Skip to content

Indra Krutha Lakshmi Stotram in English

Indra Krutha Lakshmi Stotram or Indra rachita lakshmi stotram or Indra krit laxmi stotra or Indrakrit lakshmi stotramPin

Indra Krutha Lakshmi Stotram is a prayer to Goddess Sri Maha Lakshmi Devi by Lord Indra. It is said that when Lord Indra lost all his wealth due to a curse of sage Durvasa, he composed and recited this Lakshmi Stotram addressing Sri Maha Lakshmi Devi, who appeared and gave back all his wealth. Get Indra Krutha Lakshmi Stotram in English Lyrics Pdf here and chant with devotion for the grace of Goddess Lakshmi to get rid of your financial difficulties or to get back your lost wealth.

Indra Krutha Lakshmi Stotram in English 

namaḥ kamalavāsinyai nārāyaṇyai namō namaḥ |
kr̥ṣṇapriyāyai satataṁ mahālakṣmai namō namaḥ || 1 ||

padmapatrēkṣaṇāyai ca padmāsyāyai namō namaḥ |
padmāsanāyai padminyai vaiṣṇavyai ca namō namaḥ || 2 ||

sarvasampatsvarūpiṇyai sarvārādhyai namō namaḥ |
haribhaktipradātryai ca harṣadātryai namō namaḥ || 3 ||

kr̥ṣṇavakṣaḥsthitāyai ca kr̥ṣṇēśāyai namō namaḥ |
candraśōbhāsvarūpāyai ratnapadmē ca śōbhanē || 4 ||

sampatyadhiṣṭhātr̥dēvyai mahādēvyai namō namaḥ |
namō vr̥ddhisvarūpāyai vr̥ddhidāyai namō namaḥ || 5 ||

vaikuṇṭhē yā mahālakṣmīḥ yā lakṣmīḥ kṣīrasāgarē |
svargalakṣmīrindragēhē rājalakṣmīḥ nr̥pālayē || 6 ||

gr̥halakṣmīśca gr̥hiṇāṁ gēhē ca gr̥hadēvatā |
surabhissāgarē jātā dakṣiṇā yajñakāmanī || 7 ||

aditirdēvamātā tvaṁ kamalā kamalālayē |
svāhā tvaṁ ca havirdhānē kavyadānē svadhā smr̥tā || 8 ||

tvaṁ hi viṣṇusvarūpā ca sarvādhārā vasundharā |
śuddhasattvasvarūpā tvaṁ nārāyaṇaparāyāṇā || 9 ||

krōdhahiṁsāvarjitā ca varadā śāradā śubhā |
paramārthapradā tvaṁ ca haridāsyapradā parā || 10 ||

yayā vinā jagatsarvaṁ bhasmībhūtamasārakam |
jīvanmr̥taṁ ca viśvaṁ ca śaśvatsarvaṁ yayā vinā || 11 ||

sarvēṣāṁ ca parā mātā sarvabāndhavarūpiṇī |
dharmārthakāmamōkṣāṇāṁ tvaṁ ca kāraṇarūpiṇī || 12 ||

yathā mātā stanāndhānāṁ śiśūnāṁ śaiśavē sadā |
tathā tvaṁ sarvadā mātā sarvēṣāṁ sarvarūpataḥ || 13 ||

mātr̥hīnaḥstanāndhastu sa ca jīvati daivataḥ |
tvayā hīnō janaḥ kō:’pi na jīvatyēva niścitam || 14 ||

suprasannasvarūpā tvaṁ māṁ prasannā bhavāmbikē |
vairigrastaṁ ca viṣayaṁ dēhi mahyaṁ sanātani || 15 ||

ahaṁ yāvattvayā hīnaḥ bandhuhīnaśca bhikṣukaḥ |
sarvasampadvihīnaśca tāvadēva haripriyē || 16 ||

rājyaṁ dēhi śriyaṁ dēhi balaṁ dēhi surēśvari |
kīrtiṁ dēhi dhanaṁ dēhi yaśō mahyaṁ ca dēhi vai || 17 ||

kāmaṁ dēhi matiṁ dēhi bhōgāndēhi haripriyē |
jñānaṁ dēhi ca dharmaṁ ca sarvasaubhāgyamīpsitam || 18 ||

prabhāvaṁ ca pratāpaṁ ca sarvādhikāramēva ca |
jayaṁ parākramaṁ yuddhē paramaiśvaryamaiva ca || 19 ||

iti śrī indrakr̥ta lakṣmī stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *