Skip to content

Mahalakshmi Sahasranama Stotram in English

Mahalakshmi Sahasranama Stotram or Mahalakshmi Sahasranam StotraPin

Mahalakshmi Sahasranama Stotram is the 1000 names of Mahalakshmi Devi composed in the form of a hymn. Get Sri Mahalakshmi Sahasranama Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Lakshmi.

Mahalakshmi Sahasranama Stotram in English 

asya śrīmahālakṣmī sahasranāmastōtra mahāmantrasya śrīmahāviṣṇurbhagavān r̥ṣiḥ anuṣṭupchandaḥ śrīmahālakṣmīrdēvatā śrīṁ bījaṁ hrīṁ śaktiḥ hraiṁ kīlakaṁ śrīmahālakṣmīprasādasiddhyarthē japē viniyōgaḥ ||

dhyānam

padmānanē padmakarē sarvalōkaikapūjitē |
sānnidhyaṁ kuru mē cittē viṣṇuvakṣaḥsthalasthitē || 1 ||

bhagavaddakṣiṇē pārśvē śriyaṁ dēvīmavasthitām |
īśvarīṁ sarvabhūtānāṁ jananīṁ sarvadēhinām || 2 ||

cārusmitāṁ cārudatīṁ cārunētrānanabhruvam |
sukapōlāṁ sukarṇāgranyastamauktikakuṇḍalām || 3 ||

sukēśāṁ cārubimbōṣṭhīṁ ratnatuṅgaghanastanīm |
alakāgrairalinibhairalaṅkr̥tamukhāmbujām || 4 ||

lasatkanakasaṅkāśāṁ pīnasundarakandharām |
niṣkakaṇṭhīṁ stanālambimuktāhāravirājitām || 5 ||

nīlakuntalamadhyasthamāṇikyamakuṭōjjvalām |
śuklamālyāmbaradharāṁ taptahāṭakavarṇinīm || 6 ||

ananyasulabhaistaistairguṇaiḥ saumyamukhairnijaiḥ |
anurūpānavadyāṅgīṁ harērnityānapāyinīm || 7 ||

atha stōtram

śrīrvāsudēvamahiṣī pumpradhānēśvarēśvarī |
acintyānantavibhavā bhāvābhāvavibhāvinī || 1 ||

ahambhāvātmikā padmā śāntānantacidātmikā |
brahmabhāvaṁ gatā tyaktabhēdā sarvajaganmayī || 2 ||

ṣāḍguṇyapūrṇā trayyantarūpā:’:’tmānapagāminī |
ēkayōgyā:’śūnyabhāvākr̥tistējaḥ prabhāvinī || 3 ||

bhāvyabhāvakabhāvā:’:’tmabhāvyā kāmadhugā:’:’tmabhūḥ |
bhāvābhāvamayī divyā bhēdyabhēdakabhāvanī || 4 ||

jagatkuṭumbinyakhilādhārā kāmavijr̥mbhiṇī |
pañcakr̥tyakarī pañcaśaktimayyātmavallabhā || 5 ||

bhāvābhāvānugā sarvasammatā:’:’tmōpagūhinī |
apr̥thakcāriṇī saumyā saumyarūpavyavasthitā || 6 ||

ādyantarahitā dēvī bhavabhāvyasvarūpiṇī |
mahāvibhūtiḥ samatāṁ gatā jyōtirgaṇēśvarī || 7 ||

sarvakāryakarī dharmasvabhāvātmā:’grataḥ sthitā |
ājñāsamavibhaktāṅgī jñānānandakriyāmayī || 8 ||

svātantryarūpā dēvōraḥsthitā taddharmadharmiṇī |
sarvabhūtēśvarī sarvabhūtamātā:’:’tmamōhinī || 9 ||

sarvāṅgasundarī sarvavyāpinī prāptayōginī |
vimuktidāyinī bhaktigamyā saṁsāratāriṇī || 10 ||

dharmārthasādhinī vyōmanilayā vyōmavigrahā |
pañcavyōmapadī rakṣavyāvr̥tiḥ prāpyapūriṇī || 11 ||

ānandarūpā sarvāptiśālinī śaktināyikā |
hiraṇyavarṇā hairaṇyaprākārā hēmamālinī || 12 ||

prasphurattā bhadrahōmā vēśinī rajatasrajā |
svājñākāryamarā nityasurabhirvyōmacāriṇī || 13 ||

yōgakṣēmavahā sarvasulabhēcchākriyātmikā |
karuṇāgrānatamukhī kamalākṣī śaśiprabhā || 14 ||

kalyāṇadāyinī kalyā kalikalmaṣanāśinī |
prajñāparimitā:’:’tmānurūpā satyōpayācitā || 15 ||

manōjñēyā jñānagamyā nityamuktātmasēvinī |
kartr̥śaktiḥ sugahanā bhōktr̥śaktirguṇapriyā || 16 ||

jñānaśaktiranaupamyā nirvikalpā nirāmayā |
akalaṅkā:’mr̥tādhārā mahāśaktirvikāsinī || 17 ||

mahāmāyā mahānandā niḥsaṅkalpā nirāmayā |
ēkasvarūpā trividhā saṅkhyātītā nirañjanā || 18 ||

ātmasattā nityaśuciḥ paraśaktiḥ sukhōcitā |
nityaśāntā nistaraṅgā nirbhinnā sarvabhēdinī || 19 ||

asaṅkīrṇā:’vidhēyātmā niṣēvyā sarvapālinī |
niṣkāmanā sarvarasā:’bhēdyā sarvārtha sādhinī || 20 ||

anirdēśyā:’parimitā nirvikārā trilakṣaṇā |
bhayaṅkarī siddhirūpā:’vyaktā sadasadākr̥tiḥ || 21 ||

apratarkyā:’pratihatā niyantrī yantravāhinī |
hārdamūrtirmahāmūrtiravyaktā viśvagōpinī || 22 ||

vardhamānā:’navadyāṅgī niravadyā trivargadā |
apramēyā:’kriyā sūkṣmā paranirvāṇadāyinī || 23 ||

avigītā tantrasiddhā yōgasiddhā:’marēśvarī |
viśvasūtistarpayantī nityatr̥ptā mahauṣadhiḥ || 24 ||

śabdāhvayā śabdasahā kr̥tajñā kr̥talakṣaṇā |
trivartinī trilōkasthā bhūrbhuvaḥsvarayōnijā || 25 ||

agrāhyā:’grāhikā:’nantāhvayā sarvātiśāyinī |
vyōmapadmā kr̥tadhurā pūrṇakāmā mahēśvarī || 26 ||

suvācyā vācikā satyakathanā sarvapālinī |
lakṣyamāṇā lakṣayantī jagajjyēṣṭhā śubhāvahā || 27 ||

jagatpratiṣṭhā bhuvanabhartrī gūḍhaprabhāvatī |
kriyāyōgātmikā mūrtiḥ hr̥dabjasthā mahākramā || 28 ||

paramadyauḥ prathamajā paramāptā jagannidhiḥ |
ātmānapāyinī tulyasvarūpā samalakṣaṇā || 29 ||

tulyavr̥ttā samavayā mōdamānā khagadhvajā |
priyacēṣṭā tulyaśīlā varadā kāmarūpiṇī || 30 ||

samagralakṣaṇā:’nantā tulyabhūtiḥ sanātanī |
mahardhiḥ satyasaṅkalpā bahvr̥cā paramēśvarī || 31 ||

jaganmātā sūtravatī bhūtadhātrī yaśasvinī |
mahābhilāṣā sāvitrī pradhānā sarvabhāsinī || 32 ||

nānāvapurbahubhidā sarvajñā puṇyakīrtanā |
bhūtāśrayā hr̥ṣīkēśvaryaśōkā vājivāhikā || 33 ||

brahmātmikā puṇyajaniḥ satyakāmā samādhibhūḥ |
hiraṇyagarbhā gambhīrā gōdhūliḥ kamalāsanā || 34 ||

jitakrōdhā kumudinī vaijayantī manōjavā |
dhanalakṣmīḥ svastikarī rājyalakṣmīrmahāsatī || 35 ||

jayalakṣmīrmahāgōṣṭhī maghōnī mādhavapriyā |
padmagarbhā vēdavatī viviktā paramēṣṭhinī || 36 ||

suvarṇabindurmahatī mahāyōgipriyā:’naghā |
padmēsthitā vēdamayī kumudā jayavāhinī || 37 ||

saṁhatirnirmitā jyōtiḥ niyatirvividhōtsavā |
rudravandyā sindhumatī vēdamātā madhuvratā || 38 ||

viśvambharā haimavatī samudrēcchāvihāriṇī |
anukūlā yajñavatī śatakōṭiḥ supēśalā || 39 ||

dharmōdayā dharmasēvyā sukumārī sabhāvatī |
bhīmā brahmastutā madhyaprabhā dēvarṣivanditā || 40 ||

dēvabhōgyā mahābhāgā pratijñā pūrṇaśēvadhiḥ |
suvarṇaruciraprakhyā bhōginī bhōgadāyinī || 41 ||

vasupradōttamavadhūḥ gāyatrī kamalōdbhavā |
vidvatpriyā padmacihnā variṣṭhā kamalēkṣaṇā || 42 ||

padmapriyā suprasannā pramōdā priyapārśvagā |
viśvabhūṣā kāntimatī kr̥ṣṇā vīṇāravōtsukā || 43 ||

rōciṣkarī svaprakāśā śōbhamānavihaṅgamā |
dēvāṅkasthā pariṇatiḥ kāmavatsā mahāmatiḥ || 44 ||

ilvalōtpalanābhā:’dhiśamanī varavarṇinī |
svaniṣṭhā padmanilayā sadgatiḥ padmagandhinī || 45 ||

padmavarṇā kāmayōniḥ caṇḍikā cārukōpanā |
ratisnuṣā padmadharā pūjyā trailōkyamōhinī || 46 ||

nityakanyā bindumālinyakṣayā sarvamātr̥kā |
gandhātmikā surasikā dīptamūrtiḥ sumadhyamā || 47 ||

pr̥thuśrōṇī saumyamukhī subhagā viṣṭaraśrutiḥ |
smitānanā cārudatī nimnanābhirmahāstanī || 48 ||

snigdhavēṇī bhagavatī sukāntā vāmalōcanā |
pallavāṅghriḥ padmamanāḥ padmabōdhā mahāpsarāḥ || 49 ||

vidvatpriyā cāruhāsā śubhadr̥ṣṭiḥ kakudminī |
kambugrīvā sujaghanā raktapāṇirmanōramā || 50 ||

padminī mandagamanā caturdaṁṣṭrā caturbhujā |
śubharēkhā vilāsabhrūḥ śukavāṇī kalāvatī || 51 ||

r̥junāsā kalaravā varārōhā talōdarī |
sandhyā bimbādharā pūrvabhāṣiṇī strīsamāhvayā || 52 ||

ikṣucāpā sumaśarā divyabhūṣā manōharā |
vāsavī pāṇḍaracchatrā karabhōrustilōttamā || 53 ||

sīmantinī prāṇaśaktirvibhīṣaṇyasudhāriṇī |
bhadrā jayāvahā candravadanā kuṭilālakā || 54 ||

citrāmbarā citragandhā ratnamaulisamujjvalā |
divyāyudhā divyamālyā viśākhā citravāhanā || 55 ||

ambikā sindhutanayā suśrōṇiḥ sumahāsanā |
sāmapriyā namritāṅgī sarvasēvyā varāṅganā || 56 ||

gandhadvārā durādharṣā nityapuṣṭā karīṣiṇī |
dēvajuṣṭā:’:’dityavarṇā divyagandhā suhr̥ttamā || 57 ||

anantarūpā:’nantasthā sarvadānantasaṅgamā |
yajñāśinī mahāvr̥ṣṭiḥ sarvapūjyā vaṣaṭkriyā || 58 ||

yōgapriyā viyannābhiḥ anantaśrīratīndriyā |
yōgisēvyā satyaratā yōgamāyā purātanī || 59 ||

sarvēśvarī sutaraṇiḥ śaraṇyā dharmadēvatā |
sutarā saṁvr̥tajyōtiḥ yōginī yōgasiddhidā || 60 ||

sr̥ṣṭiśaktirdyōtamānā bhūtā maṅgaladēvatā |
saṁhāraśaktiḥ prabalā nirupādhiḥ parāvarā || 61 ||

uttāriṇī tārayantī śāśvatī samitiñjayā |
mahāśrīrajahatkīrtiḥ yōgaśrīḥ siddhisādhanī || 62 ||

puṇyaśrīḥ puṇyanilayā brahmaśrīrbrāhmaṇapriyā |
rājaśrī rājakalitā phalaśrīḥ svargadāyinī || 63 ||

dēvaśrīradbhutakathā vēdaśrīḥ śrutimārgiṇī |
tamōpahā:’vyayanidhiḥ lakṣaṇā hr̥dayaṅgamā || 94 ||

mr̥tasañjīvinī śubhrā candrikā sarvatōmukhī |
sarvōttamā mitravindā maithilī priyadarśanā || 65 ||

satyabhāmā vēdavēdyā sītā praṇatapōṣiṇī |
mūlaprakr̥tirīśānā śivadā dīpradīpinī || 66 ||

abhipriyā svairavr̥ttiḥ rukmiṇī sarvasākṣiṇī |
gāndhāriṇī paragatistattvagarbhā bhavābhavā || 67 ||

antarvr̥ttirmahārudrā viṣṇudurgā mahābalā |
madayantī lōkadhāriṇyadr̥śyā sarvaniṣkr̥tiḥ || 68 ||

dēvasēnā:’:’tmabaladā vasudhā mukhyamātr̥kā |
kṣīradhārā ghr̥tamayī juhvatī yajñadakṣiṇā || 69 ||

yōganidrā yōgaratā brahmacaryā duratyayā |
siṁhapiñchā mahādurgā jayantī khaḍgadhāriṇī || 70 ||

sarvārtināśinī hr̥ṣṭā sarvēcchāparipūrikā |
āryā yaśōdā vasudā dharmakāmārthamōkṣadā || 71 ||

triśūlinī padmacihnā mahākālīndumālinī |
ēkavīrā bhadrakālī svānandinyullasadgadā || 72 ||

nārāyaṇī jagatpūriṇyurvarā druhiṇaprasūḥ |
yajñakāmā lēlihānā tīrthakaryugravikramā || 73 ||

garutmadudayā:’tyugrā vārāhī mātr̥bhāṣiṇī |
aśvakrāntā rathakrāntā viṣṇukrāntōrucāriṇī || 74 ||

vairōcanī nārasiṁhī jīmūtā śubhadēkṣaṇā |
dīkṣāvidā viśvaśaktiḥ bījaśaktiḥ sudarśanī || 75 ||

pratītā jagatī vanyadhāriṇī kalināśinī |
ayōdhyā:’cchinnasantānā mahāratnā sukhāvahā || 76 ||

rājavatyapratibhayā vinayitrī mahāśanā |
amr̥tasyandinī sīmā yajñagarbhā samēkṣaṇā || 77 ||

ākūtir̥gyajussāmaghōṣā:’:’rāmavanōtsukā |
sōmapā mādhavī nityakalyāṇī kamalārcitā || 78 ||

yōgārūḍhā svārthajuṣṭā vahnivarṇā jitāsurā |
yajñavidyā guhyavidyā:’dhyātmavidyā kr̥tāgamā || 79 ||

