Skip to content

Siddhi Lakshmi Stotram in English

Siddhi Lakshmi StotramPin

Siddhi Lakshmi Stotram is a devotional prayer to Goddess Siddhi Lakshmi Devi, a form of Goddess Lakshmi. It is from the Brahmanda Purana. Get Sri Siddhi Lakshmi Stotram in English Pdf Lyrics here and chant it with devotion to remove bad luck and have good fortune.

Siddhi Lakshmi Stotram in English 

ōṁ asya śrīsiddhilakṣmīstōtrasya hiraṇyagarbha r̥ṣiḥ anuṣṭup chandaḥ siddhilakṣmīrdēvatā mama samasta duḥkhaklēśapīḍādāridryavināśārthaṁ sarvalakṣmīprasannakaraṇārthaṁ mahākālī mahālakṣmī mahāsarasvatī dēvatāprītyarthaṁ ca siddhilakṣmīstōtrajapē viniyōgaḥ |

karanyāsaḥ |

ōṁ siddhilakṣmī aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ viṣṇuhr̥dayē tarjanībhyāṁ namaḥ |
ōṁ klīṁ amr̥tānandē madhyamābhyāṁ namaḥ |
ōṁ śrīṁ daityamālinī anāmikābhyāṁ namaḥ |
ōṁ taṁ tējaḥprakāśinī kaniṣṭhikābhyāṁ namaḥ |
ōṁ hrīṁ klīṁ śrīṁ brāhmī vaiṣṇavī māhēśvarī karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ |

ōṁ siddhilakṣmī hr̥dayāya namaḥ |
ōṁ hrīṁ vaiṣṇavī śirasē svāhā |
ōṁ klīṁ amr̥tānandē śikhāyai vaṣaṭ |
ōṁ śrīṁ daityamālinī kavacāya hum |
ōṁ taṁ tējaḥprakāśinī nētradvayāya vauṣaṭ |
ōṁ hrīṁ klīṁ śrīṁ brāhmīṁ vaiṣṇavīṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |

brāhmīṁ ca vaiṣṇavīṁ bhadrāṁ ṣaḍbhujāṁ ca caturmukhām
trinētrāṁ ca triśūlāṁ ca padmacakragadādharām |
pītāmbaradharāṁ dēvīṁ nānālaṅkārabhūṣitām
tējaḥpuñjadharāṁ śrēṣṭhāṁ dhyāyēdbālakumārikām ||

stōtram |

ōṅkāralakṣmīrūpēṇa viṣṇōrhr̥dayamavyayam |
viṣṇumānandamadhyasthaṁ hrīṅkārabījarūpiṇī || 1 ||

ōṁ klīṁ amr̥tānandabhadrē sadya ānandadāyinī |
ōṁ śrīṁ daityabhakṣaradāṁ śaktimālinī śatrumardinī || 2 ||

tējaḥprakāśinī dēvī varadā śubhakāriṇī |
brāhmī ca vaiṣṇavī bhadrā kālikā raktaśāmbhavī || 3 ||

ākārabrahmarūpēṇa ōṅkāraṁ viṣṇumavyayam |
siddhilakṣmi parālakṣmi lakṣyalakṣmi namō:’stu tē || 4 ||

sūryakōṭipratīkāśaṁ candrakōṭisamaprabham |
tanmadhyē nikarē sūkṣmaṁ brahmarūpavyavasthitam || 5 ||

ōṅkāraparamānandaṁ kriyatē sukhasampadā |
sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē || 6 ||

prathamē tryambakā gaurī dvitīyē vaiṣṇavī tathā |
tr̥tīyē kamalā prōktā caturthē surasundarī || 7 ||

pañcamē viṣṇupatnī ca ṣaṣṭhē ca vaiṣṇavī tathā |
saptamē ca varārōhā aṣṭamē varadāyinī || 8 ||

navamē khaḍgatriśūlā daśamē dēvadēvatā |
ēkādaśē siddhilakṣmīrdvādaśē lalitātmikā || 9 ||

ētat stōtram paṭhantastvāṁ stuvanti bhuvi mānavāḥ |
sarvōpadravamuktāstē nātra kāryā vicāraṇā || 10 ||

ēkamāsaṁ dvimāsaṁ vā trimāsaṁ ca caturthakam |
pañcamāsaṁ ca ṣaṇmāsaṁ trikālaṁ yaḥ paṭhēnnaraḥ || 11 ||

brāhmaṇāḥ klēśatō duḥkhadaridrā bhayapīḍitāḥ |
janmāntarasahasrēṣu mucyantē sarvaklēśataḥ || 12 ||

alakṣmīrlabhatē lakṣmīmaputraḥ putramuttamam |
dhanyaṁ yaśasyamāyuṣyaṁ vahnicaurabhayēṣu ca || 13 ||

śākinībhūtavētālasarvavyādhinipātakē |
rājadvārē mahāghōrē saṅgrāmē ripusaṅkaṭē || 14 ||

sabhāsthānē śmaśānē ca kārāgēhāribandhanē |
aśēṣabhayasamprāptau siddhilakṣmīṁ japēnnaraḥ || 15 ||

īśvarēṇa kr̥taṁ stōtram prāṇināṁ hitakāraṇam |
stuvanti brāhmaṇā nityaṁ dāridryaṁ na ca vardhatē || 16 ||

yā śrīḥ padmavanē kadambaśikharē rājagr̥hē kuñjarē
śvētē cāśvayutē vr̥ṣē ca yugalē yajñē ca yūpasthitē |
śaṅkhē dēvakulē narēndrabhavanē gaṅgātaṭē gōkulē
sā śrīstiṣṭhatu sarvadā mama gr̥hē bhūyātsadā niścalā ||

iti śrībrahmāṇḍapurāṇē īśvaraviṣṇusaṁvādē dāridryanāśanaṁ siddhi lakṣmī stōtram sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *