṛtyākṛtyamatiprabhedaśamanī kātsnaryātmalābhapradā
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 11||

yāmuddiśya yajanti śuddhamatayo nityaṃ parāgnau srucā
matyā prāṇaghṛtaplutendriyacarudravyaiḥ samantrākṣaraiḥ |
yatpādāmbujabhaktidārḍhyasurasaprāptyai budhāḥ santataṃ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 12||

yā saṃvinmakarandapuṣpalatikāsvānandadeśotthitā
satsantānasuveṣṭanātirucirā śreyaḥphalaṃ tanvatī |
nirdhūtākhilavṛttibhaktadhiṣaṇābhṛṅgāṅganāsevitā
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 13||

yāmārādhya munirbhavābdhimatarat kleśormijālāvṛtaṃ
yāṃ dhyātvā na nivartate śivapadānandābdhimagnaḥ param |
yāṃ smṛtvā svapadaikabodhamayate sthūle’pi dehe janaḥ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 14||

yāpāṣāṅkuśacāpasāyakakarā candrārdhacūḍālasat
kāñcīdāmavibhūṣitā smitamukhī mandāramālādharā |
nīlendīvaralocanā śubhakarī tyāgādhirājeśvarī
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 15||

yā bhakteṣu dadāti santatasukhaṃ vāṇīṃ ca lakṣmīṃ tathā
saundaryaṃ nigamāgamārthakavitāṃ satputrasampatsukham |
satsaṅgaṃ sukalatratāṃ suvinayaṃ sayujyamuktiṃ parāṃ
tāṃ vande hṛdayatrikoṇanilayāṃ śrīrājarājeśvarīm || 16||

ityānandanāthapādapapadmopajīvinā kāśyapagotrotpannenāndhreṇa
tyāgarājanāmnā viracitaḥ śrī rājarājeśvarī stavaḥ sampūrṇaḥ ||

Leave a Reply

Your email address will not be published. Required fields are marked *