āpyāyanī kalātītā sumitrā parabhaktidā |
kāṅkṣamāṇā mahāmāyā kōlakāmā:’marāvatī || 80 ||

suvīryā duḥsvapnaharā dēvakī vasudēvatā |
saudāminī mēgharathā daityadānavamardinī || 81 ||

śrēyaskarī citralīlaikākinī ratnapādukā |
manasyamānā tulasī rōganāśinyurupradā || 82 ||

tējasvinī sukhajvālā mandarēkhā:’mr̥tāśinī |
brahmiṣṭhā vahniśamanī juṣamāṇā guṇātyayā || 83 ||

kādambarī brahmaratā vidhātryujjvalahastikā |
akṣōbhyā sarvatōbhadrā vayasyā svastidakṣiṇā || 84 ||

sahasrāsyā jñānamātā vaiśvānaryakṣavartinī |
pratyagvarā vāraṇavatyanasūyā durāsadā || 85 ||

arundhatī kuṇḍalinī bhavyā durgatināśinī |
mr̥tyuñjayā trāsaharī nirbhayā śatrusūdinī || 86 ||

ēkākṣarā satpurandhrī surapakṣā surātulā |
sakr̥dvibhātā sarvārtisamudrapariśōṣiṇī || 87 ||

bilvapriyā:’vanī cakrahr̥dayā kambutīrthagā |
sarvamantrātmikā vidyutsuvarṇā sarvarañjinī || 88 ||

dhvajachatrāśrayā bhūtirvaiṣṇavī sadguṇōjjvalā |
suṣēṇā lōkaviditā kāmasūrjagadādibhūḥ || 89 ||

vēdāntayōnirjijñāsā manīṣā samadarśinī |
sahasraśaktirāvr̥ttiḥ susthirā śrēyasāṁ nidhiḥ || 90 ||

rōhiṇī rēvatī candrasōdarī bhadramōhinī |
sūryā kanyāpriyā viśvabhāvanī suvibhāvinī || 91 ||

supradr̥śyā kāmacāriṇyapramattā lalantikā |
mōkṣalakṣmīrjagadyōniḥ vyōmalakṣmīḥ sudurlabhā || 92 ||

bhāskarī puṇyagēhasthā manōjñā vibhavapradā |
lōkasvāminyacyutārthā puṣkalā jagadākr̥tiḥ || 93 ||

vicitrahāriṇī kāntā vāhinī bhūtavāsinī |
prāṇinī prāṇadā viśvā viśvabrahmāṇḍavāsinī || 94 ||

sampūrṇā paramōtsāhā śrīmatī śrīpatiḥ śrutiḥ |
śrayantī śrīyamāṇā kṣmā viśvarūpā prasādinī || 95 ||

harṣiṇī prathamā śarvā viśālā kāmavarṣiṇī |
supratīkā pr̥śnimatī nivr̥ttirvividhā parā || 96 ||

suyajñā madhurā śrīdā dēvarātirmahāmanāḥ |
sthūlā sarvākr̥tiḥ sthēmā nimnagarbhā tamōnudā || 97 ||

tuṣṭirvāgīśvarī puṣṭiḥ sarvādiḥ sarvaśōṣiṇī |
śaktyātmikā śabdaśaktirviśiṣṭā vāyumatyumā || 98 ||

ānvīkṣikī trayī vārtā daṇḍanītirnayātmikā |
vyālī saṅkarṣiṇī dyōtā mahādēvyaparājitā || 99 ||

kapilā piṅgalā svasthā balākī ghōṣanandinī |
ajitā karṣiṇī nītirgaruḍā garuḍāsanā || 100 ||

hlādinyanugrahā nityā brahmavidyā hiraṇmayī |
mahī śuddhavidhā pr̥thvī santāninyaṁśumālinī || 101 ||

yajñāśrayā khyātiparā stavyā vr̥ṣṭistrikālagā |
sambōdhinī śabdapurṇā vijayāṁśumatī kalā || 102 ||

śivā stutipriyā khyātiḥ jīvayantī punarvasuḥ |
dīkṣā bhaktārtihā rakṣā parīkṣā yajñasambhavā || 103 ||

ārdrā puṣkariṇī puṇyā gaṇyā dāridryabhañjinī |
dhanyā mānyā padmanēmī bhārgavī vaṁśavardhanī || 104 ||

tīkṣṇapravr̥ttiḥ satkīrtiḥ niṣēvyā:’ghavināśinī |
sañjñā niḥsaṁśayā pūrvā vanamālā vasundharā || 105 ||

pr̥thurmahōtkaṭā:’halyā maṇḍalā:’:’śritamānadā |
sarvā nityōditōdārā jr̥mbhamāṇā mahōdayā || 106 ||

candrakāntōditā candrā caturaśrā manōjavā |
bālā kumārī yuvatiḥ karuṇā bhaktavatsalā || 107 ||

mēdinyupaniṣanmiśrā sumavīrurdhanēśvarī |
durmarṣaṇī sucaritā bōdhā śōbhā suvarcalā || 108 ||

yamunā:’kṣauhiṇī gaṅgā mandākinyamarālayā |
gōdā gōdāvarī candrabhāgā kāvēryudanvatī || 109 ||

sinīvālī kuhū rākā vāraṇā sindhumatyamā |
vr̥ddhiḥ sthitirdhruvā buddhistriguṇā guṇagahvarā || 110 ||

pūrtirmāyātmikā sphūrtirvyākhyā sūtrā prajāvatī |
vibhūtirniṣkalā rambhā rakṣā suvimalā kṣamā || 111 ||

prāptirvāsantikālēkhā bhūribījā mahāgadā |
amōghā śāntidā stutyā jñānadōtkarṣiṇī śikhā || 112 ||

prakr̥tirgōmatī līlā kamalā kāmadhugvidhiḥ |
prajñā rāmā parā sandhyā subhadrā sarvamaṅgalā || 113 ||

nandā bhadrā jayā riktā tithipūrṇā:’mr̥tambharā |
kāṣṭhā kāmēśvarī niṣṭhā kāmyā ramyā varā smr̥tiḥ || 114 ||

śaṅkhinī cakriṇī śyāmā samā gōtrā ramā ditiḥ |
śāntirdāntiḥ stutiḥ siddhiḥ virajā:’tyujjvalā:’vyayā || 115 ||

vāṇī gaurīndirā lakṣmīḥ mēdhā śraddhā sarasvatī |
svadhā svāhā ratiruṣā vasuvidyā dhr̥tiḥ sahā || 116 ||

śiṣṭēṣṭā ca śucirdhātrī sudhā rakṣōghnyajā:’mr̥tā |
ratnāvalī bhāratīḍā dhīradhīḥ kēvalā:’:’tmadā || 117 ||

yā sā śuddhiḥ sasmitā kā nīlā rādhā:’mr̥tōdbhavā |
paradhuryāspadā hrīrbhūḥ kāminī śōkanāśinī || 118 ||

māyākr̥tī rasaghanā narmadā gōkulāśrayā |
arkaprabhā rathēbhāśvanilayēnduprabhā:’dbhutā || 119 ||

śrīḥ kr̥śānuprabhā vajralambhanā sarvabhūmidā |
bhōgapriyā bhōgavatī bhōgīndraśayanāsanā || 120 ||

aśvapūrvā rathamadhyā hastinādaprabōdhinī |
sarvalakṣaṇalakṣaṇyā sarvalōkapriyaṅkarī || 121 ||

sarvōtkr̥ṣṭā sarvamayī bhavabhaṅgāpahāriṇī |
vēdāntasthā brahmanītiḥ jyōtiṣmatyamr̥tāvahā || 122 ||

bhūtāśrayā nirādhārā saṁhitā suguṇōttarā |
sarvātiśāyinī prītiḥ sarvabhūtasthitā dvijā |
sarvamaṅgalamāṅgalyā dr̥ṣṭādr̥ṣṭaphalapradā || 123 ||

iti śrī mahālakṣmī sahasranāma stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *